ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi   sace   kho  so  āvuso  upāsako
jīvissati   na   mayaṃ   taṃ   itthiṃ   labhissāma   handa  mayaṃ  āvuso  tassa
upāsakassa    maraṇavaṇṇaṃ   saṃvaṇṇemāti   .   athakho   chabbaggiyā   bhikkhū
yena    so    upāsako   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   upāsakaṃ
etadavocuṃ   tvaṃ   khosi   upāsaka  katakalyāṇo  katakusalo  katabhīruttāṇo
akatapāpo    akataluddho    akatakibbiso   kataṃ   tayā   kalyāṇaṃ   akataṃ
Tayā   pāpaṃ   kiṃ   tuyhiminā   pāpakena   dujjīvitena   matante  jīvitā
seyyo  ito  tvaṃ  kālakato  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ
lokaṃ    upapajjissasi   tattha   dibbehi   pañcahi   kāmaguṇehi   samappito
samaṅgibhūto paricāressasīti.
     {180.1}  Athakho  so  upāsako  saccaṃ  kho  ayyā āhaṃsu ahañhi
katakalyāṇo     katakusalo     katabhīruttāṇo    akatapāpo    akataluddho
akatakibbiso   kataṃ   mayā   kalyāṇaṃ   akataṃ   mayā  pāpaṃ  kiṃ  mayhiminā
pāpakena   dujjīvitena   mataṃ  me  jīvitā  seyyo  ito  ahaṃ  kālakato
kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjissāmi  tattha
dibbehi   pañcahi   kāmaguṇehi  samappito  samaṅgibhūto  paricāressāmīti .
So   asappāyāni   ceva   bhojanāni  bhuñji  asappāyāni  ca  khādanīyāni
khādi  asappāyāni  ca  sāyanīyāni  sāyi  asappāyāni  ca  pānāni pivi.
Tassa  asappāyāni  ceva  bhojanāni  bhuñjato  asappāyāni  ca  khādanīyāni
khādato   asappāyāni  ca  sāyanīyāni  sāyato  asappāyāni  ca  pānāni
pivato  kharo  ābādho  uppajji  .  so teneva ābādhena kālamakāsi.
Tassa   pajāpatī   ujjhāyati   khīyati   vipāceti   alajjino  ime  samaṇā
sakyaputtiyā    dussīlā   musāvādino   ime   hi   nāma   dhammacārino
samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
Sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ    apagatā    ime   sāmaññā
apagatā    ime    brahmaññā    ime    me    sāmikassa   maraṇavaṇṇaṃ
saṃvaṇṇesuṃ   imehi   me   sāmiko   māritoti   .   aññepi   manussā
ujjhāyanti   khīyanti   vipācenti   alajjino   ime  samaṇā  sakyaputtiyā
dussīlā    musāvādino    ime   hi   nāma   dhammacārino   samacārino
brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti
natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ
sāmaññaṃ    naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ   kuto
imesaṃ    brahmaññaṃ    apagatā    ime    sāmaññā    apagatā   ime
brahmaññā     ime     upāsakassa    maraṇavaṇṇaṃ    saṃvaṇṇesuṃ    imehi
upāsako  māritoti  .  assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ    vipācentānaṃ   .   ye   te   bhikkhū   appicchā   .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti.
     {180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira
tumhe  bhikkhave  upāsakassa  maraṇavaṇṇaṃ  saṃvaṇṇethāti  .  saccaṃ  bhagavāti.
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
upāsakassa    maraṇavaṇṇaṃ   saṃvaṇṇessatha   netaṃ   moghapurisā   appasannānaṃ
vā    pasādāya    .pe.   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
Uddiseyyātha
     {180.3}  yo  pana  bhikkhu  sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ  vāssa  pariyeseyya  maraṇavaṇṇaṃ  vā  saṃvaṇṇeyya  maraṇāya  vā
samādapeyya   ambho  purisa  kiṃ  tuyhiminā  pāpakena  dujjīvitena  matante
jīvitā   seyyoti  iticittamano  cittasaṅkappo  anekapariyāyena  maraṇavaṇṇaṃ
vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti.
     [181] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto  bhikkhūti  .  sañciccāti jānanto sañjānanto cecca abhivitaritvā
vītikkamo  .  manussaviggaho  nāma  yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ
viññāṇaṃ  pātubhūtaṃ  yāva maraṇakālā etthantare eso manussaviggaho nāma.
Jīvitā  voropeyyāti  jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.
Satthahārakaṃ  vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ vā laguḷaṃ
vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.
     [182]   Maraṇavaṇṇaṃ   vā  saṃvaṇṇeyyāti  jīvite  ādīnavaṃ  dasseti
maraṇe vaṇṇaṃ bhaṇati.
     [183]  Maraṇāya  vā  samādapeyyāti satthaṃ vā āhara visaṃ vā khāda
rajjuyā vā ubbandhitvā kālaṃ karohīti.
     [184]  Ambho  purisāti  ālapanādhivacanametaṃ  ambho purisāti 1-.
@Footnote: 1 tesu vuttapotthakesu idaṃ vacanaṃ na paññāyati.
Kiṃ   tuyhiminā   pāpakena  dujjīvitena  matante  jīvitā  seyyoti  pāpakaṃ
nāma    jīvitaṃ   aḍḍhānaṃ   jīvitaṃ   upādāya   daliddānaṃ   jīvītaṃ   pāpakaṃ
sadhanānaṃ   jīvitaṃ   upādāya   adhanānaṃ   jīvitaṃ   pāpakaṃ   devānaṃ   jīvitaṃ
upādāya   manussānaṃ   jīvitaṃ   pāpakaṃ   .  dujjīvitaṃ  nāma  hatthacchinnassa
pādacchinnassa      hatthapādacchinnassa     kaṇṇacchinnassa     nāsacchinnassa
kaṇṇanāsacchinnassa   .   kiṃ  iminā  ca  pāpakena  iminā  ca  dujjīvitena
matante   jīvitā   seyyoti   .   iticittamanoti   yaṃ   cittaṃ  taṃ  mano
yaṃ    mano   taṃ   cittaṃ   .   cittasaṅkappoti   maraṇasaññī   maraṇacetano
maraṇādhippāyo   .   anekapariyāyenāti   uccāvacehi   ākārehi  .
Maraṇavaṇṇaṃ    vā    saṃvaṇṇeyyāti   jīvite   ādīnavaṃ   dasseti   maraṇe
vaṇṇaṃ   bhaṇati   ito   tvaṃ   kālakato   kāyassa   bhedā   paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjissasi   tattha   dibbehi  pañcahi  kāmaguṇehi
samappito samaṅgibhūto paricāressasīti.
     [185]   Maraṇāya   vā   samādapeyyāti  satthaṃ  vā  āhara  visaṃ
vā   khāda   rajjuyā   vā   ubbandhitvā   kālaṃ  karohi  sobbhe  vā
narake vā papāte vā papatāti.
     [186]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   puthusilā   dvedhā   bhinnā   appaṭisandhikā   hoti
evameva   bhikkhu   sañcicca  manussaviggahaṃ  jīvitā  voropetvā  assamaṇo
hoti   asakyaputtiyo   tena   vuccati  pārājiko  hotīti  .  asaṃvāsoti
Saṃvāso   nāma   ekakammaṃ   ekuddeso   samasikkhātā  eso  saṃvāso
nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 134-139. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=2605&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=2605              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=180&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=180              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11167              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11167              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]