ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        5. Uposathasuttavaṇṇanā
    [45] Pañcame tadahūti tasmiṃ ahani tasmiṃ divase. Uposatheti ettha
upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā
hutvā vasantīti attho. Ayaṃ hi uposathasaddo "aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasāmī"tiādīsu 2- sīle āgato. "uposatho vā pavāraṇā vā"tiādīsu 3-
pātimokkhuddesādivinayakamme. "gopālakūposatho nigaṇṭhūposatho"tiādīsu 4-
upavāse. "uposatho nāma nāgarājā"tiādīsu 5- paññattiyaṃ. "ajjuposatho
paṇṇaraso"tiādīsu 6- divase. Idhāpi divaseyeva daṭṭhabbo, tasmā "tadahuposathe"ti
tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṃghaparivuto
ovādapātimokkhaṃ uddisituṃ nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni
olokento ekaṃ dussīlapuggalaṃ disvā "sacāhaṃ imasmiṃ puggale idha nisinneyeva
pātimokkhaṃ uddisissāmi, sattadhāssa muddhā phalissatī"ti tasmiṃ anukampāya
tuṇhīyeva ahosi.
@Footnote: 1 khu.dha. 25/127/39
@2 aṅ. tika. 20/71/207, aṅ. dasaka. 24/46/66
@3 vi. mahā. 4/155/163  4 aṅ. tika. 20/71/200
@5 dī. mahā. 10/246/151  6 vi. mahā. 4/168/175

--------------------------------------------------------------------------------------------- page317.

Ettha ca uddhastaṃ aruṇanti aruṇuggamanaṃ vatvā "uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan"ti thero bhagavantaṃ pātimokkhuddesaṃ yāci. Tasmiṃ kāle "na bhikkhave anuposathe uposatho kātabbo"ti 1- sikkhāpadassa apaññattattā. Aparisuddhā ānanda parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddessa kāraṇaṃ kathento "asukapuggalo aparisuddho"ti avatvā "aparisuddhā ānanda parisā"ti āha. Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ. Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa moghapurisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā "addasā kho āyasmā mahāmoggallāno taṃ paggalaṃ dussīlan"tiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattamānaṃ paresaṃ cittaṃ cetopariyañāṇalābhī pajānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ, atha vā kenaci karaṇīyena mantayante bhikkhū disvā "kacci nu kho ime mayā katakammaṃ jānitvā mantentī"ti attanoyeva saṅkāya saritabbamācāraṃ. Lajjitabbatāya paṭicchādetabbassa karaṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. 2- Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu "kittakā samaṇā"ti ca gaṇanāyaṃ "ahampi samaṇomhī"ti micchāpaṭiññāya @Footnote: 1 vi. mahā. 4/183/201 2 Sī.,Ma. paṭicchannakammanto taṃ

--------------------------------------------------------------------------------------------- page318.

Samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute supattadhare gāmanigamādīsu piṇḍāya caritvā jīvitaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu ca sandissanto "ahampi brahmacārī"ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesāvassanena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṃghassa nisinnanti saṃghapariyāpanno viya bhikkhusaṃghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ pana na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi. Tasmā uṭṭhehi āvusoti evamettha padayojanā veditabbā. Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi "thero sayameva nibbinno oramissatī"ti vā, "idāni imesaṃ paṭipattiṃ jānissāmī"ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ uṭṭhehīti vutto na uṭṭhāti, "idānissa nikkaḍḍhanakālo mā saṃghassa uposathantarāyo ahosī"ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahidvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālato 1- bahi nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ, atha vā. Bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato, evaṃ ubhayathāpi vihārato bahi katvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā @Footnote: 1 cha.Ma. dvārakoṭṭhakasālato

--------------------------------------------------------------------------------------------- page319.

"aparisuddhā ānanda parisā"ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti acchariyamidanti dasseti. Idampi garahaṇacchariyamevāti veditabbaṃ. Atha bhagavā cintesi "idāni bhikkhusaṃghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti, anuddisante ca bhikkhusaṃghassa uposatho pacchijjati, yannūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyyan"ti. Evampana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ "atha kho bhagavā .pe. Pātimokkhaṃ uddiseyyāthā"ti. Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ nakārena sambandho. Duvidhaṃ hi pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu "suṇātu me bhante"tiādikaṃ 1- āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaḍḍhamāsaṃ uddisiyati. "khantī paramaṃ .pe. Sabbapāpassa akaraṇaṃ .pe. Anūpavādo anūpaghāto .pe. Etaṃ buddhāna sāsanan"ti 2- imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddissanti. Dīghāyukabuddhānaṃ hi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānampana paṭhamabodhiyaṃyeva. Tato paraṃ itaro, tañca kho bhikkhūyeva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇaṃ hi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānanti vuccati, evaṃ anavakāsotipi vuccatīti. Yanti kiriyāparāmasanaṃ, taṃ heṭṭhā vuttanayena yojetabbaṃ. @Footnote: 1 vi mahā. 4/134/147 2 dī.mahā. 10/90/43, khu.dha. 25/184/5/50

--------------------------------------------------------------------------------------------- page320.

