ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
          Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo
     [87]   Sāvatthiyaṃ   .  tatra  kho   .  attadīpā  bhikkhave  viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Attadīpānaṃ   bhikkhave   viharataṃ   attasaraṇānaṃ   anaññasaraṇānaṃ   dhammadīpānaṃ
dhammasaraṇānaṃ   anaññasaraṇānaṃ   yonisova   1-   upaparikkhitabbo  kiṃjātikā
sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti.
     {87.1}   Kiṃjātikā  ca  bhikkhave  sokaparidevadukkhadomanassupāyāsā
kiṃpahotikā   .   idha   bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati  rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ
tassa   taṃ   rūpaṃ  vipariṇamati  aññathā  hoti  tassa  rūpavipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā    .    vedanaṃ   attato
samanupassati   vedanāvantaṃ   vā   attānaṃ  attani  vā  vedanaṃ  vedanāya
vā   attānaṃ   tassa   sā   vedanā   vipariṇamati  aññathā  hoti  tassa
vedanāvipariṇāmaññathābhāvā         uppajjanti        sokaparidevadukkha-
domanassupāyāsā   .  saññaṃ  .  saṅkhāre  attato  samanupassati  .pe.
Viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ  vā  attānaṃ  attani  vā
viññāṇaṃ  viññāṇasmiṃ  vā  attānaṃ   tassa  taṃ  viññāṇaṃ  vipariṇamati aññathā
@Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.
Hoti        tassa        viññāṇavipariṇāmaññathābhāvā       uppajjanti
sokaparidevadukkhadomanassupāyāsā.
     [88]  Rūpassa  tveva  bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ
nirodhaṃ   pubbe   ceva   rūpaṃ   etarahi   ca   sabbaṃ  rūpaṃ  aniccaṃ  dukkhaṃ
vipariṇāmadhammanti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu tadaṅganibbutoti vuccati.
Vedanāya   tveva   bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ  nirodhaṃ
pubbe   ceva   vedanā   etarahi  ca  sabbā  vedanā  aniccā  dukkhā
vipariṇāmadhammāti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati   aparitassaṃ   sukhaṃ   viharati   sukhavihārī   bhikkhu   tadaṅganibbutoti
vuccati   .   saññāya  .  saṅkhārānaṃ  tveva  bhikkhave  aniccataṃ  viditvā
vipariṇāmaṃ  virāgaṃ  nirodhaṃ  pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā
aniccā   dukkhā   vipariṇāmadhammāti   evametaṃ   yathābhūtaṃ   sammappaññāya
passato     ye    sokaparidevadukkhadomanassupāyāsā    te    pahiyyanti
tesaṃ   pahānā   na   paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu
tadaṅganibbutoti    vuccati   .   viññāṇassa   tveva   bhikkhave   aniccataṃ
viditvā   vipariṇāmaṃ   virāgaṃ  nirodhaṃ  pubbe  ceva  viññāṇaṃ  etarahi  ca
sabbaṃ   viññāṇaṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammanti   evametaṃ   yathābhūtaṃ
Sammappaññāya    passato    ye   sokaparidevadukkhadomanassupāyāsā   te
pahiyyanti    tesaṃ   pahānā   na   paritassati   aparitassaṃ   sukhaṃ   viharati
sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.
     [89]   Sāvatthiyaṃ   .   tatra  kho  .  sakkāyasamudayagāminiñca  vo
bhikkhave    paṭipadaṃ    desessāmi    sakkāyanirodhagāminiñca   paṭipadaṃ   taṃ
suṇātha   .   katamā   ca  bhikkhave  sakkāyasamudayagāminī  paṭipadā  .  idha
bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ  vedanaṃ  attato
.pe.    saññaṃ    .   saṅkhāre   .   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā  attānaṃ  .  ayaṃ vuccati bhikkhave [1]- sakkāyasamudayagāminī paṭipadāti.
Iti     hidaṃ     bhikkhave    vuccati    dukkhasamudayagāminī    samanupassanāti
ayamevettha attho.
