ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

etadahosi   nissaṃsayaṃ   kho   na  tāva  bhattaṃ  siddhaṃ  bhavissati  yathā  mayaṃ
koṭṭhake nisīdāpiyāmāti 2-.
     {545.2}  Athakho  sā  dāsī kāṇājakena bilaṅgadutiyena upagañchi 3-
bhuñjatha   bhanteti   .   mayaṃ   kho   bhagini   niccabhattikāti   .  jānāmi
ayyā    niccabhattikāti    apicāhaṃ   hiyyo   va   gahapatinā   āṇattā
ye  je  sve  bhattikā  āgacchanti  te  koṭṭhake  āsanaṃ paññāpetvā
kāṇājakena   bilaṅgadutiyena   parivisāti   bhuñjatha   bhanteti   .   athakho
mettiyabhummajakā   bhikkhū   hiyyo   kho   āvuso  kalyāṇabhattiko  gahapati
ārāmaṃ   agamāsi   dabbassa   mallaputtassa   santike  nissaṃsayaṃ  kho  mayaṃ
dabbena   mallaputtena   gahapatino  santike  paribhinnāti  .  te  teneva
@Footnote: 1 Yu. Ma. potthakesu na dissati. 2 sabbattha nisīdāpeyyāmāti
@dissati. 3 Yu. Rā. upagacchi.
Domanassena   na   cittarūpaṃ   bhuñjiṃsu   .  athakho  mettiyabhummajakā  bhikkhū
pacchābhattaṃ  piṇḍapātapaṭikkantā  ārāmaṃ  gantvā  pattacīvaraṃ  paṭisāmetvā
bahārāmakoṭṭhake       saṅghāṭipallatthikāya       nisīdiṃsu      tuṇhībhūtā
maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā.
     [546]   Athakho   mettiyā  bhikkhunī  yena  mettiyabhummajakā  bhikkhū
tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake  bhikkhū  etadavoca  vandāmi
ayyāti   .  evaṃ  vutte  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  dutiyampi
kho   .pe.   tatiyampi   kho   mettiyā  bhikkhunī  mettiyabhummajake  bhikkhū
etadavoca   vandāmi   ayyāti  .  tatiyampi  kho  mettiyabhummajakā  bhikkhū
nālapiṃsu  .  kyāhaṃ  ayyānaṃ  aparajjhāmi  kissa  maṃ  ayyā  nālapantīti.
Tathā   hi   pana  tvaṃ  bhagini  amhe  dabbena  mallaputtena  viheṭhiyamāne
ajjhupekkhasīti   .   kyāhaṃ   ayyā  karomīti  .  sace  kho  tvaṃ  bhagini
iccheyyāsi   ajjeva   bhagavā   dabbaṃ   mallaputtaṃ   nāsāpeyyāti  .
Kyāhaṃ   ayyā  karomi  kiṃ  mayā  sakkā  kātunti  .  ehi  tvaṃ  bhagini
yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   evaṃ   vadehi
idaṃ   bhante   nacchannaṃ   nappaṭirūpaṃ  yāyaṃ  bhante  disā  abhayā  anītikā
anupaddavā   sāyaṃ   disā   sabhayā   saītikā   saupaddavā  yato  nīvātaṃ
tato   pavātaṃ   udakaṃ  maññe  ādittaṃ  ayyenamhi  dabbena  mallaputtena
dūsitāti   .   evaṃ   ayyāti  kho  mettiyā  bhikkhunī  mettiyabhummajakānaṃ
bhikkhūnaṃ   paṭissutvā   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
Abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  mettiyā
bhikkhunī   bhagavantaṃ   etadavoca   idaṃ   bhante   nacchannaṃ  nappaṭirūpaṃ  yāyaṃ
bhante   disā  abhayā  anītikā  anupaddavā  sāyaṃ  disā  sabhayā  saītikā
saupaddavā    yato   nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ
ayyenamhi dabbena mallaputtena dūsitāti.
