ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

etadahosi  nārahatāyaṃ  puriso  pāpo  hotuṃ  yathā bhagavantaṃ payirupāsatīti.
Yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  athakho  so  upāsako  bhagavato  gāravena  rājānaṃ
pasenadiṃ   kosalaṃ   neva   abhivādesi  na  paccuṭṭhāsi  .  athakho  rājā
Pasenadi   kosalo   anattamano  ahosi  kathaṃ  hi  nāma  ayaṃ  puriso  mayi
āgate   neva   abhivādessati   na   paccuṭṭhessatīti  .  athakho  bhagavā
rājānaṃ    pasenadiṃ    kosalaṃ   anattamanaṃ   viditvā   rājānaṃ   pasenadiṃ
kosalaṃ    etadavoca    eso   kho   mahārāja   upāsako   bahussuto
āgatāgamo    kāmesu   vītarāgoti   .   athakho   rañño   pasenadissa
kosalassa   etadahosi   nārahatāyaṃ   upāsako   orako  hotuṃ  bhagavāpi
imassa    vaṇṇaṃ    bhaṇatīti   .   taṃ   upāsakaṃ   etadavoca   vadeyyāsi
upāsaka   yena  atthoti  .  suṭṭhu  devāti  .  athakho  bhagavā  rājānaṃ
pasenadiṃ   kosalaṃ   dhammiyā   kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   rājā   pasenadi   kosalo  bhagavatā  dhammiyā
kathāya      sandassito      samādapito     samuttejito     sampahaṃsito
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [732]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
uparipāsādavaragato  hoti  .  addasā  kho  rājā  pasenadi  kosalo  taṃ
upāsakaṃ   rathiyāya   1-   chattapāṇiṃ   gacchantaṃ  disvāna  pakkosāpetvā
etadavoca   tvaṃ   kira   upāsaka  bahussuto  āgatāgamo  sādhu  upāsaka
amhākaṃ   itthāgāraṃ   dhammaṃ   vācehīti   .  yamahaṃ  2-  deva  jānāmi
ayyānaṃ     vāhasā    ayyā    va    devassa    itthāgāraṃ    dhammaṃ
vācessantīti    .   athakho   rājā   pasenadi   kosalo   saccaṃ   kho
upāsako   āhāti   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Ma. rathikāya .  2 Sī. yampāhaṃ.
Abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
pasenadi   kosalo   bhagavantaṃ   etadavoca   sādhu   bhante  bhagavā  ekaṃ
bhikkhuṃ   āṇāpetu   yo   amhākaṃ   itthāgāraṃ   dhammaṃ  vācessatīti .
Athakho   bhagavā   rājānaṃ   pasenadiṃ  kosalaṃ  dhammiyā  kathāya  sandassesi
samādapesi    samuttejesi   sampahaṃsesi   .   athakho   rājā   pasenadi
kosalo   bhagavatā   dhammiyā  kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi    .    athakho    bhagavā    āyasmantaṃ   ānandaṃ   āmantesi
tenahānanda  rañño  itthāgāraṃ  dhammaṃ  vācehīti  .  evaṃ  bhanteti  kho
āyasmā   ānando   bhagavato   paṭissuṇitvā   kālena  kālaṃ  pavisitvā
rañño   itthāgāraṃ   dhammaṃ   vācesi   .   athakho  āyasmā  ānando
pubbaṇhasamayaṃ      nivāsetvā     pattacīvaramādāya     yena     rañño
pasenadissa kosalassa nivesanaṃ tenupasaṅkami.
     {732.1}  Tena  kho  pana samayena rājā pasenadi kosalo mallikāya
deviyā  saddhiṃ  sayanagato  hoti  .  addasā  kho mallikā devī āyasmantaṃ
ānandaṃ   dūrato  va  āgacchantaṃ  disvāna  sahasā  vuṭṭhāsi  .  pītakamaṭṭhaṃ
dussaṃ  pabhassittha  .  athakho  āyasmā  ānando  tato  va  paṭinivattitvā
ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
ānando   pubbe   appaṭisaṃvidito   rañño  antepuraṃ  pavisissatīti  .pe.