     [90]   Katamā   ca  bhikkhave  sakkāyanirodhagāminī  paṭipadā  .  idha
bhikkhave   sutavā   ariyasāvako   ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ   na  rūpasmiṃ  vā  attānaṃ  na
@Footnote: 1 Ma. Yu. sakkāyasamudayagāminī paṭipadā.
Vedanaṃ  attato  .  na  saññaṃ  .  na  saṅkhāre  .  na  viññāṇaṃ attato
samanupassati    na    viññāṇavantaṃ    vā    attānaṃ   na   attani   vā
viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   .   ayaṃ   vuccati  bhikkhave
sakkāyanirodhagāminī    paṭipadāti    .    iti    hidaṃ   bhikkhave   vuccati
dukkhanirodhagāminī samanupassanāti ayamevettha atthoti.
     [91]  Sāvatthiyaṃ  .  tatra  kho  .  rūpaṃ  bhikkhave  aniccaṃ  yadaniccaṃ
taṃ   dukkhaṃ   yaṃ   dukkhaṃ  tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evametaṃ   yathābhūtaṃ   sammappaññāya   passato   cittaṃ   virajjati  vimuccati
anupādāya  āsavehi  .  vedanā  aniccā  .  saññā  .  saṅkhārā .
Viññāṇaṃ   aniccaṃ   yadaniccaṃ   taṃ   dukkhaṃ   yaṃ  dukkhaṃ  tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
passato cittaṃ virajjati vimuccati anupādāya āsavehi.
     [92]   Rūpadhātuyā   ce   bhikkhave  bhikkhuno  cittaṃ  virattaṃ  vimuttaṃ
hoti   anupādāya   āsavehi  .  vedanādhātuyā  ce  .  saññādhātuyā
ce   .  saṅkhāradhātuyā  ce  .  viññāṇadhātuyā  ce  bhikkhave  bhikkhuno
cittaṃ   virattaṃ   vimuttaṃ   hoti   anupādāya   āsavehi   .  vimuttattā
ṭhitaṃ    ṭhitattā    santusitaṃ    santusitattā    na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    .    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [93]  Sāvatthiyaṃ  .  tatra  kho  .  rūpaṃ  bhikkhave  aniccaṃ  yadaniccaṃ
taṃ   dukkhaṃ   yaṃ   dukkhaṃ  tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Vedanā  aniccā  .  saññā  aniccā  .  saṅkhārā  aniccā . Viññāṇaṃ
aniccaṃ  yadaniccaṃ  taṃ  dukkhaṃ  yaṃ  dukkhaṃ  tadanattā  yadanattā  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ.
     {93.1}  Evametaṃ  yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo
na    honti   pubbantānudiṭṭhīnaṃ   asati   aparantānudiṭṭhiyo   na   honti
aparantānudiṭṭhīnaṃ   asati   thāmasā   parāmāso   na   hoti  .  thāmasā
parāmāse   asati   rūpasmiṃ   vedanāya   saññāya  saṅkhāresu  viññāṇasmiṃ
cittaṃ    virajjati    vimuccati    anupādāya   āsavehi   .   vimuttattā
ṭhitaṃ    ṭhitattā    santusitaṃ    santusitattā    na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    .    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [94]  Sāvatthiyaṃ  .  tatra  kho  .  ye hi keci bhikkhave samaṇā vā
brāhmaṇā    vā   anekavihitaṃ   attānaṃ   samanupassamānā   samanupassanti
sabbe   te  pañcupādānakkhandhe  samanupassanti  etesaṃ  vā  aññataraṃ .
Katame   pañca  .  idha  bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.     sappurisadhamme     avinīto     rūpaṃ    attato    samanupassati
Rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ. Vedanaṃ.
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
     {94.1}   Iti  ayañceva  samanupassanā  1-  asmīti  cassa  adhigataṃ
hoti   .  asmīti  kho  pana  bhikkhave  adhigate  atha  pañcannaṃ  indriyānaṃ
avakkanti     hoti     cakkhundriyassa     sotindriyassa    ghānindriyassa
jivhindriyassa  kāyindriyassa  .  atthi  bhikkhave  mano  atthi  dhammā atthi
avijjādhātu    .   avijjāsamphassajena   bhikkhave   vedayitena   phuṭṭhassa
assutavato    puthujjanassa    asmītipissa   hoti   ayamahamasmītipissa   hoti
bhavissantipissa   hoti   na  bhavissantipissa  hoti  rūpī  bhavissantipissa  hoti
arūpī    bhavissantipissa    hoti    saññī   bhavissantipissa   hoti   asaññī
bhavissantipissa hoti nevasaññināsaññī bhavissantipissa hoti.
