ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                            udānavaṇṇanā
                          ------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
               mahākāruṇikaṃ nāthaṃ          ñeyyasāgarapāraguṃ
               vande nipuṇagambhīra-         vicitranayadesanaṃ.
               Vijjācaraṇasampannā         yena niyyanti lokato
               vande tamuttamaṃ dhammaṃ        sammāsambuddhapūjitaṃ.
               Sīlādiguṇasampanno          ṭhito maggaphalesu yo
               vande ariyasaṃghaṃ taṃ          puññakkhettaṃ  anuttaraṃ.
               Vandanājanitaṃ puññaṃ          iti yaṃ ratanattaye
               hatantarāyo sabbattha        hutvāhaṃ tassa tejasā.
               Tena tena nidānena        desitāni hitesinā
               yāni suddhāpadānena 1-     udānāni mahesinā.
               Tāni sabbāni ekajjhaṃ       āropentehi saṅgahaṃ
               udānaṃ nāma saṅgītaṃ         dhammasaṅgāhakehi yaṃ.
               Jinassa dhammasaṃvega-         pāmojjaparidīpanaṃ
               somanassasamuṭṭhāna-         gāthāhi paṭimaṇḍitaṃ.
@Footnote: 1 ka. yāni yāni suddhāneva
               Tassa gambhīrañāṇehi         ogāhetabbabhāvato
               kiñcāpi dukkarā kātuṃ       atthasaṃvaṇṇanā mayā
               sahasaṃvaṇṇanaṃ yasmā          dharate satthu sāsanaṃ
               pubbācariyasīhānaṃ           tiṭṭhateva vinicchayo.
               Tasmā taṃ avalambitvā       ogāhetvāna pañcapi
               nikāye upanissāya         porāṇaṭṭhakathānayaṃ.
               Suvisuddhaṃ asaṅkiṇṇaṃ          nipuṇatthavinicchayaṃ
               mahāvihāravāsīnaṃ           samayaṃ avilomayaṃ. 1-
               Punappunāgataṃ atthaṃ          vajjayitvāna sādhukaṃ
               yathābalaṃ karissāmi          udānassatthavaṇṇanaṃ.
               Iti ākaṅkhamānassa         saddhammassa ciraṭṭhitiṃ
               vibhajantassa tassatthaṃ         sādhu gaṇhantu sādhavoti.
     Tattha udānanti kenaṭaṭhena udānaṃ? udānaṭṭhena. Kimidaṃ udānaṃ nāma?
Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu pamāṇaṃ 2-
gahetuṃ na sakkoti, vissanditvā gacchati. Taṃ "avaseko"ti vuccati. Yañca jalaṃ
taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ "ogho"ti vuccati.
Evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ antohadayaṃ sandhāretuṃ na sakkoti,
so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho
udāhāraviseso "udānan"ti vuccati. Dhammasaṃvegavasenapi ayamākāro
labbhateva.
@Footnote: 1 ka. avalambiya  2 Ma. nāḷiṃ, cha. mānaṃ
     Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Yampana
aṭṭhakathāsu "somanassañāṇamayikagāthāpaṭisaṃyuttā"ti udānalakkhaṇaṃ vuttaṃ, taṃ
yebhuyyavasena vuttaṃ. Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassa-
samuṭṭhāpitañca. Itarampi pana "atthi bhikkhave tadāyatanaṃ, yattha neva paṭhavī na
āpo"tiādīsu 1- "sukhakāmāni bhūtāni, yo daṇḍena vihiṃsatī"ti 2- "sace bhāyatha
dukkhassa, sace vo dukkhamappiyan"ti 3- evamādīsu ca labbhati.
     Evaṃ tayidaṃ 4- sabbaññubuddhabhāsitaṃ paccekabuddhabhāsitaṃ sāvakabhāsitanti
tividhaṃ hoti. Tattha paccekabuddhabhāsitaṃ "sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ 5-
aññatarampi tesan"tiādinā 6- khaggavisāṇasutte āgatameva. Sāvakabhāsitānipi:-
            "sabbo rāgo pahīno me    sabbo doso samūhato
             sabbo me vihato moho    sītibhūtosmi nibbuto"ti-
ādinā 7- theragāthāsu:-
            "kāyena saṃvutā āsiṃ       vācāya uda cetasā
             samūlaṃ taṇhaṃ abbuyha        sītibhūtāsmi nibbutā"ti-
ādinā 8- therīgāthāsu ca āgatāni. Tāni pana tesaṃ therānañceva therīnañca na
kevalaṃ udānāni eva, athakho sīhanādāpi honti. Sakkādīhi devehi bhāsitāni
"aho dānaṃ paramadānaṃ, kassape suppatiṭṭhitan"tiādīni, 9- soṇadaṇḍabrāhmaṇādīhi 10-
manussehi ca bhāsitāni "namo tassa bhagavato"tiādīni 11- tisso saṅgītiyo
ārūḷhāni udānāni santi eva, na tāni idhādhippetāni. Yāni pana
@Footnote: 1 khu.u. 25/71/212  2 khu.dha. 25/131/40
@3 khu.u. 25/44/163  4 Sī.,ka. evamādi tayidaṃ
@5 ka. aheṭhayaṃ  6 khu.su. 25/35/342, khu. cūḷa. 30/663/317 (syā)
@7 khu. thera. 26/79/277  8 khu. therī. 26/15/434
@9 khu.u. 25/27/132  10 cha.Ma. ārāmadaṇḍa...  11 aṅ. duka. 20/38/65
Sammāsambuddhena sāmamāhacca bhāsitāni jinavacanabhūtāni, yāni sandhāya bhagavatā
pariyattidhammaṃ navadhā vibhajitvā uddisantena udānanti vuttāni, tāneva
dhammasaṅgāhakehi "udānan"ti saṅgītanti tadevettha saṃvaṇṇetabbabhāvena gahitaṃ.
     Yā pana "anekajātisaṃsāran"tiādigāthāya dīpitā bhagavatā bodhimūle
udānavasena pavattitā anekasatasahassānaṃ sammāsambuddhānaṃ avijahitaudānagāthā ca,
etā aparabhāge pana dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi
udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgītā. Yañca "aññāsi vata bho
koṇḍañño, aññāsi vata bho koṇḍañño"ti 1- udānavacanaṃ dasasahassilokadhātuyā
devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi dhammacakkap-
pavattanasuttantadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa
ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamasasa
saphalabhāvapaccavekkhaṇahetukaṃ paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipatti-
paccavekkhaṇahetukaṃ "ārādhayiṃsu vata maṃ bhikkhū ekaṃ samayan"tiādivacanaṃ 2- viya
pītisomanassajanitaṃ udāhāramattaṃ, "yadā have pātubhavanti dhammā"tiādivacanaṃ 3- viya
pavattiyā nivattiyā vā na pakāsananti na dhammasaṅgāhakehi udānapāḷiyaṃ
saṅgītanti daṭṭhabbaṃ.
     Tampanetaṃ udānaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ
gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu sāsanaṅgesu
udānasaṅgahaṃ. 4-
@Footnote: 1 vi. mahā. 4/17/16, saṃ.mahā. 19/1081/370,
@khu.paṭi. 31/39/372  2 Ma.mū. 12/225/189  3 vi. mahā. 4/1-3/2,3,
@khu.u. 25/1/94  4 Sī. udānaṅgaṃ
          "dvāsīti buddhato gaṇhiṃ      dve sahassāni bhikkhuto
           caturāsītisahassāni         ye me dhammā pavattino"ti 1-
evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu katipaya-
dhammakkhandhasaṅgahaṃ. Bodhivaggo muccalindavaggo nandavaggo meghiyavaggo soṇavaggo 2-
jaccandhavaggo cūḷavaggo pāṭaligāmiyavaggoti vaggato aṭṭhavaggaṃ, suttato
asītisuttasaṅgahaṃ, gāthāto pañcanavutiudānagāthāsaṅgahaṃ. Bhāṇavārato aḍḍhūnanavamattā 3-
bhāṇavāRā. Anusandhito bodhisutte pucchānusandhivasena eko anusandhi,
suppabuddhasutte 4- pucchānusandhiyathānusandhivasena dve anusandhī, sesesu
yathānusandhivasena ekekova anusandhi, ajjhāsayānusandhi panettha natthi. Evaṃ
sabbathāpi ekāsītianusandhisaṅgahaṃ. Padato satādhikāni ekavīsa padasahassāni,
gāthāpādato tevīsati catussatādhikāni aṭṭhasahassāni, akkharato sattasahassādhikāni
saṭṭhisahassāni tīṇi ca satāni dvāsīti ca akkharāni. Tenetaṃ vuccati:-
          "asīti eva suttantā       vaggā aṭṭha samāsato
           gāthā ca pañcanavuti        udānassa pakāsitā.
           Aḍḍhūnanavamattā ca         bhāṇavārā pamāṇato
           ekādhikā tathāsīti        udānassānusandhiyo.
           Ekavīsasahassāni          satañceva vicakkhaṇo
           padānetānudānassa        gaṇitāni viniddise.
Gāthāpādato pana:-
           aṭṭhasahassamattāni         cattāreva satāni ca
           pādānetānudānassa       tevīsati ca niddise.
@Footnote: 1 khu.thera. 26/1027/399  2 ka. mahāvaggo
@3 Ma. aḍḍhanavamattā  4 cha.Ma. suppavāsāsutte
           Akkharānaṃ sahassāni        saṭṭhī satta satāni ca
           tīṇi dvāsīti ca tathā       udānassa paveditā"ti.
     Tassa aṭṭhasu vaggesu bodhivaggo ādi, suttesu paṭhamaṃ bodhisuttaṃ,
tassāpi evamme sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle
vuttanidānamādi. Sā panāyaṃ paṭhamamahāsaṅgīti vinayapiṭake 1- tantimārūḷhā eva.
Yo panettha nidānakosallatthaṃ vattabbo kathāmaggo sopi sumaṅgalavilāsiniyaṃ
dīghanikāyaṭṭhakathāyaṃ vutto evāti tattha vuttanayeneva veditabbo.
                          -------------
@Footnote: 1 vi. cūḷa. 7/437/274
                            1. Bodhivagga
                        1. Paṭhamabodhisuttavaṇṇanā
      [1] Yampanettha "evamme sutan"tiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ.
Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti
ākhyātapadanti imināva nayena sabbattha padavibhāgo veditabbo.
      Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇa-
vacanasampaṭiggahākāranidassanāvadhāraṇapucchāidamatthaparimāṇādi anekatthappabhedo. Tathāhesa
"evaṃ jātena maccena, kattabbaṃ kusalaṃ bahun"ti evamādīsu 1- upamāyaṃ āgato.
"evante abhikkamitabbaṃ, evante paṭikkamitabban"tiādīsu 2- upadese. "evametaṃ
bhagavā, evametaṃ sugatā"tiādīsu 3- sampahaṃsane. "evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ
vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī"tiādīsu 4- garahaṇe. "evambhanteti
kho te bhikkhū bhagavato paccassosun"tiādīsu 5-  vacanasampaṭiggahe. "evaṃ byā kho
ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmī"tiādīsu 6-  ākāre. "ehi tvaṃ
māṇavaka yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ
ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo
todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchatī'ti, evañca vadehi `sādhu kira bhavaṃ ānando yena subhassa māṇavassa
todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"tiādīsu 7- nidassane.
"taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti. Akusalā bhante.
@Footnote: 1 khu.dha. 25/53/26  2 aṅa.catukka. 21/122/140  3 aṅa.tika. 20/66/188
@4 saṃ.sa. 15/187/192  5 dī.mahā. 10/3/2, Ma.mū. 12//1/1
@6 Ma.mū. 12/398/356, vi. mahāvi. 2/417/306  7 dī.Sī. 9/445/197
Sāvajjā vā anavajjā vāta. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā
vāti. Viññūgarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti,
no vā, kathaṃ vo ettha hotīti. Samattā bhante samādinnā ahitāya dukkhāya
saṃvattanti, evaṃ no ettha hotī"tiādīsu 1- avadhāraṇe. "evamete sunhātā
suvilittā kappitakesamassū āmuttamālābharaṇā"tiādīsu 2- pucchāyaṃ. "evaṃgatāni
puthusippāyatanāni 3- evaṃvidho evamākāro"tiādīsu 4- idaṃsaddassa atthe. Gatasaddo
hi pakārapariyāyo, tathā vidhākārasaddā. Tathāhi vidhayuttagatasadde lokiyā pakāratthe
vadanti. "evaṃ lahuparivattaṃ evamāyupariyanto"tiādīsu 5- parimāṇe.
      Nanu ca "evaṃ vitakkitaṃ no tumhehi, evamāyupariyanto"ti 6- cettha evaṃsaddena
pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃsaddoti na, visesa-
sabbhāvato. Ākāramattavācako hettha evaṃsaddo ākāratthoti adhippeto. "evaṃ
byā kho"tiādīsu pana ākāravisesavacano. Ākāravisesavācino cete evaṃsaddā
pucchanākāraparimāṇākārānaṃvācakattā. Evañca katvā "evaṃ jātena
maccenā"tiādīni upamānaudāharaṇāni yujjanti. Tattha hi:-
           "yathāpi  puppharāsimhā      kayirā mālāguṇe bahū
            evaṃ jātena maccena      kattabbaṃ kusalaṃ bahun"ti
ettha puppharāsiṭṭhānīyato manussuppatti sappurisūpanissaya-
saddhammassavanayonisomanasikārabhogasampattiādito dānādipuññakiriyāhetusamudāyato
sobhāsugandhatādiguṇavisesayogato mālāguṇasadisiyo 7- bahukā puññakiriyā maritabbasabhāvatāya
maccena kattabbāti abhedatāya pupphārāsi mālāguṇā ca apumā, tesaṃ upamānākāro
@Footnote: 1 aṅa.tika. 20/66/185  2 dī.Sī. 9/286/103  3 dī.Sī. 9/182/60
@4 vi.mahāvi. 1/12/5, dī.Sī. 9/31/13 5 aṅa.ekaka. 20/48/9, dī.Sī. 9/31/13
@6 vi.mahāvi. 1/12/5, dī.Sī. 9/31/13  7 sa. mālāguṇasadisatāyogato
Yathāsaddena aniyamato vutto. Puna evaṃsaddena niyamanavasena vutto, so pana
upamākāro niyamiyamāno atthato upamā eva hotīti vuttaṃ "upamāyaṃ āgato"ti.
      Tathā "evaṃ iminā ākārena abhikkamitabban"tiādinā upadisiyamānāya
samaṇasāruppāya ākappasampattiyā yo tattha upadesākāro, so atthato
upadesoyevāti vuttaṃ "evante abhikkamitabbaṃ, evante paṭikkamitabbantiādīsu
upadese"ti.
      "evametaṃ bhagavā, evametaṃ sugatā"ti ettha bhagavatā yathāvuttamatthaṃ aviparītato
jānantehi kataṃ yaṃ tattha vijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ
sampahaṃsanaṃ, so tattha pahaṃsanākāroti vuttanayena yojetabbaṃ.
      "evamevaṃ panāyan"ti ettha garahaṇākāroti vuttanayena yojetabbaṃ. So
ca garahaṇākāro "vasalī"tiādikhuṃsanasaddasannidhānato 1- idha evaṃsaddena pakāsitoti
viññāyati. Yathā cettha, evaṃ upamā kārādayopi upamādivasena vuttānaṃ
puppharāsiādisaddānaṃ sannidhānato vuttāti veditabbaṃ.
      "evañca vadehī"ti yathāhaṃ vadāmi, evaṃ samaṇamānandaṃ vadehīti vadanākāro
idāni vattabbo evaṃsaddena nidassiyatīti "nidassanattho"ti vuttaṃ.
      "evaṃ no"ti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukakhāvahabhāvena
sanniṭṭhānajananatthaṃ anumatiggahaṇavasena "no vā kathaṃ vo ettha hotī"ti pucchāya
katāya "evaṃ no ettha hotī"ti vuttattā tadākārasanniṭṭhānaṃ evaṃsaddena
āvikataṃ. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno
avadhāraṇattho hotīti vuttaṃ "evaṃ no ettha hotītiādīsu avadhāraṇe"ti.
      Evamākāravisesavācīnampi etesaṃ evaṃsaddānaṃ upamādivisesatthavuttitāya
upamādiatthatā vuttā, "evambhante"ti pana dhammassa sādhukaṃ savanamanasikāre
@Footnote: 1 Sī.,Ma. vasalītiādīsu vasalasaddasannidhānato
Niyojitehi bhikkhūhi tattha patiṭṭhitabhāvassa paṭijānanavasena vuttattā tattha evaṃsaddo
vacanasampaṭiggahattho,  tena evambhanteti sādhu bhante, suṭṭhu bhanteti vuttaṃ hoti.
Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
      Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:-
nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ
dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa
bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ
janetvāpi evamme sutaṃ, mayāpi ekenākārena sutanti.
      Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhala-
sīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca assādādivisayādibhedena 1- nānāvidhā nayā
nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena
saṅkilesabhāgiyādilokiyāditadubhayavomissakādivasena 2- kusalādivasena khandhādivasena
saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikapaṭṭhānādivasena
ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.
      Āsayova ajjhāsayo, so ca sassatādibhedena 3- apparajakkhatādibhedena ca
anekavidho. Attajjhāsayādiko eva 4- vā aneko ajjhāsayo anekajjhāsayo,
so samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.
      Sīlādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇa-
vibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāranirutti-
niddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.
      Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ,
bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato
@Footnote: 1 ka. visayādibhedena  2 ka. vomissatādivasena
@3 Sī. sovacassatādibhedena  4 Sī. gattajjhāsayādito
Rāgādikilesāpanayanato 1- pāṭihāriyanti atthe sati bhagavato na paṭipakkhā rāgādayo
santi ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte
hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha
pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā
paṭipakkhā, tesampi 2- haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Athavā
bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi
diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā
apanītā honti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti "tasmiṃ
paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo"tiādīsu 3- viya. Tasmā samāhite citte
vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano
vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ.
Iddhiādesanānusāsaniyo vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā,
haritesu ca attano upakkilesesu parasantānaṃ 4- upakkilesaharaṇāni hontīti
paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānu-
sāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ
maggo ca paṭipakkhaharaṇato, tattha jātaṃ, nimittabhūtato 5- tato vā āgatanti
pāṭihāriyanti attho veditabbo.
      Yasmā pana tantiatthadesanā 6- tabbohārābhisamayasaṅkhātā hetuhetuphalatadubhaya-
paññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhagambhīRā. Sasādīhi viya
mahāsamuddo anupacitakusalasambhārehi alabbhanīyapatiṭṭhā duppariyogāhā ca, tasmā
tehi catūhi gambhīrabhāvehi yuttanti bhagavato vacanaṃ dhammatthadesanāpaṭivedhagambhīraṃ.
@Footnote: 1 Sī. rāgādikilesanāsanato  2 cha.Ma. tesaṃ
@3 khu.cūḷa. 30/4/1 (syā)  4 Sī.,ka. parasattāne
@5 Ma..ka. tasmiṃ vā nimittabhūtaṃ  6 Ma. tantitantiatthatantidesanā
      Eko eva bhagavato dhammadesanāghoso ekasmiṃ khaṇe pavattamāno
nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hoti.
Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato
sotapathaṃ āgacchatīti veditabbaṃ.
      Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ
parimocento "evamme sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalaṃ suttaṃ
nidasseti.
      Avadhāraṇatthena "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ
yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ
ānando"ti 1- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo
byañjanakusalo niruttikusalo pubbāparakusalo"ti 2-  evaṃ dhammasenāpatinā ca
pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti
"evamme sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva,
na aññathā daṭṭhabban"ti. Aññathāti bhagavato sammukhā sutākārato aññathā,
na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā
neva sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva
hi dhāraṇabalaṃ.
      Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me
abhojaneyyana"tiādīsu 3- mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ
desetū"tiādīsu 4- mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 5-
mamāti attho. Idha pana 6- "mayā sutanti ca mama sutan"ti ca 6- atthadvaye yujjati.
@Footnote: 1 aṅa.ekaka. 20/219-23/25  2 aṅa.pañcaka 22/169/225 (syā)
@3 saṃ.sa. 15/194/200, khu.su. 25/81/351  4 saṃ.saḷā. 18/112/75 (syā)
@5 Ma.mū. 12/29/17  6-6cha.Ma. "mayā sutaṃ, mama sutan"ti ca, su.vi. 1/1/28
      Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte
sasantāne vattanato tividhopi mesaddo kiñcāpi ekasmiṃyeva atthe
dissati, karaṇasampadānādivisesasaṅkhāto pana viññāyatevāyaṃ atthabhedoti "mesaddo
tīsu atthesu dissatī"ti vuttoti daṭṭhabbaṃ.
      Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamanavissuta-
kilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Kiñcāpi
hi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ
tamatthaṃ 1- vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na
virujjhati.
      Tattha "senāya pasuto"tiādīsu gacchantoti attho. Sutadhammassa passato"tiādīsu
2- vissutadhammassāti attho. "avassutā  avassutassā"tiādīsu 3- kilesena
kilinnā kilinnassāti attho. "tumhehi puññaṃ pasutaṃ anappakan"tiādīsu 4-
upacitanti attho. "ye jhānappasutā dhīrā"tiādīsu 5- jhānānuyuttāti attho.
"diṭṭhaṃ sutaṃ mutan"tiādīsu 6- sotaviññeyyanti attho. "sutadharo sutasannicayo"ti-
ādīsu 7- sotadvārānusāraviññātadharoti attho. Idha panassa "sotadvārānusārena
upadhāritan"ti vā "upadhāraṇan"ti vā attho. Mesaddassa hi mayāti atthe
sati "evaṃ mayā sutaṃ sotadvārānusārena upadhāritan"ti yujjati. Mamāti atthe
sati "evaṃ mama sutaṃ sotadvārānusārena upadhāraṇan"ti yujjati.
      Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena evaṃsaddena
savanakiriyājotakena bhavitabbaṃ. Tasmā evanti
@Footnote: 1 Sī. sutasaddo evamatthaṃ, ka. sutasaddo etamatthaṃ
@2 vi.mahā.4/5/5, khu.u. 25/11/105
@3 vi.bhikakhunī. 3/657/4, vi.pa. 8/228, 246, 249 ādi/157, 178, 185
@4 khu.khu. 25/7(12)/11, khu.peta. 26/25/154
@5 khu.dha. 25/181/4     6 Ma.mū. 12/241/203
@7 Ma.mū. 12/333, 339/298, 301, aṅa.catukka. 21/22/26
Sotaviññāṇasampaṭicchanādisotadvārikaviññāṇānantaraṃ uppannamanodvārikaviññāṇāna-
kiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sabbāni hi vākyāni eva-
kāratthasahitāniyeva avadhāraṇaphalattā tesaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikā-
viparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati, tathā taṃ sammā sutaṃ
anūnaggahaṇaṃ anadhikaggahaṇaṃ aviparītaggahaṇañca hotīti. Athavā saddantaratthā-
mohanavasena saddo atthaṃ vadatīti etasmiṃ pakkhe yasmā sutanti etassa asutaṃ
na hotīti ayamattho vutto, tasmā sutanti assavanabhāvapaṭikkhepato
anūnānadhikāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti:- evaṃ me sutaṃ, na mayā idaṃ
diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ. Apica sutaṃva,
tañca kho sammadevāti. Avadhāraṇatthe vā evaṃsadde ayamatthayojanā, tadapekkhassa
sutasaddassa niyamattho sambhavatīti tadapekkhassa sutasaddassa assavanabhāvapaṭikkhepo
anūnānadhikāviparītaggahaṇanidassanatā ca veditabbā. Iti savanahetusavanavisesavasenapi
sutasaddassa atthayojanā katāti daṭṭhabbaṃ.
      Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā
nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ
ākārattho evaṃsaddoti karitvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ
yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayaṃ hettha saṅkhepo:-
nānappakārena ārammaṇe pavattāya viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ
kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.
      Tathā evanti nidassitabbappakāsanaṃ nidassanattho evaṃsaddoti katvā
nidassetabbassa niddisitabbabhāvato. Tasmā evaṃsaddena sakalampi suttaṃ
paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ.
Sutasaddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, 1- tattha ca
puggalavohāro, na ca puggalavohārarahite dhammappabandhe savanakiriyā labbhati. 2-
Tassāyaṃ saṅkhepattho:- yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.
      Tathā evanti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ
hoti, tassa nānākāraniddeso ākārattho eva evaṃsaddoti
katvā, evanti hi ayaṃ ākārapaññatti dhammānaṃ taṃ pavattiākāraṃ upādāya
paññapetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso, sotabbo
hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti.
Ettāvatā nānappakārappavattena cittasantānena taṃsamaṅgino kattu visaye
gahaṇasanniṭṭhānaṃ dassitaṃ hoti.
      Athavā evanti puggalakiccaniddeso, sutānaṃ hi dhammānaṃ gahitākārassa 3-
nidassanassa avadhāraṇassa vā pakāsanasabhāvena evaṃsaddena tadākārādidhāraṇassa 4-
puggalavohārupādānadhammabyāpārabhāvato puggalakiccaṃ nāma niddiṭṭhaṃ hotīti:
sutanti viññāṇakiccaniddeso, puggalavādinopi hi savanakiriyā viññāṇanirapekkhā
na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva
sattavisesavisayā viññāṇakiccañca tattheva samodahitabbanti. Ayampanettha
saṅkhepo:- mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena
laddhasavanakiccavohārena sutanti.
      Tathā evanti ca meti ca sacchikaṭṭhaparamatthavasena 5- avijjamānapaññatti.
Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā
@Footnote: 1 ka. savanaviññāṇapaṭibaddhā  2 Sī. labbhatīti  3 Sī. ṭhitākārassa, Ma. hitākārassa
@4 Sī.Ma..... dhāraṇāya  5 cha.Ma. saccikatthaparamatthavasena, su.vi. 1/1/29
Sabbapaññattīnañca vijjamānādīsu chasu paññattīsu avarodho, tasmā yo
māyāmarīciādayo viya abhūtattho anussavādīhi gahetabbo viya anuttamatthopi 1- na
hoti, so rūpasaddādiko 2- ruppanānubhavanādiko ca paramatthasabhāvo sacchikaṭṭhaparamatthavasena
vijjati. Yo pana evanti ca meti ca vuccamāno ākāraattho, so
aparamatthasabhāvo sacchikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti
nāma. Tasmā kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā
niddesaṃ labhetha. Sutanti vijjamānapaññatti, yaṃ hi taṃ ettha sotena upaladdhaṃ,
taṃ paramatthato vijjamānanti.
      Tathā evanti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ
paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya
vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato
upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ
tatiyantiādiko viya paṭhamādīni, diṭṭhamutaviññāte apekkhitvā yanti 3- āñeyyattā
diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.
      Ettha ca evanti vacanena asammohaṃ dīpeti. Paṭividdhā hi attanā sutassa
pakāravisesā evanti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho
dīpito hoti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti, paccayākāravasena
nānappakārā duppaṭividdhā ca sutanti niddisiyanti. 4- Sutanti vacanena sutassa
asammosaṃ dīpeti, sutākārassa yāthāvato dassiyamānattā. Yassa hi sutaṃ sammuṭṭhaṃ
hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena
@Footnote: 1 Sī. anumānatthopi  2 Sī. ruppādiko, Ma. rūpavedanādiko
@3 ka. diṭṭhamutaviññātanirapekkhaṃ na taṃ sutanti
@4 Sī. suttantāti dīpiyanti, Ma. sutatthā niddisiyanti
Paññāsiddhi, sammohābhāvena paññāya eva vā savanakālasambhūtāya
taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā
byañjanāvadhāraṇasamatthatā. Byañjanānaṃ hi paṭivijjhitabbo ākāro nātigambhīro, yathāsutaṃ
dhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā
hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā.
Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati
tattha guṇībhūtāyevāti satiyā pubbaṅgamāyāti katvā. Tadubhayasamatthatāyogena
atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.
      Aparo nayo:- evanti vacanena yonisomanasikāraṃ dīpeti, tena ca
vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārapaṭivedhajotakānaṃ
aviparītasiddhi dhammavisayattā. Na hi ayoniso manasikaroto nānappakārapaṭivedho
sambhavati. Sutanti vacanena avikkhepaṃ dīpeti, "paṭhamabodhisuttaṃ kattha
bhāsitan"tiādipucchāvasena pakaraṇapattassa vakkhamānassa suttassa savanaṃ samādhānamantarena
na sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo
sabbasampattiyā vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati.
Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā
appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ
sappurisūpanissayañca sādheti assutavato sappurisūpanissayavirahitassa ca tadabhāvato.
Na hi vikkhitto sotuṃ  sakkoti, na ca sappurise anupanissayamānassa 1- savanaṃ
atthīti.
      Aparo nayo:- "yassa cittasantānassa nānappakārappavattiyā
nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ. Yasmā ca so bhagavato
@Footnote: 1 Sī. sappurisaṃ anupanissāya
Vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhaṇena niravasesaṃ
parahitapāripūrīkaraṇabhūto evaṃbhaddako ākāro na sammā appaṇihitattassa pubbe
akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena
pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ.
Na hi appatirūpe dese vasato sappurisūpanissayavirahitassa ca savanaṃ atthi. Iccassa
pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Sammā paṇihitacitto pubbe ca
katapuñño visuddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ
"sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare"ti  1- "katapuññosi tvaṃ ānanda
padhānamanuyuñja, khippaṃ hohisi anāsavo"ti 2- ca. Purimacakkadvayasiddhiyā payogasuddhi.
Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanena
parisuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbeyeva
taṇhādiṭṭhisaṅkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddha-
kāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti.
Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa
udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ
bhavitunti ṭhāne nidānaṃ ṭhapento evamme sutantiādimāha.
      Aparo nayo:- evanti iminā pubbe vuttanayeneva nānappakārap-
paṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti
iminā evaṃsaddasannidhānto vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena
dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Evanti ca idaṃ vuttanayeneva
yoniso manasikāradīpakavacanaṃ bhāsamāno "ete dhammā mayā manasānupekkhitā diṭṭhiyā
@Footnote: 1 khu.dha. 25/43/24  2 dī.mahā. 10/207/127
Supaṭividdhā"ti dīpeti. Pariyattidhammo hi  "idha sīlaṃ kathitaṃ, idha samādhi, idha
paññā, ettakā ettha anusandhiyo"tiādinā nayena manasā anupekkhito anussavākāra-
parivitakkasahitāya 1- dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā
tattha tattha vuttarūpārūpadhamme "iti rūpaṃ ettakaṃ rūpan"tiādinā nayena suṭṭhu
vavatthapetvā paṭividdho attano ca paresañca hitasukhāvaho hotīti. Sutanti
idaṃ savanayogadīpakavacanaṃ bhāsamāno "bahū mayā dhammā sutā dhātā vacasā paricitā"ti
dīpeti. Sotāvadhānappaṭibaddhā 2- hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi
dhammassa svākkhātabhāvena atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti.
Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro
hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.
      "evamme sutan"ti iminā pana sakalena vacanena āyasmā ānando
tathāgatappaveditaṃ dhammaṃ attano  adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ
paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme
cittaṃ patiṭṭhāpeti. "kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan"ti
dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ
patiṭṭhāpeti.
      Apica "evamme sutan"ti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ
vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa
dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa
dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino
sammāsambuddhassa, na ettha atthe vā dhamme vā pade vā byañjane vā
@Footnote: 1 Sī. anussavākāraparivitakkasaṃsiddhāya, ka. anussavākāraparivitakkapavaḍḍhitāya
@2 Sī.,Ma. sotāvadhānapaṭividdhā
Kaṅkhe vā vimati vā kattabbā"ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ
vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati:-
           "vināsayati assaddhaṃ       saddhaṃ vaḍḍheti sāsane
            evamme sutamiccevaṃ     vadaṃ gotamasāvako"ti.
      Ekanti gaṇanaparicchedaniddeso. Ayaṃ hi ekasaddo aññaseṭṭhāsahāyasaṅkhyādīsu
dissati. Tathā hi ayaṃ "sassato attā ca loko ca, idameva saccaṃ
moghamaññanti ittheke abhivadantī"tiādīsu 1- aññe dissati. "cetaso ekodi
bhāvan"tiādīsu 2- seṭṭhe. "eko vūpakaṭṭho"tiādīsu 3- asahāye. "ekova kho
bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā"tiādīsu 4- saṅkhyāyaṃ, idhāpi
saṅkhyāyameva daṭṭhabbo. Tena vuttaṃ "ekanti gaṇanaparicchedaniddeso"ti.
      Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha
samayasaddo:-
            samavāye khaṇe kāle    samūhe hetudiṭṭhisu
            paṭilābhe pahāne ca     paṭivedhe ca dissati.
      Tathā hissa "appevanāma svepi upasaṅkameyyāma kālañca samayañca
upādāyā"ti 5- evamādīsu samavāyo attho, yuttakālañca paccayasāmaggiñca labhitvāti
hi adhippāyo, tasmā paccayasamavāyoti veditabbo. "ekova kho bhikkhave khaṇo
ca samayo ca brahmacariyavāsāyā"tiādīsu 4- khaṇo, okāsoti attho.
Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayappaṭilābhahetuttā,
khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so ekoyevāti hi attho.
