ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Uposathasuttavaṇṇanā
    [45] Pañcame tadahūti tasmiṃ ahani tasmiṃ divase. Uposatheti ettha
upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā
hutvā vasantīti attho. Ayaṃ hi uposathasaddo "aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasāmī"tiādīsu 2- sīle āgato. "uposatho vā pavāraṇā vā"tiādīsu 3-
pātimokkhuddesādivinayakamme. "gopālakūposatho nigaṇṭhūposatho"tiādīsu 4-
upavāse. "uposatho nāma nāgarājā"tiādīsu 5- paññattiyaṃ. "ajjuposatho
paṇṇaraso"tiādīsu 6- divase. Idhāpi divaseyeva daṭṭhabbo, tasmā "tadahuposathe"ti
tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṃghaparivuto
ovādapātimokkhaṃ uddisituṃ nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni
olokento ekaṃ dussīlapuggalaṃ disvā "sacāhaṃ imasmiṃ puggale idha nisinneyeva
pātimokkhaṃ uddisissāmi, sattadhāssa muddhā phalissatī"ti tasmiṃ anukampāya
tuṇhīyeva ahosi.
@Footnote: 1 khu.dha. 25/127/39
@2 aṅ. tika. 20/71/207, aṅ. dasaka. 24/46/66
@3 vi. mahā. 4/155/163  4 aṅ. tika. 20/71/200
@5 dī. mahā. 10/246/151  6 vi. mahā. 4/168/175
    Ettha ca uddhastaṃ aruṇanti aruṇuggamanaṃ vatvā "uddisatu bhante bhagavā
bhikkhūnaṃ pātimokkhan"ti thero bhagavantaṃ pātimokkhuddesaṃ yāci. Tasmiṃ kāle
"na bhikkhave anuposathe uposatho kātabbo"ti 1- sikkhāpadassa apaññattattā.
Aparisuddhā ānanda parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā
anuddessa kāraṇaṃ kathento "asukapuggalo aparisuddho"ti avatvā "aparisuddhā
ānanda parisā"ti āha. Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi tato
paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.
    Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ
cittāni parijānanto tassa moghapurisassa dussīlyacittaṃ passi. Yasmā pana
citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā "addasā kho āyasmā
mahāmoggallāno taṃ paggalaṃ dussīlan"tiādi vuttaṃ. Yatheva hi anāgate sattasu
divasesu pavattamānaṃ paresaṃ cittaṃ cetopariyañāṇalābhī pajānāti, evaṃ atītepīti.
Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva
hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā
na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ
bhavissatī"ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ, atha vā kenaci
karaṇīyena mantayante bhikkhū disvā "kacci nu kho ime mayā katakammaṃ jānitvā
mantentī"ti attanoyeva saṅkāya saritabbamācāraṃ.
    Lajjitabbatāya paṭicchādetabbassa karaṇato paṭicchannaṃ kammantaṃ etassāti
paṭicchannakammantaṃ. 2- Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ.
Salākaggahaṇādīsu "kittakā samaṇā"ti ca gaṇanāyaṃ "ahampi samaṇomhī"ti micchāpaṭiññāya
@Footnote: 1 vi. mahā. 4/183/201  2 Sī.,Ma. paṭicchannakammanto taṃ
Samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute
supattadhare gāmanigamādīsu piṇḍāya caritvā jīvitaṃ kappente disvā abrahmacārī
samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu ca sandissanto
"ahampi brahmacārī"ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ.
Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi
rāgādikilesāvassanena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi
chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṃghassa nisinnanti saṃghapariyāpanno
viya bhikkhusaṃghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ pana na pakatattoti bhagavatā
diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ
ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi. Tasmā uṭṭhehi āvusoti
evamettha padayojanā veditabbā.
    Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi "thero
sayameva nibbinno oramissatī"ti vā, "idāni imesaṃ paṭipattiṃ jānissāmī"ti
vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti bhagavatā mayā ca yāthāvato
diṭṭho, yāvatatiyaṃ uṭṭhehīti vutto na uṭṭhāti, "idānissa nikkaḍḍhanakālo
mā saṃghassa uposathantarāyo ahosī"ti taṃ bāhāyaṃ aggahesi, tathā gahetvā.
Bahidvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālato 1- bahi nikkhāmetvā.
Bahīti pana nikkhāmitaṭṭhānadassanaṃ, atha vā. Bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi
nikkhāmetvā, na antodvārakoṭṭhakato, evaṃ ubhayathāpi vihārato
bahi katvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā,
suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā
@Footnote: 1 cha.Ma. dvārakoṭṭhakasālato
"aparisuddhā ānanda parisā"ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā,
evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti
acchariyamidanti dasseti. Idampi garahaṇacchariyamevāti veditabbaṃ.