     [547]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi   sarasi  tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .   dutiyampi   kho   bhagavā   .pe.  tatiyampi  kho
bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ  dabba
evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante  bhagavā
jānātīti  .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace  tayā kataṃ
katanti   vadehi  sace  tayā  akataṃ  akatanti  vadehīti  .  yatohaṃ  bhante
jāto   nābhijānāmi   supinantenapi   methunaṃ   dhammaṃ   paṭisevitā  pageva
jāgaroti  .  athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  mettiyaṃ
bhikkhuniṃ   nāsetha   ime  ca  bhikkhū  anuyuñjathāti  .  idaṃ  vatvā  bhagavā
uṭṭhāyāsanā vihāraṃ pāvisi.
     {547.1} Athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Athakho mettiyabhummajakā
bhikkhū  te  bhikkhū etadavocuṃ mā āvuso mettiyaṃ bhikkhuniṃ nāsetha na sā kiñci
aparajjhati  amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti.
Kiṃ   pana   tumhe   āvuso   āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena  dhammena  anuddhaṃsethāti  .  evamāvusoti  .  ye  te bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
mettiyabhummajakā    bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   mettiyabhummajake  bhikkhū  paṭipucchi
saccaṃ   kira   tumhe   bhikkhave   dabbaṃ  mallaputtaṃ  amūlakena  pārājikena
dhammena   anuddhaṃsethāti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ    hi    nāma   tumhe   moghapurisā   dabbaṃ   mallaputtaṃ   amūlakena
pārājikena   dhammena   anuddhaṃsessatha   netaṃ   moghapurisā   appasannānaṃ
vā    pasādāya    .pe.   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {547.2}  yo  pana  bhikkhu  bhikkhuṃ  duṭṭho doso appatīto amūlakena
pārājikena    dhammena    anuddhaṃseyya    appevanāma    naṃ    imamhā
brahmacariyā   cāveyyanti   tato   aparena   samayena  samanuggāhiyamāno
vā   asamanuggāhiyamāno   vā   amūlakañceva   taṃ  adhikaraṇaṃ  hoti  bhikkhu
ca dosaṃ patiṭṭhāti saṅghādisesoti.
     [548]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   bhikkhunti   aññaṃ   bhikkhuṃ .
Duṭṭho  dosoti  kupito  anattamano  anabhiraddho  āhatacitto  jilajāto.
Appatītoti  tena  ca  kopena  tena  ca  dosena  tāya  ca anattamanatāya
tāya   ca   anabhiraddhiyā   appatīto   hoti   .   amūlakaṃ  nāma  adiṭṭhaṃ
assutaṃ   aparisaṅkitaṃ   .  pārājikena  dhammenāti  catunnaṃ  aññatarena .
Anuddhaṃseyyāti  codeti  vā  codāpeti  vā  .  appevanāma naṃ imamhā
brahmacariyā   cāveyyanti   bhikkhubhāvā   cāveyyaṃ  samaṇadhammā  cāveyyaṃ
sīlakkhandhā cāveyyaṃ tapoguṇā cāveyyaṃ.
     [549]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  anuddhaṃsito  hoti
taṃ   khaṇaṃ   taṃ   layaṃ   taṃ  muhuttaṃ  vītivatte  .  samanuggāhiyamāno  vāti
yena   vatthunā   anuddhaṃsito   hoti   tasmiṃ   vatthusmiṃ  samanuggāhiyamāno
vā. Asamanuggāhiyamāno vāti na kenaci vuccamāno.
     [550]    Adhikaraṇaṃ   nāma   cattāri   adhikaraṇāni   vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
     [551]   Bhikkhu   ca  dosaṃ  patiṭṭhātīti  tucchakaṃ  mayā  bhaṇitaṃ  musā
mayā    bhaṇitaṃ   abhūtaṃ   mayā   bhaṇitaṃ   ajānantena   mayā   bhaṇitaṃ  .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [552]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   diṭṭho   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ  vāti  āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti  suto  mayā
Pārājikaṃ    dhammaṃ    ajjhāpannosi   assamaṇosi   asakyaputtiyosi   natthi
tayā   saddhiṃ   uposatho   vā  pavāraṇā  vā  saṅghakammaṃ  vāti  āpatti
vācāya   vācāya   saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ
dhammaṃ   ajjhāpannoti   tañce   codeti   parisaṅkito   mayā   pārājikaṃ
dhammaṃ    ajjhāpannosi    assamaṇosi    asakyaputtiyosi    natthi    tayā
saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ   vāti   āpatti
vācāya vācāya saṅghādisesassa.