     {94.2}  Tiṭṭhanti  kho  pana  bhikkhave tattheva pañcindriyāni athettha
sutavato    ariyasāvakassa   avijjā   pahīyati   vijjā   uppajjati   tassa
avijjāvirāgā   vijjuppādā   asmītipissa   na   hoti   ayamahamasmītipissa
na   hoti   bhavissantipissa   na   hoti  na  bhavissantipissa  na  hoti  rūpī
bhavissantipissa    na    hoti   arūpī   bhavissantipissa   na   hoti   saññī
bhavissantipissa     na    hoti    asaññī    bhavissantipissa    na    hoti
nevasaññināsaññī bhavissantipissa na hotīti.
     [95]   Sāvatthiyaṃ   .   tatra  kho  .  pañca  ca  bhikkhave  khandhe
@Footnote: 1 Po. samanupassanāti. Ma. samanupassati.
Desessāmi    pañcupādānakkhandhe   ca   taṃ   suṇātha   .   katame   ca
bhikkhave   pañcakkhandhā   .  yaṅkiñci  bhikkhave  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā  yaṃ  dūre  santike vā. Ayaṃ vuccati rūpakkhandho. Yā kāci vedanā.
Yā   kāci   saññā   .   ye  keci  saṅkhārā  atītānāgatapaccuppannā
paccuppannā   ajjhattā  vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā
hīnā  vā  paṇītā vā ye dūre santike vā. Ayaṃ vuccati saṅkhārakkhandho.
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā yaṃ dūre  santike vā.
Ayaṃ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave pañcakkhandhā.
     [96]  Katame  ca  bhikkhave pañcupādānakkhandhā. Yaṅkiñci bhikkhave rūpaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ
vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre santike vā sāsavaṃ upādāniyaṃ. Ayaṃ vuccati
rūpūpādānakkhandho . Yā kāci vedanā .pe. Yā dūre santike vā sāsavā
upādāniyā  .  ayaṃ  vuccati vedanūpādānakkhandho. Yā kāci saññā .pe.
Yā  dūre  santike  vā  sāsavā upādāniyā. Ayaṃ vuccati saññūpādānak-
khandho  .  ye  keci  saṅkhārā .pe. Sāsavā upādāniyā. Ayaṃ vuccati
saṅkhārūpādānakkhandho    .    yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
.pe.   Yaṃ   dūre   santike   vā  sāsavaṃ  upādāniyaṃ  .  ayaṃ  vuccati
viññāṇūpādānakkhandho       .       ime      vuccanti      bhikkhave
pañcupādānakkhandhāti.
     [97]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   soṇo  gahapatiputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   .pe.   ekamantaṃ   nisinnaṃ   kho
soṇaṃ   gahapatiputtaṃ   bhagavā   etadavoca   ye   hi  keci  soṇa  samaṇā
vā   brāhmaṇā   vā   aniccena   rūpena   dukkhena   vipariṇāmadhammena
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā  samanupassanti  kimaññatra  1-  yathābhūtassa  adassanā .
Aniccāya   vedanāya   dukkhāya   vipariṇāmadhammāya   seyyohamasmīti   vā
samanupassanti     sadisohamasmīti     vā     samanupassanti     hīnohamasmīti
vā    samanupassanti   kimaññatra   yathābhūtassa   adassanā   .   aniccāya
saññāya    .    aniccehi    saṅkhārehi    dukkhehi    vipariṇāmadhammehi
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā   samanupassanti   kimaññatra   yathābhūtassa   adassanā .
Aniccena   viññāṇena   dukkhena   vipariṇāmadhammena   seyyohamasmīti  vā
samanupassanti    sadisohamasmīti    vā    samanupassanti   hīnohamasmīti   vā
samanupassanti kimaññatra yathābhūtassa adassanā.