Saccaṃ   kira   tvaṃ   ānanda   pubbe   appaṭisaṃvidito   rañño  antepuraṃ
pavisasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tvaṃ    ānanda   pubbe   appaṭisaṃvidito   rañño   antepuraṃ   pavisissasi
netaṃ    ānanda    appasannānaṃ    vā    pasādāya    pasannānaṃ   vā
bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
     [733]  Dasayime  1-  bhikkhave  ādīnavā  rājantepurappavesane.
Katame dasa.
     {733.1}  Idha  bhikkhave rājā mahesiyā saddhiṃ sayanagato 2- hoti.
Tattha  bhikkhu  pavisati  .  mahesī  vā  bhikkhuṃ  disvā  sitaṃ  pātukaroti bhikkhu
vā  mahesiṃ  disvā  sitaṃ  pātukaroti  .  tattha  rañño  evaṃ hoti addhā
imesaṃ   kataṃ   vā  karissanti  vāti  .  ayaṃ  bhikkhave  paṭhamo  ādīnavo
rājantepurappavesane.
     {733.2}   Puna   caparaṃ   bhikkhave   rājā  bahukicco  bahukaraṇīyo
aññataraṃ  itthiṃ  gantvā  nassarati  .  sā  tena  gabbhaṃ  gaṇhāti  3- .
Tattha   rañño  evaṃ  hoti  na  kho  idha  añño  koci  pavisati  aññatra
pabbajitena   siyā   nu   kho   pabbajitassa   kammanti   .  ayaṃ  bhikkhave
dutiyo ādīnavo  rājantepurappavesane.
     {733.3}   Puna   caparaṃ   bhikkhave   rañño   antepure  aññataraṃ
ratanaṃ   nassati   .   tattha   rañño   evaṃ  hoti  na  kho  idha  añño
koci    pavisati    aññatra   pabbajitena   siyā   nu   kho   pabbajitassa
kammanti. Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.
@Footnote: 1 Ma. Yu. dasime .  2 Ma. Yu. nisinno .  3 Ma. Yu. gaṇhi.
     {733.4}   Puna   caparaṃ   bhikkhave  rañño  antepure  abbhantarā
guyhamantā   bahiddhā   sambhedaṃ  gacchanti  .  tattha  rañño  evaṃ  hoti
na  kho  idha  añño  koci  pavisati  aññatra  pabbajitena  siyā  nu  kho
pabbajitassa    kammanti    .    ayaṃ    bhikkhave    catuttho   ādīnavo
rājantepurappavesane.
     {733.5}  Puna  caparaṃ  bhikkhave  rañño  antepure putto vā pitaraṃ
pattheti  pitā  vā  puttaṃ  pattheti  .  tesaṃ evaṃ hoti na kho idha añño
koci  pavisati  aññatra  pabbajitena  siyā  nu  kho  pabbajitassa  kammanti.
Ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.
     {733.6}  Puna  caparaṃ  bhikkhave  rājā nīcaṭṭhāniyaṃ ucce ṭhāne 1-
ṭhapeti  .  yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena
saṃsaṭṭho   siyā   nu  kho  pabbajitassa  kammanti  .  ayaṃ  bhikkhave  chaṭṭho
ādīnavo rājantepurappavesane.
     {733.7}  Puna  caparaṃ  bhikkhave  rājā uccaṭṭhāniyaṃ nīce ṭhāne 2-
ṭhapeti  .  yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena
saṃsaṭṭho   siyā  nu  kho  pabbajitassa  kammanti  .  ayaṃ  bhikkhave  sattamo
ādīnavo rājantepurappavesane.
     {733.8}  Puna  caparaṃ  bhikkhave  rājā  akāle senaṃ uyyojeti.
Yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho pabbajitena saṃsaṭṭho siyā
nu   kho   pabbajitassa   kammanti   .   ayaṃ  bhikkhave  aṭṭhamo  ādīnavo
rājantepurappavesane.
@Footnote: 1 Ma. Yu. uccaṭṭhāne .  2 Yu. nīcaṭṭhāne.
     {733.9}  Puna  caparaṃ  bhikkhave  rājā  kāle  senaṃ uyyojetvā
antarāmaggato   nivattāpeti   .   yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti
rājā  kho  pabbajitena  saṃsaṭṭho  siyā  nu  kho  pabbajitassa  kammanti .
Ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane.
     {733.10}  Puna  caparaṃ  bhikkhave  [1]-  rājantepuraṃ  hatthisammaddaṃ
assasammaddaṃ    rathasammaddaṃ    rajaniyāni   2-   rūpasaddagandharasaphoṭṭhabbāni
yāni  na  pabbajitassa  sāruppāni  .  ayaṃ  kho  bhikkhave  dasamo ādīnavo
rājantepurappavesane    .    ime    kho   bhikkhave   dasa   ādīnavā
rājantepurappavesaneti.
     [734]   Athakho   bhagavā   āyasmantaṃ   ānandaṃ  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {734.1}  yo  pana  bhikkhu  rañño  khattiyassa  muddhābhisittassa  3-
anikkhantarājake   aniggataratanake   4-   pubbe   appaṭisaṃvidito  indakhīlaṃ
atikkāmeyya pācittiyanti.
     [735]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .  khattiyo  nāma  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā    akkhitto   anupakuṭṭho   jātivādena   .   muddhābhisitto
@Footnote: 1 Ma. Yu. rañño .  2 Ma. rajjanīyāni .  3 muddhāvasittassātipi pāṭho. so
@pana padabhājanena na sameti .  4 anībhataratanaketipi pāṭho. sopi tena na sameti.
Nāma   khattiyābhisekena   abhisitto   hoti  .  anikkhantarājaketi  rājā
sayanīgharā   1-  anikkhanto  hoti  .  aniggataratanaketi  mahesī  sayanīgharā
anikkhantā  hoti  ubho  vā  anikkhantā  honti . Pubbe appaṭisaṃviditoti
pubbe   animantito   2-   .   indakhīlo   nāma  sayanīgharassa  ummāro
vuccati   .   sayanīgharaṃ  nāma  yattha  katthaci  rañño  sayanaṃ  paññattaṃ  hoti
antamaso     sāṇipākāraparikkhittaṃpi    .    indakhīlaṃ    atikkāmeyyāti
paṭhamaṃ   pādaṃ   ummāraṃ  atikkāmeti  āpatti  dukkaṭassa  .  dutiyaṃ  pādaṃ
atikkāmeti āpatti pācittiyassa.
     [736]   Appaṭisaṃvidite   appaṭisaṃviditasaññī   indakhīlaṃ   atikkāmeti
āpatti   pācittiyassa  .  appaṭisaṃvidite  vematiko  indakhīlaṃ  atikkāmeti
āpatti    pācittiyassa    .    appaṭisaṃvidite   paṭisaṃviditasaññī   indakhīlaṃ
atikkāmeti   āpatti   pācittiyassa   .   paṭisaṃvidite   appaṭisaṃviditasaññī
āpatti   dukkaṭassa   .   paṭisaṃvidite   vematiko  āpatti  dukkaṭassa .
Paṭisaṃvidite paṭisaṃviditasaññī anāpatti.
     [737]  Anāpatti  paṭisaṃvidite  na  khattiyo hoti na khattiyābhisekena
abhisitto   hoti   rājā   sayanīgharā  nikkhanto  hoti  mahesī  sayanīgharā
nikkhantā  hoti  ubho  vā  sayanīgharā  3-  nikkhantā  honti na sayanīghare
ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 Ma. sayanigharā. evamuparipi .  2 Ma. anāmantetvā .  3 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 481-487. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=8652&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=8652              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=731&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]