ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi   nāma   peto  bhavissati  evarūpopi  nāma  attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā mahāmoggallāno ullapatīti.
     {295.16}  Athakho  bhagavā  bhikkhū  āmantesi cakkhubhūtā vata bhikkhave
sāvakā  viharanti  ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti yatra hi nāma
sāvako  evarūpaṃ  ñassati  vā  dakkhati  vā sakkhiṃ vā karissati pubbe va me
sā  bhikkhave  sāmaṇerī  diṭṭhā  ahosi  apicāhaṃ  na  byākāsiṃ  ahañcetaṃ
byākareyyaṃ  pare  ca  me  na  saddaheyyuṃ  ye me na saddaheyyuṃ tesantaṃ
assa   dīgharattaṃ   ahitāya  dukkhāya  esā  bhikkhave  sāmaṇerī  kassapassa
sammāsambuddhassa   pāvacane   pāpasāmaṇerī   ahosi  sā  tassa  kammassa
vipākena   bahūni   vassāni  bahūni  vassasatāni  bahūni  vassasahassāni  bahūni
vassasatasahassāni   niraye   pacitvā   tasseva   kammassa  vipākāvasesena
evarūpaṃ   attabhāvapaṭilābhaṃ   paṭisaṃvedeti   saccaṃ   bhikkhave  moggallāno
āha anāpatti bhikkhave moggallānassāti.
     [296]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
yatāyaṃ   āvuso   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
Ca   padumāni   pupphanti   atha   ca  panāyaṃ  tapodā  kuthitā  sandatīti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   yatāyaṃ   āvuso   tapodā   sandati
so   daho   acchodako   sītodako   sātodako   setodako  supatittho
ramaṇīyo   pahūtamacchakacchapo   cakkamattāni   ca   padumāni   pupphanti   atha
ca    panāyaṃ   tapodā   kuthitā   sandatīti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Yatāyaṃ   bhikkhave   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
ca   padumāni   pupphanti   apicāyaṃ  bhikkhave  tapodā  dvinnaṃ  mahānirayānaṃ
antarikāya    āgacchati    tenāyaṃ    tapodā   kuthitā   sandati   saccaṃ
bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti.
     [297]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
licchavīhi   saddhiṃ   saṅgāmento   pabhaggo  hoti  .  atha  rājā  pacchā
senaṃ  saṅkaḍḍhitvā  licchaviyo  1-  parājesi  .  saṅgāme  ca nandi carati
raññā  licchaviyo  2-  pabhaggāti  .  athakho  āyasmā  mahāmoggallāno
bhikkhū   āmantesi   rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca
nandi   carati   raññā  licchaviyo  pabhaggāti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma  āyasmā  mahāmoggallāno  evaṃ  vakkhati
@Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.
Rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca  nandi  carati  raññā
licchaviyo    pabhaggāti    uttarimanussadhammaṃ   āyasmā   mahāmoggallāno
ullapatīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  paṭhamaṃ  bhikkhave  rājā
licchavīhi   pabhaggo   atha   rājā   pacchā  senaṃ  saṅkaḍḍhitvā  licchaviyo
parājesi   saccaṃ   bhikkhave   moggallāno   āha   anāpatti   bhikkhave
moggallānassāti.
     [298]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
idhāhaṃ  āvuso  sappinikāya  nadiyā  tīre  āneñjaṃ 1- samādhiṃ samāpanno
nāgānaṃ   ogayha  uttarantānaṃ  koñcaṃ  karontānaṃ  saddaṃ  assosinti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   idhāhaṃ   āvuso  sappinikāya  nadiyā
tīre   āneñjaṃ   samādhiṃ   samāpanno   nāgānaṃ   ogayha  uttarantānaṃ
koñcaṃ    karontānaṃ    saddaṃ   assosinti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Attheso   bhikkhave   samādhi   so   ca  kho  aparisuddho  saccaṃ  bhikkhave
moggallāno āha anāpatti bhikkhave moggallānassāti.
     [299]  Athakho  āyasmā  sobhito  bhikkhū  āmantesi  ahaṃ āvuso
pañca    kappasatāni    anussarāmīti    .    bhikkhū   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   sobhito   evaṃ  vakkhati  ahaṃ
@Footnote: 1 Yu. Ma. ānañjaṃ.
Āvuso   pañca   kappasatāni   anussarāmīti   uttarimanussadhammaṃ   āyasmā
sobhito  ullapatīti  .  bhagavato  etamatthaṃ  ārocesuṃ. Atthesā bhikkhave
sobhitassa  sā  ca  kho  ekāyeva  jāti  saccaṃ  bhikkhave  sobhito  āha
anāpatti bhikkhave sobhitassāti.
                              Catutthapārājikaṃ niṭṭhitaṃ.
                                       -------------



             The Pali Tipitaka in Roman Character Volume 1 page 217-220. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=4271&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=4271              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=295&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=281              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]