     [553]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   diṭṭho   mayā   suto   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   adiṭṭhassa
hoti    pārājikaṃ    dhammaṃ   ajjhāpajjanto   tañce   codeti   diṭṭho
mayā    parisaṅkito   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   adiṭṭhassa
hoti    pārājikaṃ    dhammaṃ   ajjhāpajjanto   tañce   codeti   diṭṭho
mayā    suto   ca   parisaṅkito   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.    āpatti   vācāya   vācāya   saṅghādisesassa   .   assutassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti  suto  mayā
parisaṅkito    ca    pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti
vācāya   vācāya   saṅghādisesassa  .  assutassa  hoti  pārājikaṃ  dhammaṃ
ajjhāpannoti   tañce   codeti   suto   mayā   diṭṭho   ca  pārājikaṃ
Dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {553.1}  Assutassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti  tañce
codeti  suto  mayā  parisaṅkito  ca diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi
.pe.   āpatti   vācāya   vācāya   saṅghādisesassa  .  aparisaṅkitassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codeti   parisaṅkito
mayā   diṭṭho   ca   pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.  āpatti
vācāya   vācāya   saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ
dhammaṃ  ajjhāpannoti  tañce  codeti  parisaṅkito  mayā  suto ca pārājikaṃ
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti
tañce  codeti  parisaṅkito  mayā  diṭṭho  ca  suto  ca  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     [554]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codeti   suto   mayā   pārājikaṃ  dhammaṃ  ajjhāpannosi  .pe.  āpatti
vācāya   vācāya   saṅghādisesassa   .  diṭṭhassa  hoti  pārājikaṃ  dhammaṃ
ajjhāpajjanto   tañce   codeti   parisaṅkito   mayā   pārājikaṃ  dhammaṃ
ajjhāpannosi   .pe.   tañce   codeti   suto   mayā  parisaṅkito  ca
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa    .   sutassa   hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti
tañce   codeti   parisaṅkito   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.   Tañce   codeti   diṭṭho  mayā  pārājikaṃ  dhammaṃ  ajjhāpannosi
.pe.   tañce   codeti  parisaṅkito  mayā  diṭṭho  ca  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {554.1} Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codeti
diṭṭho   mayā   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.  tañce  codeti
suto   mayā   pārājikaṃ   dhammaṃ   ajjhāpannosi  .pe.  tañce  codeti
diṭṭho   mayā   suto   ca   pārājikaṃ   dhammaṃ  ajjhāpannosi  assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
     [555]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  diṭṭhe
vematiko   diṭṭhaṃ   nokappeti  diṭṭhaṃ  nassarati  diṭṭhaṃ  pamuṭṭho  1-  hoti
tañce   codeti   diṭṭho   mayā   suto   ca   .pe.   diṭṭho   mayā
parisaṅkito   ca   .pe.   diṭṭho   mayā   suto   ca   parisaṅkito   ca
pārājikaṃ    dhammaṃ    ajjhāpannosi   .pe.   sutassa   hoti   pārājikaṃ
dhammaṃ   ajjhāpannoti   sute   vematiko   sutaṃ  nokappeti  sutaṃ  nassarati
sutaṃ   pamuṭṭho   hoti   tañce   codeti   suto   mayā  parisaṅkito  ca
.pe.   suto   mayā   diṭṭho   ca  .pe.  suto  mayā  parisaṅkito  ca
diṭṭho   ca   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.  parisaṅkitassa  hoti
pārājikaṃ    dhammaṃ    ajjhāpannoti    parisaṅkite   vematiko   parisaṅkitaṃ
@Footnote: 1 Yu. Ma. sammuṭṭho.
