ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
The Pali Tipitaka in Roman Character
search Result : found “ etadahosi ” :-
Tipitaka Book 1 : Vinaya Book 1
Vinaya. Mahāvi (1)

mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi

{10.1} Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi

Athakho āyasmato sudinnassa etadahosi etarahi kho vajjī

nimittaṃpi akāsi . athakho tesaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ kho so

Etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo

[80] Athakho āyasmato dhaniyassa kumbhakāraputtassa etadahosi

@hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi

chabbaggiyānaṃ bhikkhūnaṃ etadahosi sace kho so āvuso upāsako

bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā

tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho

tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho

āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa

ahaṃ saṅghassa veyyāvaccaṃ kareyyanti tassa mayhaṃ bhante etadahosi

etadahosi nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ
Tipitaka Book 2 : Vinaya Book 2
Vinaya. Mahāvi (2)

viharati . athakho āyasmato ānandassa etadahosi bhagavatā

Disvānassa etadahosi sace me puttabhātikā 1- passissanti

āyasmato ānandassa etadahosi bhagavatā sikkhāpadaṃ paññattaṃ na

Athakho tassa bhikkhuno etadahosi nadānāhaṃ āyasmatā upanandena

avasiṭṭhaṃ hoti . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi handa

dhammaṃ desesi . athakho gharasuṇhāya etadahosi kinnu kho so samaṇo

upakaṇṇake dhammaṃ desesi . athakho gharaṇiyā etadahosi kinnu kho so

tesaṃ bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā

ākoṭesi . athakho tassā devatāya etadahosi yannūnāhaṃ imaṃ bhikkhuṃ

idheva jīvitā voropeyyanti . athakho tassā devatāya etadahosi na

chabbaggiyānaṃ bhikkhūnaṃ etadahosi kena nu kho mayaṃ upāyena idheva vassaṃ

etadahosi etarahi kho āvuso therā bhikkhū bhikkhuniyo ovadantā

bhesajjaparikkhārānaṃ . athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi

{470.1} Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi kiṃ mayaṃ karissāma

daliddassa kammakārassa 1- etadahosi na kho idaṃ orakaṃ bhavissati

Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi kena nu kho

chabbaggiyānaṃ bhikkhūnaṃ etadahosi mahānāmena [2]- āvuso sakkena

āgatanti . athakho tassa bhikkhuno etadahosi bhagavā bhikkhūnaṃ

{586.1} Athakho rañño pasenadissa kosalassa etadahosi kena

Athakho upālissa mātāpitūnaṃ 2- etadahosi kena nu kho upāyena

Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ

{648.1} Athakho upālissa mātāpitūnaṃ etadahosi sace

etadahosi sace kho upāli gaṇanaṃ sikkhissati urassa dukkho

upālissa mātāpitūnaṃ etadahosi sace kho upāli rūpaṃ

{685.1} Athakho chabbaggiyānaṃ bhikkhūnaṃ etadahosi etarahi kho

etadahosi nārahatāyaṃ puriso pāpo hotuṃ yathā bhagavantaṃ payirupāsatīti.

kosalassa etadahosi nārahatāyaṃ upāsako orako hotuṃ bhagavāpi

{738.1} Athakho tassa brāhmaṇassa etadahosi kena nu kho

{871.1} Athakho bhikkhave tassa chavakassa etadahosi yāva
Tipitaka Book 4 : Vinaya Book 4
Vinaya. Mahā (1)

{6.1} Athakho bhagavato etadahosi na kho tathāgatā hatthesu

cetoparivitakkamaññāya etadahosi nassati vata bho loko

@sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa

@etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho

[10] Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ

etadahosi ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī

Bhagavato etadahosi mahājāniyo kho āḷāro kālāmo sace

bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ

{10.1} Athakho bhagavato etadahosi ayaṃ kho uddako rāmaputto

{10.2} Athakho bhagavato etadahosi mahājāniyo kho uddako

Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ

ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi

Athakho bhagavato etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū

āgacchantaṃ . disvāna bhagavato etadahosi yannūnāhaṃ tathārūpaṃ

cittaṃ vimucci . athakho bhagavato etadahosi yasassa kho kulaputtassa

nesaṃ etadahosi na hi nūna 1- so orako dhammavinayo na sā orakā 2-

anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna so orako

dukkhī 2- dummano padhūpāsi 3- . athakho bhagavato etadahosi yannūnāhaṃ

jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo

uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo

etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi

Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho

jaṭilassa etadahosi etarahi kho me mahāyañño paccupaṭṭhito

ca 1- te paṭiviso 2- ṭhapitoti . Nanu te kassapa etadahosi etarahi

akāsinti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko

Athakho bhagavato etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti .

bhagavā paṃsukūlaṃ dhovatūti . athakho bhagavato etadahosi kimhi

{44.1} Athakho bhagavato etadahosi kimhi nu kho ahaṃ ālambitvā

ālambitvā uttaratūti . athakho bhagavato etadahosi kimhi nu kho

etadahosi kattha nu kho ahaṃ paṃsukūlaṃ dhoveyyanti athakho

tassa mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ

mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ ālambitvā

mayhaṃ kassapa etadahosi kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyyanti

uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo

jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo

uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo

na sakkonti kaṭṭhāni phāletuṃ . athakho tesaṃ jaṭilānaṃ etadahosi

etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi

na sakkonti aggī ujjaletuṃ 2- . athakho tesaṃ jaṭilānaṃ etadahosi

etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi

sakkonti aggī vijjhāpetuṃ . athakho tesaṃ jaṭilānaṃ etadahosi

etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi

uttaritvā visibbesuṃ . athakho tesaṃ jaṭilānaṃ etadahosi nissaṃsayaṃ

nimmitāti . athakho uruvelakassapassa jaṭilassa etadahosi

padeso udakena otthato 3- hoti . athakho bhagavato etadahosi

Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho

[51] Athakho bhagavato etadahosi ciraṃpi kho imassa moghapurisassa

etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile

etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile

Māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi kiṃ nu kho mahāsamaṇo

māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi uruvelakassapo

kumārassa sato etadahosi aho vata maṃ rajje abhisiñceyyunti

māgadhassa seniyassa bimbisārassa etadahosi kattha nu kho bhagavā

etadahosi idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidūre

iriyāpathasampannaṃ disvānassa etadahosi ye vata loke arahanto vā

Athakho sārīputtassa paribbājakassa etadahosi akālo kho imaṃ

okkhittacakkhuṃ iriyāpathasampannaṃ disvāna me etadahosi ye vata


บันทึก ๒๑ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]