@Footnote: 1 Ma.u. 14/7/22, khu.u.  25/56/194
@2 vi. mahāvi. 1/11/5, dī.Sī. 9/228/75
@3 vi.cūḷa. 7/445/284, dī.Sī. 9/404/175
@4 aṅ. aṭṭhaka. 23/119(29)/230(syā)
@5 dī.Sī. 9/447/197
"uṇhasamayo pariḷāhasamayo"tiādīsu 1- kālo. "mahāsamayo pavanasmin"tiādīsu 2-
samūho. Mahāsamayoti hi bhikkhūnaṃ devatānañca mahāsannipātoti  attho. "samayopi kho te
bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati
`bhaddāli nāma bhikkhu satthusāsane sikkhāya na paripūrakārī'ti, ayampi kho te
bhaddāli samayo appaṭividdho  ahosī"tiādīsu 3- hetu. Sikkhāpadassa kāraṇaṃ hi
idha samayoti adhippetaṃ. "tena kho pana samayena uggāhamāno paribbājako
samaṇamuṇḍikāputto samayappavādake tindukācīre 4- ekasālake mallikāya ārāme
paṭivasatī"tiādīsu 5- diṭṭhi. Tattha hi nisinnā titthiyā attano attano
diṭṭhisaṅkhātaṃ samayaṃ pavadantīti so paribbājakārāmo "samayappavādako"ti vuccati.
           "diṭṭhe dhamme ca yo attho      yo cattho samparāyiko
            atthābhisamayā dhīro            paṇḍitoti pavuccatī"ti 6-
ādīsu paṭilābho. Atthābhisamayāti hi atthassa adhigamāti attho. "sammā mānābhisamayā
antamakāsi dukkhassā"tiādīsu 7- pahānaṃ. Adhikaraṇaṃ samayaṃ vūpasamanaṃ apagamoti abhisamayo
pahānaṃ. "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho
abhisamayaṭṭho"tiādīsu 8- paṭivedho. Paṭivedhoti hi abhisametabbato abhisamayo, abhisamayova
attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni,
abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā
ekantena vuttāni. Tattha pīḷanaṃ dukkhasaccassa 9- taṃsamaṅgino hiṃsanaṃ
avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santappanaṃ paridahanaṃ. 10-
@Footnote: 1 vi. mahāvi. 2/358/282      2 dī.mahā. 10/332/216, saṃ.sa. 15/37/29
@3 Ma.Ma. 13/134/111         4 ka. tiṇḍukācire
@5 sa Ma.Ma. 13/260/234       6 saṃ.sa.15/128,129/104,101
@7 Ma.mū. 12/28, 221/16,186  8 khu.paṭi. 31/11/321
@9 Sī.,Ma. dukkhasaccasaṅkhātassa    10 Sī. paridahanaṃ vā, Ma. paritāpanaṃ vā
      Ettha ca sahakārīkāraṇasannijjhaṃ sameti samavetīti khaṇo samavāyo samayo.
Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, sameti
ettha etena vā saṅgacchati satto sabhāvadhammo vā uppādādīhi sahajātādīhi
vāti kālo samayo. Dhammappavattimattatāya atthato abhūtopi hi kālo
dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhenānurūpena voharīyatīti. Samaṃ
saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samūho samayo yathā samudāyoti.
Avayavasahāvaṭṭhānameva hi samūho. Avasesapaccayānaṃ samāgame sati eti phalametasmā
uppajjati pavattatīti samayo hetu yathā samudayoti. Sameti saṃyojanabhāvato
sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā
ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo diṭṭhi. Diṭṭhisaṃyojanena
hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo paṭilābho.
Samayanaṃ upasamayanaṃ apagamoti samayo pahānaṃ. Samucchedappahānabhāvato pana adhiko
samayoti abhisamayo yathā abhidhammoti. Abhimukhaṃ ñāṇena sammā etabbo
abhisametabboti abhisamayo, dhammānaṃ aviparītasabhāvo. Abhimukhabhāvena sammā eti gacchati
bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe
samayasaddassa pavatti veditabbā.
      Samayasaddassa atthuddhāre abhisamayasaddassa gahaṇe kāraṇaṃ vuttanayeneva
      veditabbaṃ. Idha panassa kālo attho samavāyādīnaṃ asambhavato. Desadesakaparisā
viya hi desanāya nidānabhāve kālo eva 1-  icchitabboti. Yasmā panettha samayoti
kālo adhippeto, tasmā saṃvaccharautumāsaaḍḍhamāsarattidivasapubbaṇhamajjhanhikasāyaṇha-
paṭhamayāmamajjhimayāmapacchimayāmamuhuttādīsu kālabhedabhūtesu samayesu ekaṃ
samayanti dīpeti.
@Footnote: 1 Sī.,Ma. kālotveva
      Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena
niyametvā niddiṭṭhoti ce? kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ
yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ,
sabbampi taṃ therassa suviditaṃ suvavatthāpitaṃ 1- paññāya. Yasmā pana "evamme
sutaṃ asukasaṃvacchare asukamāse asukapakkhe asukarattibhāge asukadivasabhāge"ti evaṃ
vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahuṃ ca
vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ 2- samodhānetvā "ekaṃ
samayan"ti āha.
      Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo
dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo
desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā
anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti
dīpeti. Yo vāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo,
attahitaparahitappaṭipattisamayesu parahitappaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu
dhammakathāsamayo, desanāpaṭipattisamayesu desanāsamayo. Tesu samayesu aññatarasamayaṃ 3-
sandhāya "ekaṃ samayan"ti āha.
      Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ
uppannaṃ hotī"ti 4- ca ito aññesu suttapadesu "yasmiṃ samaye bhikkhave bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehī"ti 5- ca bhummavacanena niddeso kato,
vinaye ca "tena samayena buddho bhagavā"ti 6- karaṇavacanena niddeso kato, tathā
@Footnote: 1 ka. sabbantaṃ therassa suviditaṃ suvavaṭṭhāpitaṃ  2 Sī. sabbamettha, Ma. taṃ tamatthaṃ
@3 Ma.,ka aññataraṃ samayaṃ  4 abhi.saṅa. 34/1/21
@5 aṅa. catukka. 21/200/239 (syā)  6 vi. mahāvi. 1/1/1
Akatvā "ekaṃ samayan"ti accantasaṃyogatthe upayogavacanena niddeso kato"ti.
Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu
ca suttantesu ādhāravisayasaṅkhāto adhikaraṇattho kiriyāya kiriyantaralakkhaṇasaṅkhāto
bhāvenabhāvalakkhaṇattho ca sambhavatīti. Adhikaraṇaṃ hi kālattho samūhattho ca samayo
tattha vuttānaṃ phassādidhammānaṃ, tathā kālo sabhāvadhammappavattimattatāya paramatthato
avijjamānopi ādhārabhāvena 1- paññāto taṃkhaṇappavattānaṃ tato pubbe parato
ca abhāvato yathā "pubbaṇhe jāto sāyaṇhe jāto"tiādīsu. Samūhotipi
avayavavinimutto paramatthato avijjamānopi kappanāmattasiddhena rūpena avayavānaṃ
ādhārabhāvena paññāpiyati yathā "rukkhe sākhā, yavo yavarāsimhi
samuṭṭhito"tiādīsu. Yasmiṃ kāle dhammapuñje ca kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ
hoti, tasmiṃyeva kāle dhammapuñje ca phassādayopi hontīti ayaṃ hi tattha attho.
Tathā khaṇasamavāyahetusaṅkhātassa samayassa bhāvena tattha vuttānaṃ phassādidhammānaṃ
bhāvo lakkhīyati. Yathā hi "gāvīsu duyhamānāsu gato, duddhāsu āgato"ti ettha
gāvīnaṃ dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samayeti vutte ca
padamatthassa sattā virahābhāvato satīti ayamattho viññāyamāno eva hotīti
samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati.
Tathā yasmiṃ samaye yasmiṃ navame khaṇe yasmiṃ yonisomanasikārādihetumhi
paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ samaye khaṇe
hetumhi paccayasamavāye ca phassādayopi hontīti. Tasmā tadatthajotanatthaṃ
bhummavacanena niddeso kato.
      Vinaye ca "annena vasati, ajjhenena vasatī"tiādīsu viya hetuattho,
"pharasunā chindati, kudālena khaṇatī"tiādīsu viya karaṇattho ca sambhavati. Yo hi
@Footnote: 1 Sī.,ka. tabbhāvena, Ma. tadabhāvena
Sikkhāpadapaññattisamayo dhammasenāpatiādīhipi dubbiññeyyo, tena samayena
karaṇabhūtena hetubhūtena ca vītikkamaṃ sutvā bhikkhusaṃghaṃ sannipātāpetvā otiṇṇa-
vatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇasamayasaṅkhātaṃ
kālaṃ anatikkamitvā sikkhāpadāni paññāpento tatiyapārājikādīnaṃ viya sikkhāpada-
paññattiyā hetuṃ apekkhamāno tattha tattha vihāsi, tasmā tadatthajotanatthaṃ
vinaye karaṇavacanena niddeso kato.
      Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yasmiṃ hi
samaye saha samuṭṭhānahetunā idaṃ udānaṃ uppannaṃ, accantameva taṃ samayaṃ
ariyavihārapubbaṅgamāya dhammapaccavekkhaṇāya bhagavā vihāsi, tasmā "māsaṃ
ajjhetī"tiādīsu viya upayogatthajotanatthaṃ idha upayogavacanena niddeso kato.
Tenetaṃ vuccati:-
           "taṃ taṃ atthamapekkhitvā    bhummena karaṇena ca
            aññatra samayo vutto    upayogena so idhā"ti.
      Porāṇā pana vaṇṇayanti:- "yasmiṃ samaye"ti vā "tena samayenā"ti
vā "ekaṃ samayan"ti vā abhilāpamattabhedo esa niddeso, sabbattha bhummameva
atthoti. Tasmā "ekaṃ samayan"ti vuttepi ekasmiṃ samayeti attho veditabbo.
      Bhagavāti garu 1- garuñhi loke "bhagavā"ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya
sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ:-
           "bhagavāti vacanaṃ seṭṭhaṃ     bhagavāti vacanamuttamaṃ
            garu gāravayutto so     bhagavā tena vuccatī"ti.  2-
@Footnote: 1 Sī.,Ma.,ka. garuvacanaṃ  2 vi.A. 1/130 (syā), visuddhi. 1/268 (syā)
      Tattha seṭṭhavācakavacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Athavā vuccatīti
vacanaṃ, attho. Bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo
attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi vuttanayeneva
attho veditabbo. Gāravayuttoti garubhāvayutto garuguṇayogato visesagarukaraṇārahatāya 1-
vā gāravayutto. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ bhagavāti idaṃ vacananti
veditabbaṃ.
      Apica:-
                  "bhagī bhajī bhāgī vibhattavā iti
                   akāsi bhagganti garūti bhāgyavā
                   bahūhi ñāyehi subhāvitattano
                   bhavantago so bhagavāti vuccatī"ti 2-
niddese āgatanayena:-
           "bhāgyavā bhaggavā yutto       bhagehi ca vibhattavā
            bhattavā vantagamano           bhavesu bhagavā tato"ti 2-
imāya gāthāya ca vasena bhagavāti padassa attho veditabbo, so panāyaṃ attho
sabbākārena visuddhimagge 3- vutto, tasmā tattha vuttanayeneva vivaritabbo.
