ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                  Suttantapiṭake saṃyuttanikāyassa
                       tatiyo bhāgo
                        -------
                      khandhavāravaggo
            namo tassa bhagavato arahato sammāsambuddhassa.
                        Khandhasaṃyuttaṃ
                        -------
               mūlapaṇṇāsake nakulapitavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   bhaggesu   viharati
suṃsumāragire   1-   bhesakaḷāvane  migadāye  .pe.  atha  kho  nakulapitā
gahapati     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  nakulapitā
gahapati    bhagavantaṃ    etadavoca    ahamasmi    bhante   jiṇṇo   vuḍḍho
mahallako    addhagato    vayoanuppatto    āturakāyo   abhikkhaṇātaṅko
aniccadassāvī    kho    panāhaṃ    bhante    bhagavato   manobhāvanīyānañca
bhikkhūnaṃ   ovadatu   maṃ   bhante   bhagavā   anusāsatu   maṃ  bhante  bhagavā
yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     {1.1}    Evametaṃ    gahapati    evametaṃ    gahapati    āturo
hāyaṃ      2-      gahapati      kāyo     aṇḍabhūto     pariyonaddho
@Footnote: 1 Po. Ma. susumāragire .   2 Yu. te.
Yo   hi  gahapati  imaṃ  kāyaṃ  pariharanto  muhuttaṃpi  ārogyaṃ  paṭijāneyya
kimaññatra    bālyā    tasmā   tiha   te   gahapati   evaṃ   sikkhitabbaṃ
āturakāyassa   me   sato   cittaṃ   anāturaṃ   bhavissatīti  evaṃ  hi  te
gahapati sikkhitabbanti.
     [2]   Atha   kho   nakulapitā  gahapati  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sārīputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
nakulapitaraṃ   gahapatiṃ   āyasmā   sārīputto  etadavoca  vippasannāni  1-
kho    te    gahapati   indriyāni   parisuddho   mukhavaṇṇo   pariyodāto
alattha  no  ajja  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti . Kiñhi 2-
no   siyā  bhante  idānāhaṃ  bhante  bhagavatā  dhammiyā  kathāya  amatena
abhisittoti.
     {2.1}   Yathākathaṃ   pana   tvaṃ   gahapati  bhagavatā  dhammiyā  kathāya
amatena   abhisittoti   .   idhāhaṃ   bhante   yena  bhagavā  tenupasaṅkamiṃ
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ  .  ekamantaṃ
nisinno   khohaṃ   bhante   bhagavantaṃ   etadavocaṃ  ahamasmi  bhante  jiṇṇo
vuḍḍho      mahallako     addhagato     vayoanuppatto     āturakāyo
abhikkhaṇātaṅko     aniccadassāvī    kho    panāhaṃ    bhante    bhagavato
manobhāvanīyānañca   bhikkhūnaṃ   ovadatu   maṃ   bhante  bhagavā  anusāsatu  maṃ
bhante   bhagavā   yaṃ   mama   assa  dīgharattaṃ  hitāya  sukhāyāti  .  evaṃ
@Footnote: 1 Po. abhippasannāni .  2 Ma. kathaṃ.
Vutte   maṃ   bhante   bhagavā   etadavoca   evametaṃ  gahapati  evametaṃ
gahapati   āturo   hāyaṃ   1-   gahapati   kāyo  aṇḍabhūto  pariyonaddho
yo   hi  gahapati  imaṃ  kāyaṃ  pariharanto  muhuttaṃpi  ārogyaṃ  paṭijāneyya
kimaññatra    bālyā    tasmā   tiha   te   gahapati   evaṃ   sikkhitabbaṃ
āturakāyassa   me   sato   cittaṃ   anāturaṃ   bhavissatīti  evaṃ  hi  te
gahapati   sikkhitabbanti   .  evaṃ  khvāhaṃ  bhante  bhagavā  dhammiyā  kathāya
amatena abhisittoti.
     [3]  Na  hi  pana  tvaṃ  2-  gahapati paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ
kittāvatā   nu   kho  bhante  āturakāyo  ceva  hoti  āturacitto  ca
kittāvatā  ca  pana  āturakāyopi  kho  hoti  no  ca  āturacittoti .
