ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

Athakho   tassa   bhikkhuno   etadahosi   nadānāhaṃ  āyasmatā  upanandena
sakyaputtena    saddhiṃ    janapadacārikaṃ    pakkamissāmi    bhagavatā    saddhiṃ
janapadacārikaṃ pakkamissāmīti.
     {149.1}   Athakho   āyasmā   upanando   sakyaputto  taṃ  bhikkhuṃ
etadavoca    ehidāni    āvuso    janapadacārikaṃ   pakkamissāmāti  .
Nāhaṃ   bhante   tayā   saddhiṃ   janapadacārikaṃ  pakkamissāmi  bhagavatā  saddhiṃ
janapadacārikaṃ   pakkamissāmīti   .   yaṃpi   tyāhaṃ   āvuso  cīvaraṃ  adāsiṃ
mayā   saddhiṃ   janapadacārikaṃ   pakkamissatīti  kupito  anattamano  cīvaraṃ  1-
acchindi.
     {149.2}   Athakho   so  bhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi .
Ye    te    bhikkhū    appicchā    .pe.   te   ujjhāyanti   khīyanti
vipācenti    kathaṃ    hi    nāma    āyasmā    upanando   sakyaputto
bhikkhussa   sāmaṃ   cīvaraṃ   datvā   kupito   anattamano  acchindissatīti .
Athakho     te     bhikkhū     bhagavato    etamatthaṃ    ārocesuṃ   .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Saccaṃ  kira  tvaṃ  upananda  bhikkhussa  sāmaṃ  cīvaraṃ  datvā  kupito anattamano
acchindasīti   1-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tvaṃ   moghapurisa  bhikkhussa  sāmaṃ  cīvaraṃ  datvā  kupito  anattamano
acchindissasi     netaṃ     moghapurisa    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {149.3}  yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano
acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti.
     [150] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto   bhikkhūti   .  bhikkhussāti  aññassa  bhikkhussa  .  sāmanti  sayaṃ
datvā  .  cīvaraṃ  nāma  channaṃ  cīvarānaṃ  aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.
Kupito  anattamanoti  anabhiraddho  āhatacitto  khilajāto . Acchindeyyāti
sayaṃ   acchindati   nissaggiyaṃ   hoti   2-   .   acchindāpeyyāti  aññaṃ
āṇāpeti   āpatti   dukkaṭassa   .   sakiṃ  āṇatto  bahukaṃpi  acchindati
nissaggiyaṃ   hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa  vā  puggalassa
vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ me bhante cīvaraṃ
bhikkhussa   sāmaṃ  datvā  acchinnaṃ  nissaggiyaṃ  imāhaṃ  saṅghassa  nissajjāmīti
@Footnote: 1 Ma. Yu. acchindīti .  2 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.
.pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [151]   Upasampanne   upasampannasaññī   sāmaṃ  1-  cīvaraṃ  datvā
kupito    anattamano   acchindati   vā   acchindāpeti   vā   nissaggiyaṃ
pācittiyaṃ   .   upasampanne  vematiko  sāmaṃ  1-  cīvaraṃ  datvā  kupito
anattamano   acchindati   vā  acchindāpeti  vā  nissaggiyaṃ  pācittiyaṃ .
Upasampanne    anupasampannasaññī    sāmaṃ   1-   cīvaraṃ   datvā   kupito
anattamano   acchindati   vā  acchindāpeti  vā  nissaggiyaṃ  pācittiyaṃ .
Aññaṃ  parikkhāraṃ  datvā  kupito  anattamano  acchindati  vā  acchindāpeti
vā   āpatti   dukkaṭassa   .   anupasampannassa   cīvaraṃ  vā  aññaṃ  vā
parikkhāraṃ   datvā   kupito   anattamano   acchindati   vā  acchindāpeti
vā     āpatti     dukkaṭassa    .    anupasampanne    upasampannasaññī
āpatti     dukkaṭassa     .     anupasampanne    vematiko    āpatti
dukkaṭassa      .      anupasampanne      anupasampannasaññī     āpatti
dukkaṭassa.
     [152]   Anāpatti   so   vā   deti   tassa  vā  vissāsanto
gaṇhāti ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                           -------
@Footnote: 1 Ma. Yu. ayaṃ saddo natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 129-131. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=2281&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=2281              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=149&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=149              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5648              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5648              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]