Aṭṭhime bhikkhave mahāsamuddeti so anusandhi? yvāyaṃ aparisaddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhutadhammoti taṃ aparehi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā "aṭṭhime bhikkhave mahāsamudde"tiādimāha. Pakatidevā viya na suranti na isanti na virocantīti asuRā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādiṃ nimminitvā kīḷantāva abhiramanti. Tattha tesaṃ abhiratiyā ime guṇe disvāti āha "ye disvā disvā asurā mahāsamudde abhiramantī"ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasanatīti attho. Anupubbaninnotiādīni sabbāni padāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Nāyatakeneva papātatoti na chinnataṭo mahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgula- vidatthiratanayaṭṭhiusabhaaḍḍhagāvutayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti. Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Na matena kuṇapena saṃvasatīti yena kenaci hatthiassādīnaṃ kaḷevarena saddhiṃ na saṃvasati. Tīraṃ vāhetīti tīraṃ apaneti. Thalaṃ ussāretīti hatthena gahetvā viya vīcippakāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañcadhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā. Tatrāyaṃ imāsaṃ nadīnaṃ ādito paṭṭhāya uppattikathā:- ayaṃ hi jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanappamāṇo padeso udakena

--------------------------------------------------------------------------------------------- page321.

Ajjhotthaṭo samuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmena vitthārena gambhīratāya ca paṇṇāsayojanappamāṇo diyaḍḍhayojanasataparimaṇḍalo anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatakūṭehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ tiyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, cittakūṭaṃ sattaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho khandhagandho rasagandho pupphagandho phalagandho pattagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittaṃ viya aṅgāraṃ pajjalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni cetāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tattha devānubhāvena nāgānubhāvena ca devo vassati, nadiyo ca sandanti, taṃ sabbampi udakaṃ anotattameva pavisati, candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujukaṃ gacchantā na karonti, tenevassa "anotattan"ti saṅkhā udapādi. Tattha manoharasilātalāni 1- nimmacchakacchapāni nimmalaphalikasadisāni 2- nimmalūdakāni tadupabhogasattānaṃ kammanibbattāneva nhānatiṭṭhāni ca honti, yattha @Footnote: 1 Sī.,cha. ratanamayamanuññasopānasilātalāni, Ma. manosilātalāni 2 cha.Ma. phalikasadisāni

--------------------------------------------------------------------------------------------- page322.

Buddhapaccekabuddhā iddhimanto sāvakā isayo ca nhānādīni karonti, devayakkhādayo ca udakakīḷaṃ kīḷanti. Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri udakanikkhamanamukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre kesarasīhā bahutarā honti, tathā hatthimukhādīhi hatthiassausabhā puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimuttarahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena 1- ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇaudakadhārā hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggale nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggalā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gantvā tato ghanapaṭhaviṃ bhinditvā ummaṅgena saṭṭhiyojanāni gantvā viñjhaṃ 2- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gatagataṭṭhāne "āvaṭṭagaṅgā"ti vuccati, ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne "kaṇhagaṅgā"ti, ākāsena saṭṭhiyojanāni gataṭṭhāne "ākāsagaṅgā"ti, tiyaggalapāsāṇe paññāsayojanokāse ṭhitā "tiyaggalapokkharaṇī"ti kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni @Footnote: 1 uttarena, pa.sū. 3/19/275 2 ka.vijjhaṃ

--------------------------------------------------------------------------------------------- page323.