    Atha bhagavā cintesi "idāni bhikkhusaṃghe abbudo jāto, aparisuddhā
puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti,
pātimokkhaṃ uddisanti, anuddisante ca bhikkhusaṃghassa uposatho pacchijjati,
yannūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyyan"ti. Evampana
cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ "atha kho bhagavā
.pe. Pātimokkhaṃ uddiseyyāthā"ti.
    Tattha na dānāhanti idāni ahaṃ uposathaṃ  na karissāmi, pātimokkhaṃ na
uddisissāmīti paccekaṃ nakārena sambandho. Duvidhaṃ hi pātimokkhaṃ āṇāpātimokkhaṃ
ovādapātimokkhanti. Tesu "suṇātu me bhante"tiādikaṃ 1- āṇāpātimokkhaṃ, taṃ
sāvakāva uddisanti, na buddhā, yaṃ anvaḍḍhamāsaṃ uddisiyati. "khantī paramaṃ
.pe. Sabbapāpassa akaraṇaṃ .pe. Anūpavādo anūpaghāto .pe. Etaṃ
buddhāna sāsanan"ti 2- imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ
buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddissanti.
Dīghāyukabuddhānaṃ hi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānampana
paṭhamabodhiyaṃyeva. Tato paraṃ itaro, tañca kho bhikkhūyeva uddisanti, na buddhā,
tasmā amhākampi bhagavā vīsativassamattaṃ ovādapātimokkhaṃ uddisitvā imaṃ
antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva
vevacanaṃ. Kāraṇaṃ hi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānanti
vuccati, evaṃ anavakāsotipi vuccatīti. Yanti kiriyāparāmasanaṃ, taṃ heṭṭhā vuttanayena
yojetabbaṃ.
@Footnote: 1 vi mahā. 4/134/147  2 dī.mahā. 10/90/43, khu.dha. 25/184/5/50
    Aṭṭhime bhikkhave mahāsamuddeti so anusandhi? yvāyaṃ aparisaddhāya
parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo
abbhutadhammoti taṃ aparehi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā
dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme
dassento satthā "aṭṭhime bhikkhave mahāsamudde"tiādimāha.
    Pakatidevā viya na suranti na isanti na virocantīti asuRā. Surā nāma
devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa
heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādiṃ nimminitvā
kīḷantāva abhiramanti. Tattha tesaṃ abhiratiyā ime guṇe disvāti āha "ye disvā
disvā asurā mahāsamudde abhiramantī"ti. Tattha abhiramantīti ratiṃ vindanti,
anukkaṇṭhamānā vasanatīti attho.
    Anupubbaninnotiādīni sabbāni padāni anupaṭipāṭiyā ninnabhāvasseva
vevacanāni. Nāyatakeneva papātatoti na chinnataṭo mahāsobbho viya ādito
eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgula-
vidatthiratanayaṭṭhiusabhaaḍḍhagāvutayojanādivasena gambhīro hutvā gacchanto gacchanto
sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.
    Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Na matena kuṇapena saṃvasatīti yena
kenaci hatthiassādīnaṃ kaḷevarena saddhiṃ na saṃvasati. Tīraṃ vāhetīti tīraṃ apaneti.
Thalaṃ ussāretīti hatthena gahetvā viya vīcippakāreneva thale khipati. Gaṅgā yamunāti
anotattadahassa dakkhiṇamukhato nikkhantanadī pañcadhārā hutvā pavattaṭṭhāne
gaṅgātiādinā pañcadhā saṅkhaṃ gatā.
    Tatrāyaṃ imāsaṃ nadīnaṃ ādito paṭṭhāya uppattikathā:- ayaṃ hi jambudīpo
dasasahassayojanaparimāṇo, tattha catusahassayojanappamāṇo padeso udakena
Ajjhotthaṭo samuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti,
tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko
caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmena
vitthārena gambhīratāya ca paṇṇāsayojanappamāṇo diyaḍḍhayojanasataparimaṇḍalo
anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho
sīhapapātadahoti satta mahāsarā patiṭṭhitā.
    Tesu anotattadaho sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ
kelāsakūṭanti imehi pañcahi pabbatakūṭehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ
tiyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ,
cittakūṭaṃ sattaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ
abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho
khandhagandho rasagandho pupphagandho phalagandho pattagandhoti imehi dasahi gandhehi
ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittaṃ viya aṅgāraṃ
pajjalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni cetāni sudassanena
samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tattha devānubhāvena
nāgānubhāvena ca devo vassati, nadiyo ca sandanti, taṃ sabbampi udakaṃ anotattameva
pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena
tattha obhāsaṃ karonti, ujukaṃ gacchantā na karonti, tenevassa "anotattan"ti
saṅkhā udapādi.