     [98]   Ye   ca   kho  keci  soṇa  samaṇā  vā  brāhmaṇā  vā
aniccena    rūpena    dukkhena   vipariṇāmadhammena   seyyohamasmītipi   na
@Footnote: 1 Yu. kimaññattha. sabbattha idīsameva.
Samanupassanti     sadisohamasmītipi     na     samanupassanti    hīnohamasmītipi
na    samanupassanti    kimaññatra    yathābhūtassa   dassanā   .   aniccāya
vedanāya    .   aniccāya   saññāya   .   aniccehi   saṅkhārehi  .
Aniccena    viññāṇena    dukkhena    vipariṇāmadhammena   seyyohamasmītipi
na       samanupassanti       sadisohamasmītipi       na      samanupassanti
hīnohamasmītipi      na      samanupassanti      kimaññatra      yathābhūtassa
dassanā.
     [99]   Taṃ   kiṃ   maññasi  soṇa  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante  .  vedanā  niccā  vā  aniccā  vāti  .  aniccā  bhante .
Saññā   .  saṅkhārā  .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
     [100]   Tasmā   tiha   soṇa  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yā  kāci  vedanā  .  yā  kāci  saññā  .  ye  keci  saṅkhārā .
Yaṅkiñci      viññāṇaṃ      atītānāgatapaccuppannaṃ      ajjhattaṃ     vā
bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre
santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi  na  meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
    Evaṃ    passaṃ   soṇa   sutavā   ariyasāvako   rūpasmiṃpi   nibbindati
vedanāyapi      nibbindati      saññāyapi     nibbindati     saṅkhāresupi
nibbindati    viññāṇasmiṃpi    nibbindati    nibbindaṃ    virajjati    virāgā
vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti    .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [101]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   atha   kho   soṇo   gahapatiputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   soṇaṃ  gahapatiputtaṃ  bhagavā  etadavoca  ye  hi
keci   soṇa   samaṇā  vā  brāhmaṇā  vā  rūpaṃ  nappajānanti  rūpasamudayaṃ
nappajānanti       rūpanirodhaṃ      nappajānanti      rūpanirodhagāminīpaṭipadaṃ
nappajānanti    .    vedanaṃ   nappajānanti   vedanāsamudayaṃ   nappajānanti
vedanānirodhaṃ   nappajānanti   vedanānirodhagāminīpaṭipadaṃ   nappajānanti  .
Saññaṃ    nappajānanti    .pe.   saṅkhāre   nappajānanti   saṅkhārasamudayaṃ
nappajānanti     saṅkhāranirodhaṃ    nappajānanti    saṅkhāranirodhagāminīpaṭipadaṃ
nappajānanti    .   viññāṇaṃ   nappajānanti   viññāṇasamudayaṃ   nappajānanti
Viññāṇanirodhaṃ           nappajānanti          viññāṇanirodhagāminīpaṭipadaṃ
nappajānanti   .   namete  soṇa  samaṇā  vā  brāhmaṇā  vā  samaṇesu
vā   samaṇasammatā   brāhmaṇesu   vā   brāhmaṇasammatā   na   ca  pana
te    āyasmanto    sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [102]   Ye  ca  kho  keci  soṇa  samaṇā  vā  brāhmaṇā  vā
rūpaṃ     pajānanti     rūpasamudayaṃ     pajānanti    rūpanirodhaṃ    pajānanti
rūpanirodhagāminīpaṭipadaṃ   pajānanti   .   vedanaṃ   pajānanti   .pe.  saññaṃ
pajānanti   .  saṅkhāre  pajānanti  .  viññāṇaṃ  pajānanti  viññāṇasamudayaṃ
pajānanti      viññāṇanirodhaṃ      pajānanti     viññāṇanirodhagāminīpaṭipadaṃ
pajānanti   .  te  khome  soṇa  samaṇā  vā  brāhmaṇā  vā  samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto       sāmaññatthañca       brāhmaññatthañca       diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 53-63. https://84000.org/tipitaka/read/roman_item.php?book=17&item=87&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=87&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=87&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=87&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=87              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]