Nokappeti    parisaṅkitaṃ   nassarati   parisaṅkitaṃ   pamuṭṭho   hoti   tañce
codeti   parisaṅkito   mayā   diṭṭho   ca   .pe.   parisaṅkito   mayā
suto   ca   .pe.   parisaṅkito   mayā  diṭṭho  ca  suto  ca  pārājikaṃ
dhammaṃ    ajjhāpannosi    assamaṇosi    asakyaputtiyosi    natthi    tayā
saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ   vāti   āpatti
vācāya vācāya saṅghādisesassa.
     [556]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti    diṭṭhosi    pārājikaṃ    dhammaṃ   ajjhāpannosi   assamaṇosi
asakyaputtiyosi   natthi   tayā   saddhiṃ   uposatho   vā   pavāraṇā  vā
saṅghakammaṃ  vāti  āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa
hoti    pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codāpeti   sutosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   āpatti   vācāya   vācāya
saṅghādisesassa   .   aparisaṅkitassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti
tañce    codāpeti    parisaṅkitosi    pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe. Āpatti vācāya vācāya saṅghādisesassa.
     [557]   Adiṭṭhassa  hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti   diṭṭhosi   sutosi   .pe.   diṭṭhosi   parisaṅkitosi   .pe.
Diṭṭhosi   sutosi   parisaṅkitosi   pārājakaṃ   dhammaṃ  ajjhāpannosi  .pe.
Āpatti  vācāya  vācāya  saṅghādisesassa  .  assutassa  hoti  pārājikaṃ
dhammaṃ   ajjhāpannoti   tañce   codāpeti   sutosi  parisaṅkitosi  .pe.
Sutosi   diṭṭhosi   .pe.  sutosi  parisaṅkitosi  diṭṭhosi  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {557.1}  Aparisaṅkitassa  hoti  pārājikaṃ dhammaṃ ajjhāpannoti tañce
codāpeti   parisaṅkitosi   diṭṭhosi   .pe.  parisaṅkitosi  sutosi  .pe.
Parisaṅkitosi   diṭṭhosi   sutosi   pārājikaṃ   dhammaṃ  ajjhāpannosi  .pe.
Āpatti vācāya vācāya saṅghādisesassa.
     [558]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  tañce
codāpeti   sutosi   pārājikaṃ  dhammaṃ  ajjhāpannosi  .pe.  parisaṅkitosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.  sutosi  parisaṅkitosi  pārājikaṃ
dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     {558.1}   Sutassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpannoti  tañce
codāpeti  parisaṅkitosi  .pe.  tañce  codāpeti  diṭṭhosi .pe. Tañce
codāpeti    parisaṅkitosi    diṭṭhosi   pārājikaṃ   dhammaṃ   ajjhāpannosi
.pe.   āpatti   vācāya   vācāya   saṅghādisesassa   .  parisaṅkitassa
hoti   pārājikaṃ   dhammaṃ   ajjhāpannoti   tañce   codāpeti   diṭṭhosi
pārājikaṃ   dhammaṃ   ajjhāpannosi   .pe.   tañce   codāpeti  diṭṭhosi
sutosi   .pe.   tañce   codāpeti   diṭṭhosi  sutosi  pārājikaṃ  dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
     [559]   Diṭṭhassa   hoti  pārājikaṃ  dhammaṃ  ajjhāpajjanto  diṭṭhe
vematiko   diṭṭhaṃ   nokappeti   diṭṭhaṃ   nassarati   diṭṭhaṃ   pamuṭṭho  hoti
.pe.   Sute   vematiko   sutaṃ  nokappeti  sutaṃ  nassarati  sutaṃ  pamuṭṭho
hoti   .pe.   parisaṅkite   vematiko   parisaṅkitaṃ  nokappeti  parisaṅkitaṃ
nassarati   parisaṅkitaṃ   pamuṭṭho   hoti   tañce   codāpeti  parisaṅkitosi
diṭṭhosi   .pe.   parisaṅkitosi   sutosi   .pe.   parisaṅkitosi  diṭṭhosi
sutosi    pārājikaṃ   dhammaṃ   ajjhāpannosi   assamaṇosi   asakyaputtiyosi
natthi    tayā    saddhiṃ    uposatho   vā   pavāraṇā   vā   saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
     [560]    Asuddhe    suddhadiṭṭhi    suddhe   asuddhadiṭṭhi   asuddhe
asuddhadiṭṭhi suddhe suddhadiṭṭhi.