    Tattha manoharasilātalāni 1- nimmacchakacchapāni nimmalaphalikasadisāni 2-
nimmalūdakāni tadupabhogasattānaṃ kammanibbattāneva nhānatiṭṭhāni ca honti, yattha
@Footnote: 1 Sī.,cha. ratanamayamanuññasopānasilātalāni, Ma. manosilātalāni  2 cha.Ma. phalikasadisāni
Buddhapaccekabuddhā iddhimanto sāvakā isayo ca nhānādīni karonti, devayakkhādayo
ca udakakīḷaṃ kīḷanti.
    Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri
udakanikkhamanamukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena
nikkhantanadītīre kesarasīhā bahutarā honti, tathā hatthimukhādīhi hatthiassausabhā
puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo
anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato
uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimuttarahimavanteneva
uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti.
    Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena 1-
ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā uṭṭhāya
parikkhepena tigāvutappamāṇaudakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā
tiyaggale nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha
paññāsayojanappamāṇā tiyaggalā nāma  pokkharaṇī jātā, pokkharaṇiyā kūlaṃ
bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gantvā tato ghanapaṭhaviṃ bhinditvā
ummaṅgena saṭṭhiyojanāni gantvā viñjhaṃ 2- nāma tiracchānapabbataṃ paharitvā
hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti.
    Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gatagataṭṭhāne "āvaṭṭagaṅgā"ti
vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne "kaṇhagaṅgā"ti, ākāsena
saṭṭhiyojanāni gataṭṭhāne "ākāsagaṅgā"ti, tiyaggalapāsāṇe paññāsayojanokāse
ṭhitā "tiyaggalapokkharaṇī"ti kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni
@Footnote: 1 uttarena, pa.sū. 3/19/275  2 ka.vijjhaṃ
Gataṭṭhāne "bahalagaṅgā"ti umaṅgena saṭṭhiyojanāni gataṭṭhāne "umaṅgagaṅgā"ti
vuccati, viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne
ca gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca
mahānadiyo himavantato pavattantīti veditabbā.
    Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti
yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā.
Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhāRā. Pūrattanti puṇṇabhāvo.
Mahāsamuddassa hi ayaṃ dhammatā:- "imasmiṃ kāle devo mando jāto,
jālakkhipādīni ādāya macchakacchape gaṇhissāmā"ti vā "imasmiṃ kāle atimahantī
vuṭṭhi, na labhissāma nu kho piṭṭhipasāraṇaṭṭhānan"ti 1- vā taṃ na sakkā vattuṃ.
Paṭhamakappikakālato paṭṭhāya hi yaṃ vassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ taṃ
tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati.
    Ekarasoti asambhinnaraso. Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā muttā.
Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato
anekavidho. Saṅkhoti dakkhiṇāvattatambakucchikadhamanasaṅkhādibhedo
anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti
khuddakamahantamandarattaghanarattādibhedaṃ anekavidhaṃ. Lohitaṅgoti padumarāgādibhedo
anekavidho 2- masāragallanti kabaramaṇi. "cittaphalikan"tipi vadanti.
    Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timi timiṅgalo timitimiṅgaloti 3-
tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā, timiñca timiṅgalañca gilanasamatthā
"timitimiṅgalā"ti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.
@Footnote: 1 Sī.,Ma. piṭṭhipāsāṇaṭṭhānanti  2 Sī.,ka. lohitaṅkanti padumarāgādibhedaṃ anekavidhaṃ
@3 timi timiṅgalo timitimiṅgalo, khu.u. 25/45, cha.Ma. timitimiṅgalādikā
    Evameva khoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi dvattiṃsapi
tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, tadā upamābhāvena
pana gahitānaṃ aṭṭhānaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā
"evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutadhammātiādimāha.
    Tattha anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa
dhutaṅgadhammā. Anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā
aṭṭhattiṃsaārammaṇavibhattiyo sattattiṃsabodhipakkhiyadhammā ca gahitā. Na āyatakeneva
aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni
akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo
pūretvāva arahattappattīti attho.
    Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti
uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūreyeva.
Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe
buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi "tucchā
nibbānadhātū"ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame
asaṅkhyeyyāpi sattā asataṃ ārādhenti, tadāpi na sakkā vattuṃ "pūrā
nibbānadhātū"ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanassa
sampatti yāvadeva anupādāya āsavehi cittassa vimuttiyā hoti.
    Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā
pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti. Pageva aparabhāge. Vuttañhetaṃ:-
               "yato yato sammasati          khandhānaṃ udayabbayaṃ
                labhati pītipāmojjaṃ           amatantaṃ vijānatan"ti. 1-
@Footnote: 1 khu.dha. 25/374/82
Lokiyaratananimittampana pītipāmojjaṃ na tassa kalabhāgampi agghatīti ayamattho
heṭṭhā dassito eva. Apica:-
              cittīkataṃ mahagghañca              atthaṃ dullabhadassanaṃ
              anomasattaparibhogaṃ              `ratanan'ti pavuccatīti. 1-
Yadi ca cittatīkatādibhāvane ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo.
Bodhipakkhiyadhammānaṃ hi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekasambuddhā
paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchantīti āsannakāraṇattā.
Paramparakāraṇaṃ hi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiaṭṭhena ca
ratanabhāvo bodhiapakkhiyadhammānaṃ sātisayo. Tena vuttaṃ "tatrimāni ratanāni,
seyyathidaṃ, cattāro satipaṭṭhānā"tiādi.
    Tattha ārammaṇe pakkhanditvā upaṭṭhānaṭṭhena upaṭṭhānaṃ. Satiyeva paṭṭhānaṃ
satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ "cattāro
satipaṭṭhānā"ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato
asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.
    Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ, sundaraṃ vā
padahananti sammappadhānaṃ. Puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ,
vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena
anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanavaḍḍhanavasena ca catukiccaṃ katvā 2-
vuttaṃ "cattāro sammappadhānā"ti.
    Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya
sattā iddhā vuḍḍhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhi eva
@Footnote: 1 ratanantena vuccatīti, khuddaka. A. 3/149  2 Ma. catukiccasādhakattā
Pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo
patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti
pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure
jeṭṭhake nibbattiyati, tasmā vuttaṃ "cattāro iddhipādā"ti.
    Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā
adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ, kosajjaṃ abhibhavitvā
paggahaṇalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā
avikkhepalakkhaṇe aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti
paññindriyaṃ.
    Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu
thirabhāvena "balānī"ti veditabbāni.
   Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā
dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhacca-
patiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ
paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā
ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati,
nibbānameva vā sacchikarotīti "bodhī"ti vuccati, tassā dhammasāmaggisaṅkhātāya
bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya
dhammasāmaggiyā bujjhatīti katvā ariyasāvako "bodhī"ti vuccati, tassa bodhissa
aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā "bujjhanakassa
puggalassa aṅgāti bojjhaṅgā"ti. "bodhiyā saṃvattantīti bojjhaṅgā"tiādinā 1-
nayenapi bojjhaṅgānaṃ bojjhaṅgattho veditabbo.
@Footnote: 1 khu.paṭi. 31/17/327
      Ariyo aṭṭhaṅgiko maggoti tantaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā
ariyaphalapaṭilābhakarattā 1- ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa
atthi, aṭṭhaṅgāniyeva vā aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi
maggiyati, sayaṃ vā nibbānaṃ maggatīti maggoti. Evametesaṃ satipaṭṭhānādīnaṃ
atthavibhāgo veditabbo.
    Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito,
sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa
attano paccakkhakaraṇāya paṭipajjamāno. Paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati.
Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho
anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana
saddhānusārī dhammānusārī ekabijīti evamādiko ariyapuggalavibhāgo, so
etesaṃyeva pabhedoti. Sesaṃ vuttanayameva.
    Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena
saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ
asaṃvāsārahasaṃvāsārahavibhāgakāraṇaparidīpanaṃ udānaṃ udānesi.
    Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ
āpattiṃ āpajjati, tato paraṃ tato paranti evaṃ āpattivassaṃ kilesavassaṃ ativiya
vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno  taṃ appaṭicchādetvā vivaranto
sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto
aññaṃ navaṃ āpattiṃ nāpajjati, tenassa vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na
vassati. Yasmā ca etadevaṃ, tasmā channaṃ chāditaṃ āpattiṃ vivaretha pakāsetha.
Evantaṃ nātivassatīti evaṃ sante taṃ āpattiāpajjanakaṃ āpannapuggalaṃ attabhāvaṃ
@Footnote: 1 Sī. ariyabalapaṭilābhakarattā
Ativijjhitvā kilesavassaṃ 1- na vassati na temeti. Evaṃ so kilesehi anavassuto
parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena
nibbānaṃ pāpuṇātīti adhippāyo.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 316-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2991              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3077              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]