      Apica bhāge vani, bhage vā vamīti bhagavā. Tathāgato hi dānasīlādipāramidhamme
jhānavimokkhādiuttarimanussadhamme ca vani bhaji sevi bahulamakāsi, tasmā
bhagavā. Athavā teyeva "veneyyasattasantānesu  kathaṃ nu kho uppajjeyyun"ti
@Footnote: 1 Sī.,ka. visesagarukaraṇāditāya
@2 vi.A. 1/130-1, khu.mahā. 29/231,379, 698/173, 252,407 (syā)
@khu.cūḷa. 30/65/10 (syā) visuddhi. 1/269 (syā)  3 visuddhi. 1/268 (syā)
Vani abhipatthayīti bhagavā. Athavā bhagasaṅkhātaṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ
viya anapekkho chaḍḍayīti bhagavā. Tathāhi tathāgato hatthagataṃ cakkavattisiriṃ
devalokādhipaccasadisaṃ cātuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratana-
samujjalaṃ yasaṃ tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ
abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Athavā bhāni nāma nakkhattāni,
tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantā-
dibhājanalokavisesasannissayasobhā kappaṭṭhitibhāvato, tepi bhage vami,
tannivāsisattāvāsasamatikkamanato 1- tappaṭibaddhacchandarāgappahānena pajahīti, evampi
bhage vamīti bhagavāti evamādinā nayena bhagavāti padassa attho veditabbo.
      Ettāvatā cettha evamme sutanti vacanena yathāsutaṃ dhammaṃ savanavasena
bhāsanto bhagavato dhammasarīraṃ paccakkhaṃ karoti, tena "nayidaṃ atikkantasatthukaṃ
pāvacanaṃ, ayaṃ vo satthā"ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.
Vuttañhetaṃ bhagavatā "yo kho ānanda mayā dhammo ca vinayo ca desito
paññatto, so vo mamaccayena satthā"ti 2- ekaṃ samayaṃ bhagavāti vacanena tasmiṃ
samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti, tena
"evaṃvidhassa nāma dhammassa desetā dasabaladharo vajirasaṅghātasamānakāyo sopi
bhagavā parinibbuto, kenaññena jīvite āsā janetabbā"ti jīvitamadamattaṃ janaṃ
saṃvejeti, saddhamme cassa ussāhaṃ janeti.
      Evanti ca bhaṇanto desanāsampattiṃ niddisati, vakkhamānassa sakalasuttassa
evanti nidassanato. Me sutanti sāvakasampattiṃ savanasampattiñca niddisati,
paṭisambhidappattena pañcasu  ṭhānesu bhagavatā etadagge ṭhapitena
@Footnote: 1 Sī. tannivāsisatte vā samatikkamanato  2 dī.mahā. 10/216/134
Dhammabhaṇḍāgārikena sutabhāvadīpanato "tañca kho mayāva sutaṃ, na anussaritaṃ, 1- na
paramparābhatan"ti imassa catthassa dīpanato. Ekaṃ samayanti kālasampattiṃ
niddisati bhagavato uruvelāyaṃ viharaṇasamayabhāvena buddhuppādapaṭimaṇḍitabhāvadīpanato.
Buddhuppādaparamā hi kālasampadā. Bhagavāti desakasampattiṃ niddisati
guṇavisiṭṭhasattuttamagarubhāvadīpanato.
      Uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho.  athavā urūti
vālukā vuccati, velāti mariyādā, velātikkamanahetu āhaṭā 2- uru uruvelāti
evampettha attho daṭṭhabbo.
      Atīte kira anuppanne buddhe dasasahassatāpasā tasmiṃ padese viharantā
"kāyakammavacīkammāni paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā
yo micchāvitakkaṃ vitakketi, so attanāva attānaṃ codetvā pattapuṭena vālukaṃ
āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamman"ti katikavattaṃ katvā
tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ
āharitvā ākirati. Evaṃ tattha anukkamena mahāvālukarāsi jāto, tato naṃ
pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ "uruvelāyanti
mahāvelāyaṃ, mahante vālukarāsimhīti attho daṭṭhabbo"ti.
      Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgitā-
paridīpanaṃ. Idha pana ṭhānanisīdanagamanasayanappabhedesu 3- iriyāpathesu āsanasaṅkhātairiyāpatha-
samāyogaparidīpanaṃ ariyavihārasamaṅgitāparidīpanañcāti veditabbaṃ. Tattha yasmā
ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ
harati pavatteti, tasmā viharatīti padassa iriyāpathavihāravasena ettha attho
@Footnote: 1 cha.Ma. anussutikaṃ  2 cha.Ma. ābhatā  3 cha.Ma. ṭhānanisajjāgamanasayanappabhedesu
Veditabbo. Yasmā pana bhagavā dibbavihārādīhi sattānaṃ vividhaṃ hitaṃ harati
upaharati upaneti uppādeti, tasmā tesampi vasena vividhaṃ haratīti evamattho
veditabbo.
      Najjāti nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti
attho. Nerañjarāyāti nelaṃ jalamassāti "nelañjalāyā"ti vattabbe lakārassa
rakāraṃ katvā "nerañjarāyā"ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti
attho. Keci "nīlajalāyāti vattabbe nerañjarāyāti vuttan"ti vadanti.
Nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā
vihāsi, taṃ dassetuṃ "bodhirukkhamūle"ti vuttaṃ. Tattha "bodhi vuccati catūsu maggesu
ñāṇan"ti 1- ettha maggañāṇaṃ bodhīti vuttaṃ. "pappoti bodhiṃ varabhūrimedhaso"ti 2-
ettha sabbaññutañāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi
bodhirukkhotveva nāmaṃ labhi. Athavā satta bojjhaṅge bujjhīti bhagavā bodhi, tena
bujjhantena sannissitattā so rukkhopi bodhirukkhoti nāmaṃ labhi, tassa
bodhirukkhassa. Mūleti samīpe. Ayaṃ hi mūlasaddo "mūlāni uddhareyya antamaso
usīranāḷamattānipī"tiādīsu 3- mūlamūle dissati. "lobho akusalamūlan"tiādīsu 4-
asādhāraṇahetumhi. "yāvatā 5- majjhanhike kāle chāyā pharati, nivāte paṇṇāni
patanti, ettāvatā rukkhamūlan"tiādīsu samīpe. Idhāpi samīpe adhippeto, tasmā
bodhirukkhassa mūle samīpeti evamettha attho daṭṭhabbo.
      Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho hutvā, sabbapaṭhamaṃyevāti attho.
Ettāvatā dhammabhaṇḍāgārikena udānadesanāya nidānaṃ ṭhapentena
kāladesadesakapadesā saha visesena pakāsitā honti.
@Footnote: 1 khu.cūḷa. 30/667/321 (syā)  2 dī.pā. 11/217/137
@3 aṅ.catukka. 21/195/223  4 dī.pā. 11/305/193  5 Sī.,Ma. yāva
      Etthāha "kasmā dhammavinayasaṅgahe kariyamāne nidānavacanaṃ vuttaṃ, nanu
bhagavatā bhāsitavacanasseva saṅgaho kātabbo"ti. Vuccate:- desanāya
ciraṭṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuādīhi upanibandhitvā
ṭhapitā hi desanā ciraṭṭhitikā hoti asammosā saddheyyā ca desakālakattuhetunimittehi
upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena "paṭhamaṃ
āvuso ānanda udānaṃ kattha bhāsitan"tiādinā desādīsu pucchāya katāya
vissajjanaṃ karontena dhammabhaṇḍāgārikena "evamme sutan"tiādinā udānassa
nidānaṃ bhāsitanti.
      Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato
pubbaracanānumānāgamatakkābhāvato 1- sambuddhattasiddhi. Na hi sammāsambuddhassa
pubbakārānameva vacananti niṭṭhamettha gantabbaṃ. Ito paresupi suttantesu
eseva nayo.
      Ettha ca attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti
cattāro suttanikkhepā veditabbā. Yathā hi anekasataanekasahassabhedānipi
suttantāni saṅkilesabhāgiyādipaṭṭhānanayena soḷasavidhabhāvaṃ 2-  nātivattanti, evaṃ
tāni sabbānipi attajjhāsayādisuttanikkhepavasena catubbidhabhāvaṃ nātivattanti.
Kāmañcettha attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ
saṃsaggabhedo sambhavati ajjhāsayānusandhipucchānusandhisambhavato,
attajjhāsayaaṭṭhuppattīnaṃ aññamaññaṃ saṃsaggo natthīti niravaseso paṭṭhānanayo na
sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ 3- mūlanikkhepavasena cattāro
suttanikkhepāti vuttaṃ.
@Footnote: 1 Sī. pubbavacanānumānāgamattābhāvato  2 cha.Ma. soḷasavidhataṃ
@3 Sī.,Ma. visesanikkhepānaṃ
      Tatrāyaṃ vacanattho:- nikkhipanaṃ nikkhepo, 1- suttassa nikkhepo suttanikkhepo,
suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃ eva nikkhepo
suttanikkhePo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti
attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi
eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko.
Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppatti eva
aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Athavā nikkhipiyati suttaṃ
etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo
attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo
attho. Pucchanavasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva
nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā atthuppattiyeva
aṭṭhuppattikoti evamettha attho veditabbo.
      Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa
visuṃ suttanikkhepabhāvo yutto. Kevalaṃ hi attano ajjhāsayeneva dhammatantiṭhapanatthaṃ
pavattitadesanattā, parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ
desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyā anavarodho,
pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye
anavarodhoti? na codetabbametaṃ. Paresaṃ hi abhinīhāraparipucchādivinicchayādi-
vinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā
parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tadā hi brahmajāladhammadāyādasuttādīnaṃ
vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati, paresaṃ pucchāya
vinā ajjhāsayameva
@Footnote: 1 ka. nikkhipananti nikkhepo
Nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti
pākaṭoyamatthoti.
      Tattha paṭhamādīni tīṇi bodhisuttāni mucalindasuttaṃ āyusaṅkhārossajjanasuttaṃ
paccavekkhaṇasuttaṃ papañcasaññāsuttanti imesaṃ udānānaṃ attajjhāsayo nikkhepo
huhuṅkasuttaṃ brāhmaṇajātikasuttaṃ bāhiyasuttanti imesaṃ udānānaṃ pucchāvasiko
nikkhePo. Rājasuttaṃ sakkārasuttaṃ ucchādanasuttaṃ piṇḍapātikasuttaṃ sippasuttaṃ
gopālakasuttaṃ sundarikasuttaṃ mātusuttaṃ saṃghabhedakasuttaṃ udapānasuttaṃ
tathāgatuppādasuttaṃ moneyyasuttaṃ pāṭaligāmiyasuttaṃ dvepi dabbasuttānīti imesaṃ
udānānaṃ aṭṭhuppattiko nikkhepo, pālileyyasuttaṃ piyasuttaṃ nāgasamālasuttaṃ
visākhāsuttañcāta imesaṃ udānānaṃ attajjhāsayo parajjhāsayo ca nikkhePo. Sesānaṃ
ekapaññāsāya suttānaṃ parajjhāsayo nikkhePo. Evametesaṃ udānānaṃ
attajjhāsayādivasena nikkhepaviseso veditabbo.
