ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

Athakho    āyasmato    sudinnassa    etadahosi   etarahi   kho   vajjī
@Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.
Dubbhikkhā   dvīhitikā   setaṭṭhikā   salākāvuttā   na   sukarā  uñchena
paggahena  yāpetuṃ  bahū  kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā
mahābhogā      pahūtajātarūparajatā     pahūtavittūpakaraṇā     pahūtadhanadhaññā
yannūnāhaṃ   ñātakānaṃ   2-   upanissāya   vihareyyaṃ   ñātakāpi  3-  maṃ
nissāya    dānāni   dassanti   puññāni   karissanti   bhikkhū   ca   lābhaṃ
lacchanti   ahañca   piṇḍakena   na   kilamissāmīti   .   athakho  āyasmā
sudinno   senāsanaṃ   saṃsāmetvā  pattacīvaramādāya  yena  vesālī  tena
pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari.
     {15.1}  Tatra  sudaṃ  āyasmā  sudinno  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ  .  assosuṃ  kho  āyasmato  sudinnassa  ñātakā sudinno
kira   kalandaputto   vesāliṃ  anuppattoti  .  te  āyasmato  sudinnassa
saṭṭhimatte   thālipāke   bhattābhihāraṃ   abhihariṃsu   .   athakho  āyasmā
sudinno     te    saṭṭhimatte    thālipāke    bhikkhūnaṃ    vissajjetvā
pubbaṇhasamayaṃ       nivāsetvā       pattacīvaramādāya       kalandagāmaṃ
piṇḍāya    pāvisi   kalandagāme   sapadānaṃ   piṇḍāya   caramāno   yena
sakapitu   nivesanaṃ   tenupasaṅkami  .  tena  kho  pana  samayena  āyasmato
sudinnassa   ñātidāsī   ābhidosikaṃ   kummāsaṃ   chaḍḍetukāmā   hoti  .
Athakho   āyasmā   sudinno   taṃ  ñātidāsiṃ  etadavoca  sace  taṃ  bhagini
@Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ
@pāṭhadvayaṃ na dissati.
Chaḍḍanīyadhammaṃ   idha   me   patte   ākirāti   .   athakho   āyasmato
sudinnassa   ñātidāsī   taṃ   ābhidosikaṃ   kummāsaṃ   āyasmato  sudinnassa
patte    ākirantī    hatthānañca    pādānañca    sarassa   ca   nimittaṃ
aggahesi   .   athakho   āyasmato   sudinnassa  ñātidāsī  yenāyasmato
sudinnassa   mātā   tenupasaṅkami   upasaṅkamitvā   āyasmato   sudinnassa
mātaraṃ    etadavoca    yagghayye    jāneyyāsi   ayyaputto   sudinno
anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti.
     {15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ
aññataraṃ   kuḍḍamūlaṃ   nissāya   paribhuñjati   .   pitāpi   kho  āyasmato
sudinnassa    kammantā   āgacchanto   addasa   āyasmantaṃ   sudinnaṃ   taṃ
ābhidosikaṃ   kummāsaṃ   aññataraṃ   kuḍḍamūlaṃ   nissāya  paribhuñjantaṃ  disvāna
yenāyasmā     sudinno     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sudinnaṃ   etadavoca   atthi   nāma   tāta   sudinna  ābhidosikaṃ  kummāsaṃ
paribhuñjissasi  nanu  1-  tāta  sudinna  sakagehaṃ  2- gantabbanti. Agamamhā
kho  te  gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-.
Athakho   āyasmato   sudinnassa   pitā   āyasmato   sudinnassa  bāhāyaṃ
gahetvā   āyasmantaṃ   sudinnaṃ   etadavoca   ehi   tāta  sudinna  gharaṃ
gamissāmāti   .   athakho   āyasmā   sudinno   yena  sakapitu  nivesanaṃ
@Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ.
@4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.
Tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
āyasmato   sudinnassa   pitā   āyasmantaṃ   sudinnaṃ   etadavoca   bhuñja
tāta   sudinnāti   .   alaṃ   gahapati   kataṃ  me  ajja  bhattakiccanti .
Adhivāsehi   tāta   sudinna   svātanāya   bhattanti   .  adhivāsesi  kho
āyasmā    sudinno    tuṇhībhāvena   .   athakho   āyasmā   sudinno
uṭṭhāyāsanā pakkāmi.
