ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

viharati    .    athakho   āyasmato   ānandassa   etadahosi   bhagavatā
sikkhāpadaṃ    paññattaṃ    na   atirekacīvaraṃ   dhāretabbanti   idañca   me
atirekacīvaraṃ    uppannaṃ    ahañcimaṃ    cīvaraṃ    āyasmato   sārīputtassa
dātukāmo   1-   āyasmā   ca  sārīputto  sākete  viharati  kathaṃ  nu
kho   mayā   paṭipajjitabbanti   .   athakho  āyasmā  ānando  bhagavato
etamatthaṃ  ārocesi  .  kīvaciraṃ  panānanda  sārīputto  āgacchissatīti .
Navamaṃ   vā   bhagavā   divasaṃ   dasamaṃ   vāti  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   dasāhaparamaṃ   atirekacīvaraṃ   dhāretuṃ  evañca  pana
bhikkhave    imaṃ    sikkhāpadaṃ    uddiseyyātha    niṭṭhitacīvarasmiṃ   bhikkhunā
@Footnote: 1 Po. dātukāmomhi .  2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ
@tadanulomikaṃ dhammikathaṃ.
Ubbhatasmiṃ   kaṭhine  dasāhaparamaṃ  atirekacīvaraṃ  dhāretabbaṃ  taṃ  atikkāmayato
nissaggiyaṃ pācittiyanti.
     [3]  Niṭṭhitacīvarasminti  bhikkhuno  cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ
vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ kaṭhineti aṭṭhannaṃ
mātikānaṃ   aññatarāya   mātikāya   ubbhataṃ  hoti  saṅghena  vā  antarā
ubbhataṃ  hoti  .  dasāhaparamanti  dasāhaparamatā  dhāretabbaṃ . Atirekacīvaraṃ
nāma  anadhiṭṭhitaṃ  avikappitaṃ  .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ cīvaraṃ
vikappanūpagaṃ   pacchimaṃ   1-   .  taṃ  atikkāmayato  nissaggiyaṃ  hotīti  2-
ekādase   aruṇuggamane   nissaggiyaṃ   hoti   nisajjitabbaṃ   saṅghassa  vā
gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ.
     [4]   Tena   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   idaṃ   me   bhante   cīvaraṃ
dasāhātikkantaṃ     nissaggiyaṃ    imāhaṃ    saṅghassa    nissajjāmīti   .
Nissajjitvā   āpatti   desetabbā   .   byattena  bhikkhunā  paṭibalena
@Footnote: 1 Yu. vikappanupagapacchimaṃ .  2 nissaggiyaṃ hotīti ettha hotisaddo atirekapāṭho
@bhaveyya sutte anāgatattā. itarathā suttaṃ ūnaṃ siyā evaṃ nissaggiyaṃ hoti
@pācittiyanti bhaveyya. vicāretvā gahetabbaṃ.
Āpatti   paṭiggahetabbā   nissaṭṭhacīvaraṃ   dātabbaṃ   [1]-   suṇātu  me
bhante   saṅgho   idaṃ   cīvaraṃ  itthannāmassa  bhikkhuno  nissaggiyaṃ  saṅghassa
nissaṭṭhaṃ   .   yadi  saṅghassa  pattakallaṃ  saṅgho  imaṃ  cīvaraṃ  itthannāmassa
bhikkhuno dadeyyāti.
     [5]   Tena   bhikkhunā   sambahule   bhikkhū   upasaṅkamitvā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo  idaṃ  me  bhante
cīvaraṃ   dasāhātikkantaṃ   nissaggiyaṃ  imāhaṃ  āyasmantānaṃ  nissajjāmīti .
Nissajjitvā     āpatti     desetabbā    .    byattena    bhikkhunā
paṭibalena āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]-
     {5.1}  suṇantu  me  āyasmantā  idaṃ  cīvaraṃ itthannāmassa bhikkhuno
nissaggiyaṃ    āyasmantānaṃ    nissaṭṭhaṃ    .   yadāyasmantānaṃ   pattakallaṃ
āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti.
     [6]  Tena  bhikkhunā  ekaṃ  bhikkhuṃ  upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
idaṃ   me   āvuso  cīvaraṃ  dasāhātikkantaṃ  nissaggiyaṃ  imāhaṃ  āyasmato
nissajjāmīti   .   nissajjitvā  āpatti  desetabbā  .  tena  bhikkhunā
āpatti     paṭiggahetabbā     nissaṭṭhacīvaraṃ    dātabbaṃ    imaṃ    cīvaraṃ
āyasmato dammīti.
     [7]   Dasāhātikkante   atikkantasaññī   nissaggiyaṃ   pācittiyaṃ .
@Footnote: 1 Po. evañca pana bhikkhave dātabbaṃ. bayattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Dasāhātikkante   vematiko   nissaggiyaṃ   pācittiyaṃ   .  dasāhātikkante
anatikkantasaññī    nissaggiyaṃ    pācittiyaṃ   .   anadhiṭṭhite   adhiṭṭhitasaññī
nissaggiyaṃ     pācittiyaṃ    .    avikappite    vikappitasaññī    nissaggiyaṃ
pācittiyaṃ   .   avissajjite   vissajjitasaññī   nissaggiyaṃ   pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   nissaggiyaṃ   pācittiyaṃ   .   avinaṭṭhe   vinaṭṭhasaññī
nissaggiyaṃ     pācittiyaṃ     .     adaḍḍhe     daḍḍhasaññī     nissaggiyaṃ
pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.
     {7.1}  Nissaggiyaṃ  cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa.
Dasāhānatikkante  atikkantasaññī  āpatti  dukkaṭassa  .  dasāhānatikkante
vematiko   āpatti   dukkaṭassa   .   dasāhānatikkante   anatikkantasaññī
anāpatti.
     [8]   Anāpatti   antodasāhaṃ   adhiṭṭheti   vikappeti  vissajjeti
nassati    vinassati    dayhati    acchinditvā    gaṇhāti   1-   vissāsaṃ
gaṇhāti 2- ummattakassa ādikammikassāti.
     [9]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nissaṭṭhacīvaraṃ  na
denti  .  ye  3-  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   chabbaggiyā   bhikkhū   nissaṭṭhacīvaraṃ   na
dassantīti   3-   .   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira  tumhe  bhikkhave  nissaṭṭhacīvaraṃ
@Footnote: 1-2 Ma. Yu. gaṇhanti .  3-3 Ma. ime pāṭhā natthi.
Na  dethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho bhagavā .pe. Dhammiṃ kathaṃ
katvā   bhikkhū   āmantesi   4-  na  bhikkhave  nissaṭṭhacīvaraṃ  na  dātabbaṃ
yo na dadeyya āpatti dukkaṭassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma. Yu. ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 2-6. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=32&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=32              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=2&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]