      Ettha ca yāni udānāni bhagavatā bhikkhūnaṃ sammukhā bhāsitāni, tāni
tehi yathābhāsitasuttāni vacasā paricitāni manasānupekkhitāni dhammabhaṇḍāgārikassa
kathitāni. Yāni pana bhagavatā bhikkhūnaṃ asammukhā bhāsitāni, tānipi aparabhāge
bhagavatā dhammabhaṇḍāgārikassa puna bhāsitāni. Evaṃ sabbānipi tāni āyasmā
ānando ekajjhaṃ katvā dhārento bhikkhūnañca vācento aparabhāge
paṭhamamahāsaṅgītikāle udānantveva saṅgahaṃ āropesīti veditabbaṃ.
      Tena kho pana samayenātiādīsu tena samayenāti ca bhummatthe karaṇavacanaṃ,
kho panāti nipāto, tasmiṃ samayeti attho. Ekasmiṃ pana samaye? yaṃ samayaṃ bhagavā
uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho,
tasmiṃ samaye. Sattāhanti satta ahāni sattāhaṃ, accantasaṃyogatthe etaṃ
Upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena
vihāsi, tasmā sattāhanti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti
visākhāpuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavare 1- vajirāsane
nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena.
     Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno
hotīti attho. Tattha vimuttīti tadaṅgavimutti vikkhambhanavimutti samucchedavimutti
paṭippassaddhivimutti nissaraṇavimuttīti pañca vimuttiyo. Tāsu yaṃ
deyyadhammapariccāgādīhi tehi tehi guṇaṅgehi nāmarūpaparicchedādīhi vipassanaṅgehi
ca yāva tassa tassa aṅgassa aparihānivasena pavatti, tāva taṃtaṃpaṭipakkhato vimuccanato
vimuccanaṃ pahānaṃ. Seyyathidaṃ? dānena macchariyalobhādito, sīlena pāṇātipātādito,
nāmarūpavavatthānena sakkāyadiṭṭhito, paccayapariggahena ahetuvisamahetudiṭṭhīhi, tasseva
aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvato, kalāpasammasanena "ahaṃ mamā"ti gāhato,
maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā,
vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena
assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena
amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne
ca paṭilomabhāvato, gotrabhunā saṅkhāranimittabhāvato vimuccanaṃ, ayaṃ tadaṅgavimutti
nāma. Yaṃ pana upacārappanābhedena samādhinā yāvassa aparihānivasena pavatti,
tāva kāmacchandādīnaṃ nīvaraṇānañceva vitakkādīnañca paccanīkadhammānaṃ
anuppattisaññitaṃ vimuccanaṃ, ayaṃ vikkhambhanavimutti nāma. Yaṃ catunnaṃ ariyamaggānaṃ
bhāvitattā taṃtaṃmaggavato ariyassa santāne yathārahaṃ "diṭṭhigatānaṃ
pahānāyā"tiādinā 2- nayena vuttassa samudayapakkhiyassa kilesagaṇassa puna accantaṃ
@Footnote: 1 Sī. aparājitapallaṅkavasena  1 abhi.saṅa. 34/277/84, abhi.vi. 35/491/289
Appavattibhāvena samucchedappahānavasena vimuccanaṃ, ayaṃ samucchedavimutti nāma. Yaṃ
pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, ayaṃ paṭippassaddhivimutti nāma.
Sabbasaṅkhatanissaṭattā pana sabbasaṅkhāravimuttaṃ nibbānaṃ, ayaṃ nissaraṇavimutti
nāma. Idha pana bhagavato nibbānārammaṇā phalavimutti adhippetā. Tena vuttaṃ
"vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno
hotīti attho"ti.
      Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttibhāvo,
cittameva vā tathā vimuttaṃ veditabbaṃ, tāya vimuttiyā jātaṃ sampayuttaṃ vā sukhaṃ
vimuttisukhaṃ. "yāyaṃ bhante upekkhā sante sukhe vuttā bhagavatā"ti 1- vacanato
upekkhāpi cettha sukhamicceva veditabbā. Tathā ca vuttaṃ sammohavinodaniyaṃ
"upekkhā pana santattā, sukhamicceva bhāsitā"ti bhagavā hi catutthajjhānikaṃ
arahattasamāpattiṃ samāpajjati, na itaraṃ. Athavā "tesaṃ vūpasamo sukho"tiādīsu 2-
yathā saṅkhāradukkhūpasamo sukhoti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale
labbhamānā paṭippassaddhivimutti eva idha sukhanti veditabbā. Tayidaṃ vimuttisukhaṃ
maggavīthiyaṃ kālantareti phalacittassa pavattivibhāgena 3- duvidhaṃ hoti. Ekekassa hi
ariyamaggassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi
dve vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ. Yasmiṃ hi
javanavāre ariyamaggo uppajjati, tattha yadā dve anulomāni, tadā tatiyaṃ
gotrabhu, catutthaṃ maggacittaṃ, tato paraṃ tīṇi phalacittāni honti. Yadā pana tīṇi
anulomāni, tadā catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, tato paraṃ dve phalacittāni
honti. Evaṃ catutthaṃ pañcamaṃ appanāvasena pavattati, na tato paraṃ bhavaṅgassa
āsannattā. Keci pana "../../bdpicture/chaṭṭhampi cittaṃ 4- appetī"ti vadanti, taṃ aṭṭhakathāsu 5-
@Footnote: 1 Ma.Ma. 13/88/66  2 dī.mahā. 10/221/137  3 Sī. phalacittasamāpattivibhāgena
@4 Sī.,Ma. chaṭṭhampi maggacittaṃ  5 visuddhi. 3/324 (syā)
Paṭikkhittaṃ. Evaṃ maggavīthiyaṃ phalaṃ veditabbaṃ. Kālantare phalaṃ pana phalasamāpattivasena
pavattaṃ, nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ. Sā panāyaṃ
phalasamāpatti atthato lokuttarakusalānaṃ vipākabhūtā nibbānārammaṇā appanāti
daṭṭhabbā.
      Ke taṃ samāpajjanti, ke na samāpajjantīti? sabbepi puthujjanā na
Samāpajjanti anadhigatattā. Tathā heṭṭhimā ariyā uparimaṃ, uparimāpi ariyā
heṭṭhimaṃ na samāpajjantiyeva puggalantarabhāvūpagamanena paṭippassaddhabhāvato.
Attano eva phalaṃ te te ariyā samāpajjanti. Keci pana "sotāpannasakadāgāmino
phalasamāpattiṃ na samāpajjanti, uparimā dveyeva samāpajjanti samādhismiṃ
paripūrakāribhāvato"ti vadanti. Taṃ akāraṇaṃ puthujjanassāpi attanā
paṭiladdhalokiyasamāpajjanato. Kiṃ vā ettha kāraṇacintāya. Vuttañhetaṃ paṭisambhidāyaṃ
"katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti, 1- katame dasa gotrabhudhammā
vipassanāvasena uppajjantī"ti 2- imesaṃ pañhānaṃ vissajjane
sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyāti tesampi ariyānaṃ
phalasamāpattisamāpajjanaṃ vuttaṃ. Tasmā sabbepi ariyā yathāsakaṃ phalaṃ samāpajjantīti
niṭṭhamettha gantabbaṃ.
      Kasmā pana te samāpajjantīti? diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno
Rajjasukhaṃ, devatā dibbasukhaṃ anubhavanti, evaṃ ariyā "lokuttarasukhaṃ anubhavissāmā"ti
addhānaparicchedaṃ katvā icchitakkhaṇe phalasamāpattiṃ samāpajjanti.
      Kathañcassā samāpajjanaṃ, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? dvīhi tāva
Ākārehi 3- assā samāpajjanaṃ hoti nibbānato aññassa  ārammaṇassa
amanasikārā, nibbānassa ca manasikāRā. Yathāha:-
@Footnote: 1 khu.paṭi. 31/57/66  2 khu.paṭi. 31/60/70  3 Ma. kāraṇehi
                 "dve kho āvuso paccayā animittāya cetovimuttiyā
            samāpattiyā, sabbanimittānañca amanasikāro, animittāya ca
            dhātuyā manasikāro"ti. 1-
     Ayampanettha samāpajjanakkamo:- phalasamāpattitthikena ariyasāvakena rahogatena
paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassevaṃ 2-
pavattānupubbavipassato saṅkhārārammaṇato gotrabhuñāṇānantaraṃ 2- phalasamāpattivasena
nirodhe cittamappeti, phalasamāpattininnabhāvena ca sekkhassāpi phalameva uppajjati, na
maggo. Ye pana vadanti "sotāpanno attano phalasamāpattiṃ samāpajjissāmīti
vipassanaṃ vaḍḍhetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī"ti. Te vattabbā:-
evaṃ sante anāgāmī arahā bhavissati, 3- arahā ca paccekabuddho 3- āpajjeyya,
tasmā yathābhinivesaṃ yathājjhāsayaṃ vipassanā atthaṃ sādhetīti sekkhassāpi phalameva
uppajjati, na maggo. Phalampi 4- tassa sace anena paṭhamajjhāniko maggo
adhigato, paṭhamajjhānikameva uppajjati. Sace dutiyādīsu aññatarajjhāniko,
dutiyādīsu aññatarajjhānikamevāti.
      Kasmā panettha gotrabhuñāṇaṃ maggañāṇapurecārikaṃ viya nibbānārammaṇaṃ
na hotīti? phalañāṇānaṃ aniyyānikabhāvato. Ariyamaggadhammāyeva hi niyyānikā.
Vuttañhetaṃ "katame dhammā niyyānikā. Cattāro ariyamaggā apariyāpannā"ti. 5-
Tasmā ekanteneva niyyānikasabhāvassa ubhato vuṭṭhānabhāvena pavattamānassa
anantarapaccayabhūtena ñāṇena nimittato vuṭṭhiteneva bhavitabbanti tassa
nibbānārammaṇatā yuttā, na pana ariyamaggassa bhāvitattā tassa vipākabhāvena
@Footnote: 1 Ma.mū. 12/458/407
@2-2 cha.Ma. pavattānupubbavipassanasseva saṅkhārārammaṇagotarabhuñāṇānantaraṃ
@3-3 cha.Ma. arahā ca paccekabuddho, paccekabuddho ca sambuddhoti
@4 Ma. phalampi ca  5 abhi.saṅa. 34/1295/295
Pavattamānānaṃ kilesānaṃ asamucchindanato aniyyānikattā avuṭṭhānasabhāvānaṃ
phalañāṇānaṃ purecārikañāṇassa kadācipi nibbānārammaṇatā ubhayattha anulomañāṇānaṃ
atulyākārato. Ariyamaggavīthiyaṃ hi anulomañāṇāni anibbiddhapubbānaṃ
thūlathūlānaṃ lobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañānena ukkaṃsapāramippattāni
maggañāṇānulomāni 1- uppajjanti, phalasamāpattivīthiyaṃ pana tāni tāni tena tena
maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā tattha nirussukkāni kevalaṃ ariyānaṃ
phalasamāpattisukhasamaṅgibhāvassa parikammamattāni hutvā uppajjantīti na tesaṃ
kutoci vuṭṭhānasambhavo, yato tesaṃ pariyosāne ñāṇaṃ saṅkhāranimittaṃ vuṭṭhānato
nibbānārammaṇaṃ siyā. Evañca katvā sekkhassa attano phalasamāpattivaḷañjanatthāya
udayabbayādivasena saṅkhāre sammasantassa vipassanāñāṇānupubbāya phalameva
uppajjati, na maggoti ayañca attho samatthito 2- hoti. Evaṃ tāva phalasamāpattiyā
samāpajjanaṃ veditabbaṃ.