     [16]  Athakho  āyasmato  sudinnassa mātā tassā rattiyā accayena
haritena  gomayena  paṭhaviṃ  opuñchāpetvā  dve  puñje  kārāpesi ekaṃ
hiraññassa  ekaṃ  suvaṇṇassa  tāva  mahantā  puñjā  ahesuṃ  orato  ṭhito
puriso  pārato  ṭhitaṃ  purisaṃ na passati pārato ṭhito puriso orato ṭhitaṃ purisaṃ
na  passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā
tirokaraṇīyaṃ   parikkhipāpetvā   1-   āyasmato   sudinnassa  purāṇadutiyikaṃ
āmantesi  tenahi  vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa
piyā  ahosi  manāpā  tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti
kho    āyasmato    sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa
mātuyā paccassosi.
     {16.1}   Athakho   āyasmā   sudinno  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya      yena      sakapitu      nivesanaṃ      tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   .   athakho   āyasmato
@Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.
Sudinnassa    pitā   yenāyasmā   sudinno   tenupasaṅkami   upasaṅkamitvā
te   puñje   vivarāpetvā   āyasmantaṃ   sudinnaṃ   etadavoca  idante
tāta    sudinna    mātumattikaṃ    itthikāya    itthīdhanaṃ   aññaṃ   pettikaṃ
aññaṃ   pitāmahaṃ   labbhā   tāta   sudinna   hīnāyāvattitvā   bhogā  ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  tāta  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho    āyasmato   sudinnassa   pitā   āyasmantaṃ
sudinnaṃ    etadavoca   idante   tāta   sudinna   mātumattikaṃ   itthikāya
itthīdhanaṃ     aññaṃ     pettikaṃ     aññaṃ    pitāmahaṃ    labbhā    tāta
sudinna    hīnāyāvattitvā   bhogā   ca   bhuñjituṃ   puññāni   ca   kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni   ca   karohīti   .   vadeyyāma   kho   taṃ  gahapati  sace  tvaṃ
nātikaḍḍheyyāsīti    .   vadehi   tāta   sudinnāti   .   tenahi   tvaṃ
gahapati   mahante   mahante   sāṇipasibbake  kārāpetvā  hiraññasuvaṇṇassa
pūrāpetvā      sakaṭehi      nibbāhāpetvā     majjhe     gaṅgāya
sote   osādehi   1-  taṃ  kissa  hetu  yaṃ  hi  te  gahapati  bhavissati
tatonidānaṃ   bhayaṃ   vā   chambhitattaṃ   vā  lomahaṃso  vā  ārakkho  vā
so   te   na  bhavissatīti  .  evaṃ  vutte  āyasmato  sudinnassa  pitā
@Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.
Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti.
     {16.2}  Athakho  āyasmato  sudinnassa  pitā  āyasmato sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  tvaṃ  piyā ca manāpā ca appevanāma
putto   sudinno   tuyhaṃpi   vacanaṃ   kareyyāti   .   athakho  āyasmato
sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa   pādesu   gahetvā
āyasmantaṃ    sudinnaṃ    etadavoca    kīdisā    nāma   tā   ayyaputta
accharāyo   yāsaṃ   tvaṃ   hetu   brahmacariyaṃ   carasīti  .  na  kho  ahaṃ
bhagini   accharānaṃ   hetu   brahmacariyaṃ   carāmīti   .  athakho  āyasmato
sudinnassa    purāṇadutiyikā    ajjatagge    maṃ    ayyaputto    sudinno
bhaginivādena samudācaratīti tattheva mucchitā papatā.
     {16.3}  Athakho  āyasmā  sudinno  pitaraṃ  etadavoca sace gahapati
bhojanaṃ  dātabbaṃ  detha  mā  no  viheṭhayitthāti . Bhuñja tāta sudinnāti.
Athakho   āyasmato   sudinnassa  mātā  ca  pitā  ca  āyasmantaṃ  sudinnaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesuṃ  sampavāresuṃ .
