ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         6. Soṇasuttavaṇṇanā
    [46] Chaṭṭhe avantīsūti avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare.
Pavatte pabbateti pavattanāmake pabbate. "papāte pabbatetipi "paṭhanti.
Soṇo upāsako kuṭikaṇṇoti nāmena soṇo nāma, tīhi saraṇagamanehi
upāsakattapaṭivedanena 2- upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena
"koṭikaṇṇo"ti ca vattabbe "kuṭikaṇṇo"ti evaṃ abhiññāto, na sukhumārasoṇoti 3-
adhippāyo. Ayaṃ hi āyasmato mahākaccāyanassa santike dhammaṃ sutvā sāsane
abhippasanno, saraṇesu ca sīlesu ca patiṭṭhito pavatte pabbate chāyūdakasampanne
ṭhāne vihāraṃ kāretvā theraṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhāti.
Tena vuttaṃ "āyasmato mahākaccāyanassa upaṭṭhāko hotī"ti
    so kālena kālaṃ therassa upaṭṭhānaṃ gacchati. Thero cassa dhammaṃ deseti.
Tena saṃvegabahulo dhammacariyāya ussāhajāto viharati. So ekadā satthena saddhiṃ
vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ
janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ
uṭṭhāya gato. Na ekopi soṇaṃ pabodhesi. Sabbepi visaritvā agamaṃsu. So
@Footnote: 1 Sī.,Ma. kilesavassanena  2 cha.Ma. upāsakabhāvappaṭi....  3 Sī. abhiññāto sukumāro
@soṇoti
Pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto sattheneva gatamaggaṃ
gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ  upagañchi. Tattha addasa ekaṃ
mahākāyaṃ 1- virūpadassanaṃ gacchantaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva
khādantaṃ, disvāna "kosi tvan"ti pucchi. Petosmi bhanteti. Kasmā evaṃ
karosīti. Attano pubbakammenāti. Kimpana kataṃ kammanti. Ahaṃ pubbe
bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, sāṇe ca
bhikkhāya upagate "tumhākaṃ maṃsaṃ khādathā"ti akkosiṃ, tena kammena etarahi
imaṃ dukkhaṃ anubhavāmīti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.
    Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake
passitvā tatheva pucchi. Tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare
dārakakāle gandhavāṇijjāya 2- jīvitaṃ kappentā attano mātari khīṇāsave nimantetvā
bhojentiyā gehaṃ gantvā "amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā
dinnabhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū"ti akkosiṃsu. Te
tena kammena niraye pacitvā vipākāvasesena petayoniyaṃ nibbattitvā tadā
imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.
    So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kulagharaṃ paccāgato theraṃ upasaṅkamitvā
katapaṭisanthāro therassa tamatthaṃ ārocesi. Theropissa pavattinivattīsu 3-
ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato
sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale
nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato, te
ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi,
pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ
@Footnote: 1 Sī.,Ma. mahāvikāraṃ  2 Sī.,ka. bhaṇḍavaṇijjāya  3 Sī.,Ma. pavattiṃ sutvā
Upasaṅkamitvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci, tena vuttaṃ
"atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa .pe. Pabbājetu maṃ
bhante ayyo mahākaccāno"ti.
    Tattha yathā yathātiādīnaṃ padānaṃ ayaṃ saṅkhepattho:- yena yena ākārena
ayyo mahākaccāyano dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati
vibhajati uttānīkaroti pakāseti, tena tena me upaparikkhato evaṃ hoti, yadetaṃ
sikkhattayabrahmacariyaṃ ekampi divasaṃ akkhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya
ekantaparipuṇṇaṃ. Ekadivasampi kilesamalena amalinaṃ katvā carimakacittaṃ
pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ saṅkhalikhitasadisaṃ dhotasaṅkhasappaṭibhāgaṃ
caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ
.pe. Carituṃ yannūnāhaṃ kese ceva massūni ca ohāretvā voropetvā
kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā
nivāsetvā ceva pārupitvā ca agārasmā nikkhamitvā anagāriyaṃ pabbajeyyaṃ.
Yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāyaṃ
natthi, tasmā pabbajjā anagāriyā nāma, taṃ anagāriyaṃ pabbajjaṃ pabbajeyyaṃ
upagaccheyyaṃ, paṭipajjeyyanti attho.
    Evaṃ attanā rahovitakkitaṃ soṇo upāsako therassa ārocetvā taṃ
paṭipajjitukāmo "pabbājetu maṃ bhante ayyo mahākaccāno"ti āha. Thero
pana "tāvassa ñāṇaparipākaṃ kathan"ti upadhāretvā ñāṇaparipākaṃ āgamayamāno
"dukkaraṃ kho"tiādinā pabbajjāchandaṃ nivāresi.
    Tattha ekabhattanti "ekabhattiko hoti rattūparato virato vikālabhojanā"ti 1-
evaṃ vuttaṃ vikālabhojanaviratiṃ sandhāya vadati. Ekaseyyanti adutiyaseyyaṃ. Ettha
@Footnote: 1 dī.Sī. 9/10,194/5,64. aṅ.tika. 20/71/206
Ca seyyāsīsena "eko tiṭṭhati, eko gacchati, eko nisīdatī"tiādinā 1- nayena
vuttesu catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekākinā hutvā sayanamattaṃ.
Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ
vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhasāsanaṃ anuyuñjāti
niccasīlauposathasīlādibhedaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tadanurūpañca samādhipaññābhāvanaṃ
anuyuñja. Etaṃ hi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma.
Tenāha "kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyan"ti.
      Tattha kālayuttanti cātuddasīpañcadasīaṭṭhamīpāṭihāriyapakkhasaṅkhātena kālena
yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na
sabbakālaṃ pabbajjāti 2- adhippāyo. Sabbametaṃ ñāṇassa aparipakkattā tassa
kāmānaṃ duppahānatāya sammāpaṭipattiyaṃ yogyaṃ kārāpetuṃ 3- vadati, na
pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho.
Paṭipassambhīti indriyānaṃ aparipakkattā saṃvegassa ca nātitikkhabhāvato vūpasami.
Kiñcāpi paṭipassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ
upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyampi
pabbajjāya cittaṃ uppajji, therassa ārocesi. Dutiyampi thero paṭikkhipi.
Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā "idāni naṃ pabbājetuṃ kālo"ti
thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā
upasampādesi. Taṃ sandhāya vuttaṃ "dutiyampi kho soṇo .pe. Upasampādesī"ti
      tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena
majjhimapadeseyeva vasiṃsu. Tasmā tattha katipayā eva ahesuṃ. Te ca ekasmiṃ nigame
@Footnote: 1 khu.mahā. 29/33,229/29,171 (syā)
@2 Ma. na sabbakālanti  3 Ma. yogyataṃ pakāsetuṃ
Eko, ekasmiṃ nigame 1- dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena.
Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi
katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacidevala
karaṇīyena pakkamiṃsu. Kiñci kālaṃ āgametvā puna tesu ānīyamānesu itare
pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca
tadā ekavihārī ahosi. Dasavaggaṃ bhikkhusaṃghaṃ sannipātetvāti tadā bhagavatā
paccantadesepi dasavaggeneva saṃghena upasampadā anuññātā. Itonidānaṃ hi
therena yācito pañcavaggena saṃghena paccantadese upasampadaṃ anujāni. Tena
vuttaṃ "tiṇṇaṃ vassānaṃ .pe. Sannipātetvā"ti
    vassaṃ vuṭṭhassāti upasampajjitvā paṭhamavassaṃ upagantvā vusitavato.