           "tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā,
       sabbanimittānaṃ amanasikāro,   animittāya ca dhātuyā manasikāro,
       pubbe ca abhisaṅkhāro"ti. 3-
Vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca  abhisaṅkhāroti
samāpattito pubbe kālaparicchedo. "asukasmiṃ nāma kāle vuṭṭhahissāmī"ti
paricchinnattā hissā yāva so kālo nāgacchati, tāva vuṭṭhānaṃ na hoti. 4-
           "dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānassa,
       sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro"ti 3-
@Footnote: 1 cha.Ma. maggañāṇānukūlāni  2 Sī.,Ma. samāpattito
@3 Ma.mū. 12/458/407  4 Ma. ṭhānaṃ hoti
Vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti
rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni
ekato manasi karoti, sabbasaṅgāhikavasena panevaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa
ārammaṇaṃ, tassa manasikaraṇena phalasamāpattito vuṭṭhānaṃ hotīti evaṃ assā
vuṭṭhānaṃ veditabbaṃ. Tayidaṃ evamidha samāpajjanavuṭṭhānaṃ arahattaphalabhūtaṃ:-
          paṭippassaddhadarathaṃ          amatārammaṇaṃ sukhaṃ 1-
          vantalokāmisaṃ santaṃ        sāmaññaphalamuttamaṃ.
Sandhāyāha 2- vimuttisukhaṃ. Paṭisaṃvedīti. 2- Tena vuttaṃ "vimuttisukhapaṭisaṃvedīti
vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotī"ti attho.
      Athāti adhikāratthe nipāto. Khoti padapūraṇe. Tesu adhikāratthena athāti
iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? paṭicca-
samuppādamanasikāro. Athāti vā pacchāti etasmiṃ atthe nipāto, tena "tassa
sattāhassa accayenā"ti vakkhamānameva atthaṃ joteti. Tassa sattāhassāti
pallaṅkasattāhassa.  accayenāti apagamena. Tamhā samādhimhāti arahattaphalasamādhito.
Idha pana ṭhatvā paṭipāṭiyā satta sattāhāni dassetabbānīti keci tāni vitthārayiṃsu.
Mayaṃ pana tāni khandhakapāṭhena 3- imissā udānapāḷiyā avirodhadassanamukhena parato
vaṇṇayissāma. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe
upayogavacanaṃ. Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena
yutto ahosīti.
      Paṭiccasamuppādanti paccayadhammaṃ. Avijjādayo hi paccayadhammā paṭiccasamuppādo.
Kathamidaṃ jānitabbanti ce? bhagavato vacanena. Bhagavatā hi "tasmā tihānanda eseva
@Footnote: 1 cha.Ma. subhaṃ  2-2 cha.Ma. iti vuttaṃ sātātisātaṃ vimuttisukhaṃ paṭisaṃvedesi
@3 vi.mahā 4/1/1
Hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa, yadidaṃ jāti .pe.
Saṅkhārānaṃ, yadidaṃ avijjā"ti 1- evaṃ avijjādayo hetūti vuttā. Yathā dvādasa
paccayā dvādasapaṭiccasamuppādāti.
      Tatrāyaṃ vacanattho:- aññamaññaṃ paṭicca paṭimukhaṃ katvā 2- kāraṇasamavāyaṃ
appaṭikkhipitvā sahite uppādetīti paṭiccasamuppādo. Athavā paṭicca paccetabbaṃ
paccayārahataṃ paccayaṃ paṭigantvā na vinā tena sambandhassa uppādo paṭicca-
samuppādo. Paṭiccasamuppādoti cettha samuppādapadaṭṭhānavacanaviññeyyo 3- phalassa
uppādanasamatthatāyutto hetu, na paṭiccasamuppattimattaṃ 4- veditabbaṃ. Athavā paccetuṃ
arahanti naṃ paṇḍitāti paṭicco, sammā sayameva vā uppādetīti samuppādo,
paṭicco ca so samuppādo cāti paṭiccasamuppādoti evamettha attho daṭṭhabbo.
      Anulomanti "avijjāpaccayā saṅkhārā"tiādinā nayena vutto avijjādiko
paccayākāro attanā kattabbakiccakaraṇato anulomoti vuccati. Athavā ādito
paṭṭhāya antaṃ pāpetvā vuttattā pavattiyā vā anulomato 5- anulomo, taṃ
anulomaṃ. Sādhukaṃ manasākāsīti sakkaccaṃ manasi akāsi. Yo yo paccayadhammo yassa
yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo
hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte
akāsīti attho. Yathā pana bhagavā paṭiccasamuppādāanulomaṃ manasākāsi, taṃ saṅkhepena
tāva dassetuṃ "iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti
vuttaṃ.
      Tattha itīti evaṃ, anena pakārenāti attho. Imasmiṃ sati idaṃ hotīti
imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ
@Footnote: 1 dī.mahā. 10/98/51  2 ka. gantvā
@3 Sī. samuppādapatiṭṭhānavacanaṃ viññeyyaṃ. Ma. samuppādapadaṭṭhānavacanaṃ viññeyyaṃ
@4 Sī.,Ma. na paccayapaṭiccasamuppattimattaṃ  5 ka. anulomanato
Uppajjatīti imassa avijjādikassa paccayassa  uppādā idaṃ saṅkhārādikaṃ phalaṃ
uppajjatīti attho. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatīti
avijjādīnaṃ abhāve saṅkhārādīnaṃ abhāvassa, avijjādīnaṃ nirodhe saṅkhārādīnaṃ
nirodhassa ca dutiyatatiyasuttavacanena etasmiṃ purimasmiṃ 1- paccayalakkhaṇe niyamo
dassito hoti:- imasmiṃ sati eva, na asati. Imassuppādā eva, nānuppādā.
Anirodhā eva, na nirodhāti. Tenetaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa
vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgādhigamena 2- āyatiṃ anuppādo.
Appavatti. Tathā hi vuttaṃ "avijjāya tveva asesavirāganirodhā saṅkhāranirodho"tiādi.
Nirodhanirodhā ca uppādo yena so uppādanirodhabhāvena vutto 3- "imassa
nirodhā idaṃ nirujjhatī"ti.
      Tenetaṃ dasseti:- anirodho uppādo nāma, so cettha atthibhāvotipi
vuccatīti. "imasmiṃ sati idaṃ hotī"ti idameva hi lakkhaṇaṃ pariyāyantarena "imassa
uppādā idaṃ uppajjatī"ti vadantena parena purimaṃ visesitaṃ hoti, tasmā na
dharamānataṃyeva sandhāya "imasmiṃ satī"ti vuttaṃ, athakho maggena aniruddhabhāvañcāti
viññāyati. Yasmā ca "imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī"ti
dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena "avijjāya tveva
asesavirāganirodhā saṅkhāranirodho"tiādinā nirodho eva vutto, tasmā natthibhāvopi
nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena
anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato na idha atthibhāvamattaṃ 4-
uppādoti attho adhippeto, athakho anirodhasaṅkhāto atthibhāvoti ca ayamattho
vibhāvitoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññavisesanavisesitabbabhāvena sātthakanti
veditabbaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Ma. virāgāvigamena
@3 Sī.,cha. nirodhanirodhī ca uppādanirodhībhāvena vutto, Ma. nirodhavirodhi ca uppādo,
@so uppādavirodhibhāvena vutto  4 ka. attalābhamattaṃ
      Ko panāyaṃ anirodho nāma, yo "atthibhāvo, uppādo"ti vuccati?
appahīnabhāvo ca, anibbattitaphalārahatāpahānehi phalānuppādanārahatā ca. Ye
hi 1- pahātabbā akusalā dhammā, tesaṃ ariyamaggena asamugghātitabhāvo ca. Ye pana
na pahātabbā kusalābyākatā dhammā, yāni tesu saṃyojanāni akhīṇāsavānaṃ tesaṃ
aparikkhīṇatā ca. Asamugghātitānusayatāya hi sasaṃyojanā khandhappavatti
paṭiccasamuppādo tathā ca vuttaṃ:-
           "yāya ca bhikkhave avijjāya nivutassa bālassa yāya ca taṇhāya
        sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa
        appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu, na bhikkhave
        bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa
        bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati
        jātiyā jarāmaraṇenā"tiādi. 2-
      Khīṇasaṃyojanānaṃ pana avijjāya abhāvato saṅkhārānaṃ, taṇhupādānānaṃ
abhāvato upādānabhavānaṃ asambhavoti vaṭṭassa upacchedo paññāyissatīti. Tenevāha:-
           "../../bdpicture/channaṃ tveva phagguna phassāyatanānaṃ asesavirāganirodhā,
        phassanirodho, phassanirodhā vedanānirodho"tiādi. 3-
      Na hi aggamaggādhigamato uddhaṃ yāva parinibbānā saḷāyatanādīnaṃ appavatti.
Athakho natthitā nirodhasaddavacanīyatā khīṇasaññojanatāti nirodho vutto. Apica
cirakatampi kammaṃ anibbattitaphalatāya appahīnāhāratāya ca phalārahaṃ santaṃ eva
nāma hoti, na nibbattitaphalaṃ, nāpi pahīnāhāranti. Phaluppattipaccayānaṃ avijjā-
saṅkhārādīnaṃ vuttanayeneva phalārahabhāvo anirodhoti veditabbo. Evaṃ
@Footnote: 1 Sī. tehi  2 saṃ.ni. 16/19/25
@3 saṃ.ni. 16/12/15
Aniruddhabhāveneva hi yena vinā phalaṃ na sambhavati, taṃ kāraṇaṃ atītantipi 1- imasmiṃ
satīti iminā vacanena vuttaṃ. Tatoyeva ca avusitabrahmacariyassa appavattidhammataṃ
anāpanno paccayuppādo kālabhedaṃ anāmasitvā anivabbattanāya eva 2- imassa
uppādāti vutto. Athavā avasesapaccayasamavāye avijjamānassāpi vijjamānassa viya pageva
vijjamānassa yā phaluppattiabhimukhatā, sā imassa uppādāti vuttā. Tathā hi tato
phalaṃ uppajjatīti tadavatthaṃ kāraṇaṃ phalassa uppādanabhāvena uṭṭhitaṃ uppattitaṃ
nāma hoti, na vijjamānampi atadavatthanti tadavatthatā uppādoti veditabbo.
      Tattha satīti iminā vijjamānatāmattena paccayabhāvaṃ vadanto abyāpārataṃ
paṭiccasamuppādassa dasseti. Uppādāti uppattidhammataṃ asabbakālabhāvitaṃ
phaluppattiabhimukhatañca dīpento aniccataṃ paṭiccasamuppādassa dasseti. "sati, na
asati, uppādā, na nirodhā"ti pana hetuatthehi bhummanissakkavacanehi samatthitaṃ
nidānasamudayajātippabhavabhāvaṃ paṭiccasamuppādassa dasseti. Hetuatthatā cettha
bhummavacanassa 3- yassa bhāve tadavinābhāviphalassa bhāvo lakkhīyati, tattha pavattiyā
veditabbā yathā "adhanānaṃ dhane ananuppādīyamāne dāliddiyaṃ vepullamagamāsī"ti 4- ca
"nipphannesu sassesu subhikkhaṃ jāyatī"ti ca. Nissakkavacanassāpi hetuatthatā phalassa
pabhave pakatiyañca pavattito 5- yathā "kalalā hoti abbudaṃ, abbudā jāyate pesī"ti 6-
ca "himavatā gaṅgā pabhavanti, siṅgato 7- saro jāyatī"ti ca. Avijjādibhāve ca
tadavinābhāvena saṅkhārādibhāvo lakkhīyati, avijjādīhi ca saṅkhārādayo pabhavanti
pakariyanti cāti te tesaṃ pabhavo pakati ca, tasmā tadatthadīpanatthaṃ "imasmiṃ sati
imassa uppādā"ti hetuatthe bhummanissakkaniddesā    katāti.
