ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Dutiyadabbasuttavaṇṇanā
    [80] Dasame tatra kho bhagavā bhikkhū āmantesīti bhagavā rājagahe
yathābhirantaṃ viharitvā janapadacārikaṃ caranto anukkamena sāvatthiṃ patvā jetavane
viharantoyeva yesaṃ bhikkhūnaṃ āyasmato dabbassa mallaputtassa parinibbānaṃ
apaccakkhaṃ, tesaṃ taṃ paccakkhaṃ katvā dassetuṃ, yepi ca mettiyabhūmajakehi katena
abhūtena abbhācikkhaṇena there gāravarahitā puthujjanā, tesaṃ there
bahumānuppādanatthañca āmantesi. Tattha tatrāti vacanasaññāpane nipātamattaṃ. Khoti
avadhāraṇe tesu "tatrā"ti iminā "bhagavā bhikkhū āmantesī"ti etesaṃ padānaṃ
@Footnote: 1 Sī. asantā
Vuccamānataṃyeva joteti. "kho"ti pana iminā āmantesiyeva. Nāssa āmantane
koci antarāyo ahosīti imamatthaṃ dasseti. Atha vā tatrāti tasmiṃ ārāme.
Khoti vacanālaṅkāre nipāto. Āmantesīti ābhāsi. Kasmā pana bhagavā
bhikkhūyeva āmantesīti? jeṭṭhattā seṭṭhattā āsannattā sabbākālaṃ
sannihitattā dhammadesanāya visesato bhājanabhūtattā ca.
    Bhikkhavoti tesaṃ āmantanākāradassanaṃ. Bhadanteti āmantitānaṃ bhikkhūnaṃ
gāravena satthu paṭivacanadānaṃ. Tattha "bhikkhavo"ti vadanto bhagavā te bhikkhū
ālapati. "bhadante"ti vadantā te paccālapanti. Apica "bhikkhavo"ti iminā
karuṇāvipphārasommahadayanissitapubbaṅgamena 1- vacanena te bhikkhū
kammaṭṭhānamanasikāradhammapaccavekkhaṇādito nivattetvā attano mukhābhimukhe karoti.
"bhadante"ti iminā satthari ādarabahumānagāravadīpanavacanena te bhikkhū attano
sussūsataṃ ovādapaṭiggahagāravabhāvañca paṭivedenti. Bhagavato paccassosunti te
bhikkhū bhagavato vacanaṃ patiassosuṃ sotukāmataṃ janesuṃ. Etadovacāti bhagavā etaṃ
idāni vakkhamānaṃ sakalaṃ suttaṃ abhāsi. Dabbassa bhikkhave mallaputtassātiādi
anantarasutte vuttatthameva. Etamatthantiādīsupi apubbaṃ natthi, anantarasutte
vuttanayeneva veditabbaṃ.
    Gāthāsu pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ,
kammārānaṃ ayokūṭaṃ ayomuṭṭhi ca. Tena ayoghanena hatassa pahatassa. Keci pana
"ayoghanahatassāti ghanaayopiṇḍaṃ hatassā"ti atthaṃ vadanti. Evasaddo cettha
nipātamattaṃ. Jalato jātavedasoti jhāyamānassa aggissa. Anādare etaṃ
sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vijjhātassa niruddhassa.
@Footnote: 1 Sī.,Ma. karuṇāvipphārasomahadayanayananipātapubbaṅgamena.
Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti:-
ayomuṭṭhikūṭādinā mahatā ayoghanena hatassa saṃhatassa. Kaṃsabhājanādigatassa vā
jalamānassa aggissa, tathā uppannassa vā saddassa anukkamena upasantassa
vā saddassa anukkamena upasantassa suvūpasantassa dasasu disāsu na katthaci
gati paññāyati paccayanirodhena appaṭisandhikaniruddhattā.
    Evaṃ sammā vimuttānanti evaṃ sammā hetunā ñāyena tadaṅgavikkhambhana-
vimuttipubbaṅgamena ariyamaggena catūhipi upādānehi āsavehi ca vimuttattā
sammā vimuttānaṃ, tato eva kāmabandhasaṅkhātaṃ 1- kāmoghaṃ bhavoghādibhedaṃ avasiṭṭhaoghañca
taritvā ṭhitattā kāmabandhoghatārinaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā
kilesābhisaṅkhāravātehi ca akampanīyatāya acalaṃ anupādisesanibbānasaṅkhātaṃ
sabbasaṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu
gatīsu ayaṃ nāmāti paññāpetabbatāya abhāvattā paññāpetuṃ natthi na
upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva hi so gatoti attho.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                    Niṭṭhitā ca pāṭaligāmiyavaggavaṇṇanā.
                       -------------------
@Footnote: 1 cha.Ma. kāmapabandha...
                             Nigamanakathā
ettāvatā ca:-
              suvimuttabhavādāno 1-          devadānavamānito
              pacchinnataṇhāsantāno          pītisaṃvegadīpano.
              Saddhammadānanirato             upādānakkhayāvaho
              tattha tattha udāne ye         udānesi vināyako.
              Te sabbe ekato katvā       āropentehi saṅgahaṃ
              udānamiti saṅgītaṃ 2-           dhammasaṅgāhakehi yaṃ.
              Tassa atthaṃ pakāsetuṃ           porāṇaṭṭhakathānayaṃ
              nissāya yā samāraddhā         atthasaṃvaṇṇanā mayā.
              Sā tattha paramatthānaṃ           suttantesu yathārahaṃ
              pakāsanā paramattha-            dīpanī nāma nāmato.
              Sampattā pariniṭṭhānaṃ           anākulavinicchayā
              catuttiṃsappamāṇāya             pāḷiyā bhāṇavārato.
              Iti taṃ saṅkharontena           yaṃ taṃ adhigataṃ mayā
              puññaṃ tassānubhāvena           lokanāthassa sāsanaṃ.
              Obhāsetvā 3- visuddhāya      sīlādipaṭipattiyā
              sabbepi dehino hontu         vimuttirasabhāgino.
@Footnote: 1 Sī. suvimuttacittavodāno  2 Ma. udānaṃ nāma nāmena  3 cha.Ma. ogāhitvā
              Ciraṃ tiṭṭhatu lokasmiṃ             sammāsambuddhasāsanaṃ
              tasmiṃ sagāravā niccaṃ            hontu sabbepi pāṇino.
              Sammā vassatu kālena           devopi jagatīpati
              saddhammanirato lokaṃ             dhammeneva pasāsatūti.
              Badaratitthavihāravāsinā ācariyadhammapālattherena katā
                      udānassa aṭṭhakathā samattā.


             The Pali Atthakatha in Roman Book 26 page 462-466. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10351              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10351              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4373              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4689              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]