Gataṭṭhāne "bahalagaṅgā"ti umaṅgena saṭṭhiyojanāni gataṭṭhāne "umaṅgagaṅgā"ti vuccati, viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne ca gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā. Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhāRā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā:- "imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā"ti vā "imasmiṃ kāle atimahantī vuṭṭhi, na labhissāma nu kho piṭṭhipasāraṇaṭṭhānan"ti 1- vā taṃ na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi yaṃ vassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ taṃ tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso. Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā muttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvattatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti khuddakamahantamandarattaghanarattādibhedaṃ anekavidhaṃ. Lohitaṅgoti padumarāgādibhedo anekavidho 2- masāragallanti kabaramaṇi. "cittaphalikan"tipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timi timiṅgalo timitimiṅgaloti 3- tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā, timiñca timiṅgalañca gilanasamatthā "timitimiṅgalā"ti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi. @Footnote: 1 Sī.,Ma. piṭṭhipāsāṇaṭṭhānanti 2 Sī.,ka. lohitaṅkanti padumarāgādibhedaṃ anekavidhaṃ @3 timi timiṅgalo timitimiṅgalo, khu.u. 25/45, cha.Ma. timitimiṅgalādikā

--------------------------------------------------------------------------------------------- page324.

Evameva khoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi dvattiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, tadā upamābhāvena pana gahitānaṃ aṭṭhānaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā "evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutadhammātiādimāha. Tattha anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgadhammā. Anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhattiṃsaārammaṇavibhattiyo sattattiṃsabodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho. Mama sāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā asataṃ ārādhenti, tadāpi na sakkā vattuṃ "pūrā nibbānadhātū"ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanassa sampatti yāvadeva anupādāya āsavehi cittassa vimuttiyā hoti. Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti. Pageva aparabhāge. Vuttañhetaṃ:- "yato yato sammasati khandhānaṃ udayabbayaṃ labhati pītipāmojjaṃ amatantaṃ vijānatan"ti. 1- @Footnote: 1 khu.dha. 25/374/82

--------------------------------------------------------------------------------------------- page325.

Lokiyaratananimittampana pītipāmojjaṃ na tassa kalabhāgampi agghatīti ayamattho heṭṭhā dassito eva. Apica:- cittīkataṃ mahagghañca atthaṃ dullabhadassanaṃ anomasattaparibhogaṃ `ratanan'ti pavuccatīti. 1- Yadi ca cittatīkatādibhāvane ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānaṃ hi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekasambuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchantīti āsannakāraṇattā. Paramparakāraṇaṃ hi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiaṭṭhena ca ratanabhāvo bodhiapakkhiyadhammānaṃ sātisayo. Tena vuttaṃ "tatrimāni ratanāni, seyyathidaṃ, cattāro satipaṭṭhānā"tiādi. Tattha ārammaṇe pakkhanditvā upaṭṭhānaṭṭhena upaṭṭhānaṃ. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ "cattāro satipaṭṭhānā"ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto. Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ, sundaraṃ vā padahananti sammappadhānaṃ. Puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanavaḍḍhanavasena ca catukiccaṃ katvā 2- vuttaṃ "cattāro sammappadhānā"ti. Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuḍḍhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhi eva @Footnote: 1 ratanantena vuccatīti, khuddaka. A. 3/149 2 Ma. catukiccasādhakattā

--------------------------------------------------------------------------------------------- page326.

Pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake nibbattiyati, tasmā vuttaṃ "cattāro iddhipādā"ti. Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ, kosajjaṃ abhibhavitvā paggahaṇalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ. Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena "balānī"ti veditabbāni. Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhacca- patiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti "bodhī"ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako "bodhī"ti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā "bujjhanakassa puggalassa aṅgāti bojjhaṅgā"ti. "bodhiyā saṃvattantīti bojjhaṅgā"tiādinā 1- nayenapi bojjhaṅgānaṃ bojjhaṅgattho veditabbo. @Footnote: 1 khu.paṭi. 31/17/327

--------------------------------------------------------------------------------------------- page327.

Ariyo aṭṭhaṅgiko maggoti tantaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā 1- ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭhaṅgāniyeva vā aṭṭhaṅgiko. Kilese mārento gacchati, nibbānatthikehi maggiyati, sayaṃ vā nibbānaṃ maggatīti maggoti. Evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo. Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attano paccakkhakaraṇāya paṭipajjamāno. Paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabijīti evamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayameva. Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahavibhāgakāraṇaparidīpanaṃ udānaṃ udānesi. Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjati, tato paraṃ tato paranti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ nāpajjati, tenassa vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadevaṃ, tasmā channaṃ chāditaṃ āpattiṃ vivaretha pakāsetha. Evantaṃ nātivassatīti evaṃ sante taṃ āpattiāpajjanakaṃ āpannapuggalaṃ attabhāvaṃ @Footnote: 1 Sī. ariyabalapaṭilābhakarattā

--------------------------------------------------------------------------------------------- page328.

Ativijjhitvā kilesavassaṃ 1- na vassati na temeti. Evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo. Pañcamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 316-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7076&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7076&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2991              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3077              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]