ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  yaso  etadavoca  ime  me  bhante  cattāro
gihisahāyakā    bārāṇasiyaṃ    seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo
subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti.
     {30.1}   Tesaṃ   bhagavā   anupubbikathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi   .   yadā   te   bhagavā   aññāsi   kallacitte
muducitte    vinīvaraṇacitte    udaggacitte    pasannacitte    atha    yā
buddhānaṃ    sāmukkaṃsikā    dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ
nirodhaṃ    maggaṃ    .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva  tesaṃ  tasmiṃyevāsane  virajaṃ
vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti.
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā   avoca   svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa
antakiriyāyāti   .  sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi .
Athakho   bhagavā   te  bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ
bhagavatā   dhammiyā   kathāya   ovadiyamānānaṃ  anusāsiyamānānaṃ  anupādāya
@Footnote: 1 Yu. cattāro.
Āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena ekādasa loke arahanto honti.
               Catuggihisahāyakappabbajjā niṭṭhitā.
     [31]  Assosuṃ  kho  āyasmato  yasassa  paññāsamattā gihisahāyakā
jānapadā    pubbānupubbakānaṃ   kulānaṃ   puttā   yaso   kira   kulaputto
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajitoti  .  sutvāna  nesaṃ  etadahosi na hi nūna so orako
dhammavinayo  na  sā  orakā  pabbajjā  yattha  yaso  kulaputto  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitoti   .   te   yenāyasmā   yaso  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {31.1}  Athakho  āyasmā  yaso  te  paññāsamatte  gihisahāyake
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
yaso    bhagavantaṃ    etadavoca    ime    me   bhante   paññāsamattā
gihisahāyakā    jānapadā    pubbānupubbakānaṃ    kulānaṃ    puttā   ime
bhagavā   ovadatu   anusāsatūti   .   tesaṃ   bhagavā   anupubbikathaṃ  kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
Sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ   tasmiṃyevāsane   virajaṃ  vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {31.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā    vigatakathaṃkathā    vesārajjappattā   aparappaccayā   satthu
sāsane   bhagavantaṃ  etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike
pabbajjaṃ   labheyyāma   upasampadanti   .  etha  bhikkhavoti  bhagavā  avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi  .  athakho  bhagavā  te
bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ  bhagavatā dhammiyā kathāya
ovadiyamānānaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi    cittāni
vimucciṃsu.
     Tena kho pana samayena ekasaṭṭhī loke arahanto honti.
     [32]  Athakho  bhagavā  [1]-  bhikkhū  āmantesi  muttāhaṃ  bhikkhave
sabbapāsehi   ye   dibbā   ye  ca  mānusā  tumhepi  bhikkhave  muttā
sabbapāsehi   ye   dibbā   ye   ca   mānusā  caratha  bhikkhave  cārikaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānaṃ    mā    ekena    dve   agamittha   desetha
bhikkhave     dhammaṃ     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
@Footnote: 1 Ma. te.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsetha
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāro   ahampi   bhikkhave   yena   uruvelā
senānigamo tenupasaṅkamissāmi dhammadesanāyāti.
     [33]   Athakho   māro   pāpimā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi sabbapāsehi              ye dibbā ye ca mānusā
         mahābandhanabaddhosi                 na me samaṇa mokkhasīti.
         Muttohaṃ 1- sabbapāsehi         ye dibbā ye ca mānusā
         mahābandhanamuttomhi              nihato tvamasi antakāti.
         Antalikkhacaro pāso                yvāyaṃ 2- carati mānaso
         tena taṃ bandhayissāmi 3-          na me samaṇa mokkhasīti.
         Rūpā saddā gandhā rasā          phoṭṭhabbā ca manoramā
         ettha me vigato chando            nihato tvamasi antakāti.
         Athakho māro pāpimā              jānāti maṃ bhagavā jānāti maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 4-.
                     Mārakathā niṭṭhitā



             The Pali Tipitaka in Roman Character Volume 4 page 36-40. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=726&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=726              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=30&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]