Ediso ca ediso cāti evarūpo ca evarūpo ca, evarūpāya nāmakāyarūpakāyasampattiyā
samannāgato, evarūpāya dhammakāyasampattiyā samannāgatoti sutoyeva
me so bhagavā. Na kho me so bhagavā sammukhā diṭṭhoti etena puthujjanasaddhāya
evaṃ āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana
satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasaaṭṭhakavaggikāni
satthu sammukhā aṭṭhiṃ katvā manasikatvā sabbaṃ cetaso samannāharitvā
atthadhammappaṭisaṃvedī hutvā bhaṇanto dhammūpasañhitapāmojjādimukhena 2- samāhito
sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena
arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ
vāso āṇattoti vadanti.
    Keci panāhu:- "na kho me so bhagavā sammukhā diṭṭho"ti idaṃ
rūpakāyadassanameva sandhāya vuttanti. Āyasmā hi soṇo pabbajitvāva therassa
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. dhammaphassasañjātapāmujjādisukhena
Santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno
hutvā upasampajjitvā "upāsakāpi sotāpannā honti, ahampi sotāpanno,
kimettha cittan"ti uparimaggatthāya vipassanaṃ vaḍaḍhetvā antovasseyeva chaḷabhiñño
hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena hi bhagavato dhammakāyo
diṭṭho nāma hoti. Vuttañhetaṃ:-
           "yo kho vakkali dhammaṃ passati, so maṃ passati. Yo maṃ passati,
        so dhammaṃ passatī"ti. 1-
Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo
ahosīti.
    "sace maṃ upajjhāyo anujānātī"tipi pāṭho. "bhante"ti pana likhanti.
Tathā "sādhu sādhu āvuso soṇa, gaccha tvaṃ āvuso soṇā"tipi pāṭho.
"āvuso"ti 2- pana kesuci potthakesu natthi. Tathā "evamāvusoti kho āyasmā
soṇo"tipi pāṭho. Āvusovādoyeva hi aññamaññaṃ bhikkhūnaṃ bhagavato dharamānakāle
āciṇṇo bhagavantaṃ pāsādikantiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
    Kacci bhikkhu khamanīyanti bhikkhu idaṃ tuyhaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ
kacci khamanīyaṃ, kiṃ sakkā khamituṃ sahituṃ pariharituṃ, kiṃ dukkhabhāro nābhibhavati. Kacci
yāpanīyanti kiṃ taṃtaṃkiccesu yāpetuṃ gametuṃ sakkā na kañci antarāyanti dasseti.
Kaccisi appakilamathenāti anāyāsena imaṃ ettakaṃ addhānaṃ kacci āgatosi.
    Etadahosīti buddhāciṇṇaṃ anussarantassa āyasmato ānandassa etaṃ
"yassa kho maṃ bhagavā"tiādinā idāni vuccamānaṃ citte āciṇṇaṃ ahosi.
Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha vihāroti adhippetā. Vatthunti
vasituṃ.
@Footnote: 1 saṃ.kha. 17/87/97  2 Sī.,ka. mā āvusoti
    Nisajjāya vītināmetvāti ettha yasmā bhagavā āyasmato soṇassa
samāpattisamāpajjane paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo
anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ .pe. Vihāraṃ pāvisi, tasmā
āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo
samāpajjanto "bahudeva rattiṃ .pe. Vihāraṃ pāvisī"ti keci vadanti. Pavisitvā
ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya
vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu
tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhe āgacchatu. Yathāsutaṃ yathāpariyattaṃ dhammaṃ
bhaṇāhīti attho.
    Soḷasa aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni soḷasasuttāni.
Sarena abhaṇīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho.
Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni.
Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi
pacchā sajjhāyādivasena manasi karaṇakāle byañjanāni vā micchā ropeti,
padapacchābhaṭṭhaṃ vā karoti, na evamayaṃ, iminā pana sammadeva yathuggahitaṃ manasi
katāni. Tena vuttaṃ "sumanasikatānīti suṭṭhu manasi katānī"ti. Sūpadhāritānīti
atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭhu upadhārite sakkā pāḷiṃ sammā
ussāretuṃ. 1- Kalyāṇiyāsi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānavacanena
parimaṇḍalapadabyañjanaparipuṇṇāya poriyā vācāya samannāgato āsi. Visaṭṭhāyāti
vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagaḷāyāti elaṃ vuccati doso,
taṃ na paggharatīti anelagaḷā, tāya niddosāyāti attho. Atha vā anelagaḷāyāti
anelāya ca agaḷāya ca niddosāya agaḷitapadabyañjanāya,
@Footnote: 1 Sī. pāḷidhammaṃ uccāretuṃ
Aparihīnapadabyañjanāti attho. Tathā hi naṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo"ti 1- etadagge ṭhapesi. Atthassa
viññāpaniyāti yathādhippetaṃ atthaṃ viññāpetuṃ samatthāya.
    Kativassoti so kira majjhimavayassa tatiyakoṭṭhāse ṭhito ākappasampanno
ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchatīti keci, taṃ
akāraṇaṃ. Evaṃ sante 2- samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādaṃ
āpannoti puna anuyuñjituṃ satthā "katavassosī"ti taṃ pucchati. Tenevāha "kissa
pana tvaṃ bhikkhu evaṃ ciraṃ akāsī"ti.
    Tattha kissāti kiṃ kāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi. Kena kāraṇena
evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti
cirena cirakālena mayā diṭṭho. Kāmesūti kilesakāmesu ca vatthukāmesu ca.
Ādīnavoti doso. Apicāti kāmesu ādīnave kenaci pakārena diṭṭhepi na
tāvāhaṃ gharāvāsato nikkhimituṃ asakkhiṃ. Kasmā? sambādho gharāvāso uccāvacehi
kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha "bahukicco bahukaraṇīyo"ti.
    Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi
na patiṭṭhāti, aññadatthuṃ padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ
sabbākārato viditvā. Imaṃ udānanti pavattiñca nivattiñca sammadeva jānanto
pavattiyaṃ tannimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.
    Tattha disvā ādīnavaṃ loketi sabbasmimpi 3- saṅkhāraloke "anicco dukkho
vipariṇāmadhammo"tiādinā ādīnavaṃ dosaṃ paññācakkhunā 4- passitvā. Etena
@Footnote: 1 aṅ. ekaka. 20/206/24  2 Ma. evaṃ santaṃ
@3 cha.Ma. sabbasmiṃ  4 cha.Ma. paññāya
Vipassanāvāro kathito. Ñatvā dhammaṃ nirupadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ
nibbānadhammaṃ yathābhūtaṃ ñatvā nissaraṇavivekāsaṅkhatāmatasabhāvato 1- maggañāṇena
paṭivijjhitvā. "disvā ñatvā"ti imesaṃ padānaṃ "ghataṃ 2- pivitvā balaṃ hoti,
sīhaṃ disvā bhayaṃ hoti, paññāya disvā āsavā parikkhīṇā hontī"tiādīsu 3-
viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo
sappuriso aṇumattepi pāpe na ramati kasmā? pāpe na ramatī sucīti
suvisuddhakāyasamācārāditāya 4- visuddhapuggalo rājahaṃso viya ukkāraṭṭhāne pāpe
saṅkiliṭṭhadhamme na ramati nābhinandati. "pāpo na ramatī sucin"tipi pāṭho.
Tassattho:- pāpo pāpapuggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu
gāmasūkarādayo viya ukkāraṭṭhānaṃ asuciṃ saṅkilesadhammaṃyeva ramatīti paṭipakkhato
desanaṃ parivatteti.
    Evaṃ bhagavatā udāne udānite āyasmā soṇo uṭṭhāyāsanā bhagavantaṃ
vanditvā attano upajjhāyassa vacanena paccantadese pañcavaggena upasampadādīni
pañca vatthūni yāci. Bhagavāpi tāni anujānīti sabbaṃ khandhake 5- āgatanayena
veditabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 328-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3279              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3279              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]