Athakho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   bhuttāviṃ
onītapattapāṇiṃ   etadavoca   idaṃ   tāta   sudinna   kulaṃ  aḍḍhaṃ  mahaddhanaṃ
mahābhogaṃ    pahūtajātarūparajataṃ    pahūtavittūpakaraṇaṃ    pahūtadhanadhaññaṃ    labbhā
tāta   sudinna   hīnāyāvattitvā   bhogā  ca  bhuñjituṃ  puññāni  ca  kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni    ca    karohīti    .   amma   na   ussahāmi   na   visahāmi
Abhirato   ahaṃ   brahmacariyaṃ   carāmīti  .  dutiyampi  kho  .pe.  tatiyampi
kho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   etadavoca
idaṃ   tāta   sudinna   kulaṃ   aḍḍhaṃ   mahaddhanaṃ  mahābhogaṃ  pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta    sudinna    bījakaṃpi
dehi   mā  no  aputtakaṃ  sāpateyyaṃ  licchavino  1-  atiharāpesunti .
Etaṃ   kho   me   amma   sakkā  kātunti  .  kahaṃ  pana  tāta  sudinna
etarahi   viharasīti  .  mahāvane  ammāti  .  athakho  āyasmā  sudinno
uṭṭhāyāsanā pakkāmi.
     [17]  Athakho  āyasmato  sudinnassa  mātā  āyasmato  sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  yadā  utunī ahosi pupphaṃ te uppannaṃ
hoti  atha  me  āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
āyasmato  sudinnassa  purāṇadutiyikā  na  cirasseva  utunī  ahosi  pupphaṃsā
uppajji.
     {17.1}   Athakho  āyasmato  sudinnassa  purāṇadutiyikā  āyasmato
sudinnassa  mātaraṃ  etadavoca  utunimhi ayye pupphaṃ me uppannanti. Tenahi
vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa piyā ahosi manāpā
tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.
Āyasmato    sudinnassa    mātā   āyasmato   sudinnassa   purāṇadutiyikaṃ
ādāya     yena    mahāvanaṃ    yenāyasmā    sudinno    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   sudinnaṃ   etadavoca   idaṃ   tāta   sudinna
kulaṃ    aḍḍhaṃ    mahaddhanaṃ    mahābhogaṃ   pahūtajātarūparajataṃ   pahūtavittūpakaraṇaṃ
pahūtadhanadhaññaṃ    labbhā    tāta   sudinna   hīnāyāvattitvā   bhogā   ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  amma  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho   āyasmato   sudinnassa   mātā   āyasmantaṃ
sudinnaṃ   etadavoca   idaṃ   tāta  sudinna  kulaṃ  aḍḍhaṃ  mahaddhanaṃ  mahābhogaṃ
pahūtajātarūparajataṃ     pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta
sudinna    bījakaṃpi   dehi   mā   no   aputtakaṃ   sāpateyyaṃ   licchavino
atiharāpesunti  .  etaṃ  kho  me  amma  sakkā  kātunti purāṇadutiyikāya
bāhāyaṃ     gahetvā     mahāvanaṃ     ajjhogāhetvā     appaññatte
sikkhāpade    anādīnavadasso   purāṇadutiyikāya   tikkhattuṃ   methunaṃ   dhammaṃ
abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.
     [18]   Bhummā   devā   saddamanussāvesuṃ   nirabbudo   vata  bho
bhikkhusaṅgho      nirādīnavo      sudinnena     kalandaputtena     abbudaṃ
uppāditaṃ   ādīnavo   uppāditoti   .  bhummānaṃ  devānaṃ  saddaṃ  sutvā
cātummahārājikā   devā   saddamanussāvesuṃ   tāvatiṃsā   devā  yāmā
Devā   tusitā   devā   nimmānaratī   devā   paranimmitavasavattī  devā
brahmakāyikā   devā   saddamanussāvesuṃ  nirabbudo  vata  bho  bhikkhusaṅgho
nirādīnavo    sudinnena    kalandaputtena   abbudaṃ   uppāditaṃ   ādīnavo
uppāditoti  .  itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddo abbhuggañchi.
     {18.1}  Athakho  āyasmato  sudinnassa purāṇadutiyikā  tassa gabbhassa
paripākamanvāya  puttaṃ  vijāyi  .  athakho  āyasmato  sudinnassa  sahāyakā
tassa  dārakassa  bījakoti  nāmaṃ  akaṃsu  āyasmato sudinnassa purāṇadutiyikāya
bījakamātāti  nāmaṃ  akaṃsu  āyasmato  sudinnassa  bījakapitāti  nāmaṃ akaṃsu.
Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.