     [561]   Asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce    suddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti  āpatti  saṅghādisesena  dukkaṭassa  .  asuddho
hoti    puggalo    aññataraṃ    pārājikaṃ   dhammaṃ   ajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti
āpatti    saṅghādisesassa    .    asuddho   hoti   puggalo   aññataraṃ
pārājikaṃ   dhammaṃ   ajjhāpanno   tañce   suddhadiṭṭhi   samāno  anokāsaṃ
kārāpetvā    akkosādhippāyo    vadeti    āpatti    omasavādena
dukkaṭassa   .   asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce    suddhadiṭṭhi    samāno   okāsaṃ   kārāpetvā
akkosādhippāyo vadeti āpatti omasavādassa.
     [562]    Suddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
anajjhāpanno   tañce   asuddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti   āpatti  dukkaṭassa  .  suddho  hoti  puggalo
aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce  asuddhadiṭṭhi  samāno
okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti  anāpatti  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
asuddhadiṭṭhi    samāno    anokāsaṃ    kārāpetvā    akkosādhippāyo
vadeti   āpatti   omasavādena   dukkaṭassa   .  suddho  hoti  puggalo
aññataraṃ     pārājikaṃ    dhammaṃ    anajjhāpanno    tañce    asuddhadiṭṭhi
samāno   okāsaṃ   kārāpetvā   akkosādhippāyo   vadeti   āpatti
omasavādassa.
     [563]   Asuddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
ajjhāpanno    tañce   asuddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo    vadeti    āpatti   dukkaṭassa   .   asuddho   hoti
puggalo   aññataraṃ   pārājikaṃ   dhammaṃ   ajjhāpanno   tañce  asuddhadiṭṭhi
samāno   okāsaṃ   kārāpetvā  cāvanādhippāyo  vadeti  anāpatti .
Asuddho   hoti   puggalo  aññataraṃ  pārājikaṃ  dhammaṃ  ajjhāpanno  tañce
asuddhadiṭṭhi   samāno   anokāsaṃ  kārāpetvā  akkosādhippāyo  vadeti
āpatti   omasavādena   dukkaṭassa  .  asuddho  hoti  puggalo  aññataraṃ
pārājikaṃ   dhammaṃ   ajjhāpanno   tañce   asuddhadiṭṭhi   samāno  okāsaṃ
Kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa.
     [564]    Suddho   hoti   puggalo   aññataraṃ   pārājikaṃ   dhammaṃ
anajjhāpanno    tañce   suddhadiṭṭhi   samāno   anokāsaṃ   kārāpetvā
cāvanādhippāyo   vadeti   āpatti  saṅghādisesena  dukkaṭassa  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   cāvanādhippāyo   vadeti
āpatti   saṅghādisesassa   .  suddho  hoti  puggalo  aññataraṃ  pārājikaṃ
dhammaṃ   anajjhāpanno  tañce  suddhadiṭṭhi  samāno  anokāsaṃ  kārāpetvā
akkosādhippāyo   vadeti   āpatti  omasavādena  dukkaṭassa  .  suddho
hoti    puggalo    aññataraṃ   pārājikaṃ   dhammaṃ   anajjhāpanno   tañce
suddhadiṭṭhi   samāno   okāsaṃ   kārāpetvā   akkosādhippāyo  vadeti
āpatti omasavādassa.
     [565]   Anāpatti   suddhe  asuddhadiṭṭhissa  asuddhe  asuddhadiṭṭhissa
ummattakassa ādikammikassāti.
                              Aṭṭhamasaṅghādisesaṃ niṭṭhitaṃ.
                                         ------------



             The Pali Tipitaka in Roman Character Volume 1 page 373-385. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=7392&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=7392              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=545&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=538              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]