@Footnote: 1 ka. atītādi  2 Sī. anivattitāya, ka. anibbattanāyaeva 3 cha.Ma. bhummavacane
@4 dī.pā. 11/91/55  5 ka. sampavattanato
@6 saṃ.sa. 15/235/248  7 ka. pabhavati, sarabhūto
      Yasmā cettha "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti
saṅkhepena uddiṭṭhassa paṭiccasamuppādassa "avijjāpaccayā saṅkhārā"tiādiko
niddeso, tasmā yathāvutto atthibhāvo uppādo ca tesaṃ tesaṃ
paccayuppannadhammānaṃ paccayabhāvoti viññāyati. Na hi aniruddhatāsaṅkhātaṃ atthibhāvaṃ
uppādañca anivattasabhāvatāsaṅkhātaṃ udayāvatthatāsaṅkhātaṃ vā "sati eva, nāsati,
uppādā eva, na nirodhā"ti antogadhaniyamehi vacanehi abhihitaṃ muñcitvā añño
paccayabhāvo nāma atthi, tasmā yathāvutto atthibhāvo uppādo ca paccayabhāvoti
veditabbaṃ. Yepi paṭṭhāne āgatā hetuādayo catuvīsatipaccayā, tepi etasseva
paccayabhāvassa visesāti veditabbā. 1- Iti yathā vitthārena anulomaṃ paṭiccasamuppādaṃ
manasi akāsi, taṃ dassetuṃ "yadidaṃ avijjāpaccayā saṅkhārā"tiādi vuttaṃ.
      Tattha yadidanti nipāto, tassa yo ayanti attho. Avijjāpaccayātiādīsu
avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti
avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre
bhavādīsu satte javāpetīti avijjā, avijjamānesu javati vijjamānesu na javatīti
avijjā, vijjāya paṭipakkhāti vā avijjā, sā "dukkhe aññāṇan"tiādinā 2-
catubbidhā veditabbā. Paṭicca na vinā phalaṃ eti uppajjati ceva pavattati cāti
paccayo, upakārakattho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo,
tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyakusalākusalacetanā,
sā puññāpuññāneñjābhisaṅkhāravasena tividhā veditabbā.  vijānātīti viññāṇaṃ,
taṃ lokiyavipākaviññāṇavasena dvattiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ.
Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhvādiupādārūpañca. Āyatati 3- āyatañca
saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vediyatīti vedanā. Idampi dvayaṃ
@Footnote: 1 ka. daṭṭhabbaṃ  2 abhi.vi. 35/226/161  3 Ma. āyaṃ tanati
Dvāravasena chabbidhaṃ, vipākavasena gahaṇe chattiṃsavidhaṃ. Paritassatīti taṇhā, sā
kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhuttarasatavidhā ca. Upādiyatīti
upādānaṃ. Taṃ kāmupādānādivasena catubbidhaṃ. Bhavati bhavissati cāti  1- bhavo. So
kammūpapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jaRā. Maranti tenāti maraṇaṃ.
Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ, uppādaṭṭhitivasena dvedhā
khaṇatīti dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti
nibbattanti. Na kevalañca sokādiyeva, 2- athakho sabbapadehi "sambhavantī"ti
padassa yojanā kātabbā. Evaṃ hi "avijjāpaccayā saṅkhārā sambhavantī"ti
paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Esa nayo sabbattha.
      Tattha aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā,
āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā,
avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ,
saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ,
avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ anārammaṇarasaṃ, 3-
appaheyyabhāvapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ,
dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso,
saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā,
visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetubhāvalakkhaṇā
taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ
upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ.
Kammakammaphalalakkhaṇo bhavo, bhavanabhāvanaraso, kusalākusalābyākatapaccupaṭṭhāno,
upādānapadaṭṭhāno. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā,
@Footnote: 1 Sī. bhavati bhaviyati, cha.Ma. bhavati bhāvayati  2 cha.Ma. sokādīhiyeva  3 cha. vikiraṇarasaṃ
Atītabhavato idha uppannapaccupaṭṭhānā, dukkhavicittatāpaccuppaṭṭhānā.
Khandhaparipākalakkhaṇā jarā, 1- maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Cutilakkhaṇaṃ
maraṇaṃ, visaṃyogarasaṃ gativippavāsapaccupaṭṭhānaṃ. Antonijjhānalakkhaṇo soko,
cetaso nijjhānaraso, anusocanapaccupaṭṭhāno. Lālappanalakkhaṇo paridevo,
guṇadosaparikkhitaraso, sambhamapaccupaṭṭhāno. 2- Kāyapīḷanalakkhaṇaṃ dukkhaṃ.
Kāyadubbaladomanassākaḍḍhanarasaṃ 3- kāyikābādhapaccupaṭṭhānaṃ. Cittapīḷanalakkhaṇaṃ domanassaṃ,
manovighātanarasaṃ, mānasabyādhipaccupaṭṭhānaṃ. Cittaparidahanalakkhaṇo upāyāso,
nitthunanaraso, visādapaccupaṭṭhāno. Evamete avijjādayo lakkhaṇāditopi
veditabbāti. Ayamettha saṅkhepo, vitthāro pana sabbākārasampannaṃ vinicchayaṃ
icchantena sammohavinodaniyā vibhaṅgaṭṭhakathāya 4- gahetabbo.
      Evanti  niddiṭṭhanayanidassanaṃ. 5- Tena avijjādīheva kāraṇehi, na
issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa
sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa, nāpi jīvassa nāpi
subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.
      Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa
samudayo hotīti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ
tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ atthe vidite
hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ "yadā have
pātubhavantītiādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ
nicchāresīti vuttaṃ. Hoti.
@Footnote: 1 Ma. jīraṇalakkhaṇā jarā  2 Sī. saṅgamapaccupaṭṭhāno
@3 Sī., cha.Ma. duppaññānaṃ domanassakāraṇarasaṃ  4 abhi.A. 2/225/140
@5 cha.Ma. niddiṭṭhassa nidassanaṃ
Tassattho:- yadāti yasmiṃ kāle. Haveti byattanti imasmiṃ atthe
nipāto. Keci pana "haveti āhave yuddhe"ti atthaṃ vadanti, "yodhetha māraṃ
paññāvudhenā"ti  1- hi vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo.
Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā
bodhipakkhiyadhammā. Athavā pātubhavantīti pakāsenti, abhisamayavasena byattā pākaṭā honti.
Dhammāti catuariyasaccadhammamā. Ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpīnoti
sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena
jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti
sabbāti atha assa evaṃpātubhūtadhammassa yā etā "ko nu kho bhante phusatīti?
no kallo pañhoti bhagavā avocā"tiādinā 2- nayena "katamaṃ nu kho bhante
jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇanti? no kallo pañhoti bhagavā
avocā"tiādinā 3- nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva
appaṭividdhattā "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādinā 4- soḷasakaṅkhā
āgatā, tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? yato pajānāti
sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādikaṃ kevalaṃ
dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhīti.
      Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti
pakāsenti vā? vipassanāmaggañāṇesu tattha vipassanāñāṇe tāva 5-
vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano visayesu
tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ
@Footnote: 1 khu.dha. 25/40/23  2 saṃ.ni. 16/12/14
@3 saṃ.ni. 16/35/59  4 Ma.mū. 12/18/11, saṃ.ni. 16/20/26
@5 cha.Ma. vipassanāñāṇe tāvāti pāṭho na dissati
Uppajjanti, maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe
pajahantā catūsupi ariyasaccesu asammohappaṭivedhasādhanavasena sakideva uppajjanti.
Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo.
      Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya
ārammaṇakaraṇavasena, lokuttarānaṃ tadadhimuttatāvasena, maggakkhaṇe nirodhasaccassa
ārammaṇābhisamayavasena, sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena
pātubhāvo veditabbo.
      Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve
paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya
paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena
saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesīti.
      Ayampi udāno vutto bhagavatā iti me sutanti ayaṃ pāsi kesuciyeva
potthathesu dissati. Tattha ayampiti pisaddo "idampi buddhe ratanaṃ paṇītaṃ,
ayampi pārājiko hotī"tiādīsu 1- viya sampiṇḍanattho, tena uparimaṃ sampiṇḍeti.
Vuttoti ayaṃ vuttasaddo kesohāraṇavappanavāpasamīkaraṇajīvitavuttipamuttabhāvapāvacanavasena
pavattanaajjhenakathanādīsu dissati. Tathāhesa "kāpaṭiko māṇavo daharo
vuttasiro"tiādīsu 2- kesohāraṇe āgato.
             "gāvo tassa pajāyanti   khette vuttaṃ virūhati
              vuttānaṃ phalamasnāti     yo mittānaṃ na dubbhatī"ti 3-
ādīsu vappane. "no ca kho paṭivuttan"tiādīsu 4- aṭṭhadantakādīhi vāpasamīkaraṇe.
"pannalomo paradattavutto migabhūtena cetasā viharāmī"tiādīsu 5- jīvitavuttiyaṃ.
@Footnote: 1 vi. mahāvi. 1/89/59  2 Ma.Ma. 13/426/415  3 khu.jā. 28/401/155
@4 vi. mahāvi. 1/289/220  5 vi.cūḷa. 7/332/117
"paṇḍupalāso bandhanā pavutto abhabbo haritattāyā"tiādīsu 1- bandhanato
pamuttabhāve. "gītaṃ vuttaṃ samīhitan"tiādīsu 2- pāvacanabhāvena 3- pavattite. "vutto
guṇo 4- vutto pārāyaṇotiādīsu ajjhene. "vuttaṃ kho panetaṃ bhagavatā `dhammadāyādā
me bhikkhave bhavatha, mā āmisadāyādā"tiādīsu 5- kathane. Idhāpi kathane eva
daṭṭhabbo, tena ayampi udāno bhāsitoti attho. Itīti evaṃ. Me sutanti padadvayassa
attho nidānavaṇṇanāyaṃ sabbākārato vuttoyeva. Pubbe "evamme sutan"ti
nidānavasena vuttoyeva hi attho idha nigamanavasena "iti me sutan"ti puna
vutto. Vuttasseva hi atthassa puna vacanaṃ nigamananti. Itisaddassa atthuddhāro
evaṃsaddena samānatthatāya "evamme sutan"ti ettha viya, atthayojanā ca
itivuttakavaṇṇanāya amhehi pakāsitāyevāti tattha vuttanayeneva veditabbāti.
              Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya udānasaṃvaṇṇanāya
                      paṭhamabodhisuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 1-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1425              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1426              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1426              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]