     [19]  Athakho  āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā  vata  me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ
evaṃ  svākkhāte  dhammavinaye  pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi
lūkho    dubbaṇṇo    uppaṇḍuppaṇḍukajāto   dhamanisanthatagatto   antomano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
     {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ
etadavocuṃ  pubbe  kho  tvaṃ  āvuso  sudinna  vaṇṇavā  ahosi  pīnindriyo
pasannamukhavaṇṇo   vippasannacchavivaṇṇo   pariyodāto  sodāni  tvaṃ  etarahi
Kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto
antomano    līnamano   dukkhī   dummano   vippaṭisārī   pajjhāyasi   kacci
no  tvaṃ  āvuso  sudinna  anabhirato  brahmacariyaṃ  carasīti  .  na  kho ahaṃ
āvuso   anabhirato   brahmacariyaṃ  carāmi  atthi  me  pāpakammaṃ  1-  kataṃ
purāṇadutiyikāya   methuno   dhammo   paṭisevito   tassa   mayhaṃ   āvuso
ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā  vata  me  na vata me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.
     {19.2}  Alaṃ  hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ
tvaṃ   evaṃ   svākkhāte  dhammavinaye  pabbajitvā  na  sakkhissasi  yāvajīvaṃ
paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    carituṃ    nanu    āvuso   bhagavatā
anekapariyāyena   virāgāya   dhammo  desito  no  sarāgāya  visaṃyogāya
dhammo   desito   no   saṃyogāya   anupādānāya  dhammo  desito  no
saupādānāya   tattha   nāma   tvaṃ   āvuso  bhagavatā  virāgāya  dhamme
desite   sarāgāya   cetessasi   visaṃyogāya  dhamme  desite  saṃyogāya
cetessasi   anupādānāya   dhamme   desite   saupādānāya  cetessasi
nanu   āvuso   bhagavatā  anekapariyāyena  rāgavirāgāya  dhammo  desito
madanimmadanāya     pipāsavinayāya     ālayasamugghātāya     vaṭṭūpacchedāya
@Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.
Taṇhakkhayāya   virāgāya   nirodhāya   nibbānāya   dhammo   desito  nanu
āvuso  bhagavatā  anekapariyāyena  kāmānaṃ  pahānaṃ  akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ
samugghāto   akkhāto  kāmapariḷāhānaṃ  vūpasamo  akkhāto  netaṃ  āvuso
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
āvuso    appasannānañceva    appasādāya    pasannānañca   ekaccānaṃ
aññathattāyāti  .  athakho  te  bhikkhū  āyasmantaṃ  sudinnaṃ anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [20]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   sudinnaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  sudinna
purāṇadutiyikāya  methunaṃ  dhammaṃ  paṭisevasīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho  bhagavā  ananucchavikaṃ  2-  moghapurisa ananulomikaṃ  appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi nāma tvaṃ moghapurisa  evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
     {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
Cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme  desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya  taṇhakkhayāya  virāgāya  nirodhāya nibbānāya dhammo desito
nanu  mayā  moghapurisa  anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo  akkhāto   kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
     {20.2}  varante  moghapurisa  āsīvisassa  ghoravisassa mukhe aṅgajātaṃ
pakkhittaṃ  na  tveva  mātugāmassa  aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante
moghapurisa  kaṇhasappassa  mukhe  aṅgajātaṃ  pakkhittaṃ  na  tveva  mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya  sañjotibhūtāya  1-  aṅgajātaṃ  pakkhittaṃ na tveva mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  taṃ  kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ
vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  na tveva tappaccayā kāyassa bhedā
paraṃ    maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
Gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi  bahunnaṃ  kho  tvaṃ  moghapurisa  akusalānaṃ  dhammānaṃ  ādikattā
pubbaṅgamo   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    moghapurisa   appasannānañceva   appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
     {20.3}  Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā
dubbharatāya  dupposatāya  mahicchatāya  asantuṭṭhatāya  saṅgaṇikāya  kosajjassa
avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya   suposatāya  appicchassa
santuṭṭhassa   sallekhassa   dhūtassa  pāsādikassa  appaccayassa  viriyārambhassa
vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  tenahi  bhikkhave  bhikkhūnaṃ  sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca  saṅghasuṭṭhutāya  saṅghaphāsutāya  dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhūnaṃ  phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya  appasannānaṃ  pasādāya  pasannānaṃ  bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {20.4}  yo  pana  bhikkhu  methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
     {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Sudinnabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 25-37. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=474&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=474              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=15&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]