ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

anagāriyaṃ  pabbajitoti  .  sutvāna  nesaṃ  etadahosi na hi nūna so orako
dhammavinayo  na  sā  orakā  pabbajjā  yattha  yaso  kulaputto  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitoti   .   te   yenāyasmā   yaso  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {31.1}  Athakho  āyasmā  yaso  te  paññāsamatte  gihisahāyake
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
yaso    bhagavantaṃ    etadavoca    ime    me   bhante   paññāsamattā
gihisahāyakā    jānapadā    pubbānupubbakānaṃ    kulānaṃ    puttā   ime
bhagavā   ovadatu   anusāsatūti   .   tesaṃ   bhagavā   anupubbikathaṃ  kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
Sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ   tasmiṃyevāsane   virajaṃ  vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {31.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā    vigatakathaṃkathā    vesārajjappattā   aparappaccayā   satthu
sāsane   bhagavantaṃ  etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike
pabbajjaṃ   labheyyāma   upasampadanti   .  etha  bhikkhavoti  bhagavā  avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi  .  athakho  bhagavā  te
bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ  bhagavatā dhammiyā kathāya
ovadiyamānānaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi    cittāni
vimucciṃsu.
     Tena kho pana samayena ekasaṭṭhī loke arahanto honti.
     [32]  Athakho  bhagavā  [1]-  bhikkhū  āmantesi  muttāhaṃ  bhikkhave
sabbapāsehi   ye   dibbā   ye  ca  mānusā  tumhepi  bhikkhave  muttā
sabbapāsehi   ye   dibbā   ye   ca   mānusā  caratha  bhikkhave  cārikaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānaṃ    mā    ekena    dve   agamittha   desetha
bhikkhave     dhammaṃ     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
@Footnote: 1 Ma. te.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsetha
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāro   ahampi   bhikkhave   yena   uruvelā
senānigamo tenupasaṅkamissāmi dhammadesanāyāti.
     [33]   Athakho   māro   pāpimā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi sabbapāsehi              ye dibbā ye ca mānusā
         mahābandhanabaddhosi                 na me samaṇa mokkhasīti.
         Muttohaṃ 1- sabbapāsehi         ye dibbā ye ca mānusā
         mahābandhanamuttomhi              nihato tvamasi antakāti.
         Antalikkhacaro pāso                yvāyaṃ 2- carati mānaso
         tena taṃ bandhayissāmi 3-          na me samaṇa mokkhasīti.
         Rūpā saddā gandhā rasā          phoṭṭhabbā ca manoramā
         ettha me vigato chando            nihato tvamasi antakāti.
         Athakho māro pāpimā              jānāti maṃ bhagavā jānāti maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 4-.
                     Mārakathā niṭṭhitā



             The Pali Tipitaka in Roman Character Volume 4 page 38-40. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=760&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=760              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=31&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]