Dūratopi   kho   mayaṃ   bhante   āgaccheyyāma   āyasmato  sārīputtassa
santike    etassa    bhāsitassa    atthamaññātuṃ    sādhu    vatāyasmantaṃ
yeva   sārīputtaṃ   paṭibhātu   etassa   bhāsitassa   atthoti   .  tenahi
gahapati   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhanteti
kho    nakulapitā    gahapati   āyasmato   sārīputtassa   paccassosi  .
Āyasmā sārīputto etadavoca
     [4]  Kathañca  gahapati  āturakāyo  ceva  hoti  āturacitto  ca .
Idha   gahapati   assutavā   puthujjano   ariyānaṃ   adassāvī   ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido     sappurisadhamme    avinīto    rūpaṃ    attato    samanupassati
@Footnote: 1 Yu. āturoyaṃ .   2 Ma. Yu. taṃ.
Rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ
ahaṃ    rūpaṃ    mama    rūpanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
rūpaṃ    mama   rūpanti   pariyuṭṭhaṭṭhāyino   taṃ   rūpaṃ   vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   uppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {4.1}  Vedanaṃ  attato  samanupassati vedanāvantaṃ vā attānaṃ attani
vā  vedanaṃ  vedanāya  vā attānaṃ ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyī
hoti  .  tassa  ahaṃ  vedanā  mama  vedanāti pariyuṭṭhaṭṭhāyino sā vedanā
vipariṇamati    aññathā    hoti    tassa   vedanā    vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.2}   Saññaṃ   attato   samanupassati   saññāvantaṃ  vā  attānaṃ
attani   vā   saññaṃ   saññāya  vā  attānaṃ  ahaṃ  saññā  mama  saññāti
pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā  mama  saññāti pariyuṭṭhaṭṭhāyino
sā   saññā   vipariṇamati  aññathā  hoti  tassa  saññāvipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.3}    Saṅkhāre    attato   samanupassati   saṅkhāravantaṃ   vā
attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  ahaṃ  saṅkhārā
mama    saṅkhārāti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ   saṅkhārā
mama       saṅkhārāti       pariyuṭṭhaṭṭhāyino       te      saṅkhārā
@Footnote: 1 tassa rūpassa vipariṇāmaññathābhāvāti pāṭhena bhavitabbaṃ. catūsupi vedanādīsu eseva
@pāṭho.
Vipariṇamanti    aññathā   hoti   tassa   saṅkhārānaṃ   vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.4}    Viññāṇaṃ    attato    samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   ahaṃ
viññāṇaṃ    mama    viññāṇanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
viññāṇaṃ   mama   viññāṇanti   pariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati
aññathā     hoti     tassa    viññāṇavipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā  .  evaṃ  kho  gahapati  āturakāyo ceva
hoti āturacitto ca.
     [5]  Kathañca  gahapati  āturakāyopi  kho  hoti no ca āturacitto.
Idha  gahapati  sutavā  ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  ahaṃ
rūpaṃ   mama   rūpanti   na   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ  rūpaṃ
mama    rūpanti    apariyuṭṭhaṭṭhāyino    taṃ    rūpaṃ    vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {5.1}    Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
@Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.
Attānaṃ   ahaṃ   vedanā   mama   vedanāti   na  pariyuṭṭhaṭṭhāyī  hoti .
Tassa   ahaṃ   vedanā   mama   vedanāti  apariyuṭṭhaṭṭhāyino  sā  vedanā
vipariṇamati     aññathā     hoti     tassa    vedanāvipariṇāmaññathābhāvā
nuppajjanti sokaparidevadukkhadomanassupāyāsā.
     {5.2}   Na   saññaṃ   attato   samanupassati   na  saññāvantaṃ  vā
attānaṃ   na  attani  vā  saññaṃ  na  saññāya  vā  attānaṃ  ahaṃ  saññā
mama  saññāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā mama saññāti
apariyuṭṭhaṭṭhāyino    sā    saññā   vipariṇamati   aññathā   hoti   tassa
saññāvipariṇāmaññathābhāvā         nuppajjanti         sokaparidevadukkha-
domanassupāyāsā.
     {5.3}  Na  saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ
na  attani  vā  saṅkhāre  na  saṅkhāresu  vā attānaṃ ahaṃ  saṅkhārā mama
saṅkhārāti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa ahaṃ saṅkhārā mama saṅkhārāti
apariyuṭṭhaṭṭhāyino   te   saṅkhārā   vipariṇamanti   aññathā  honti  tassa
saṅkhārānaṃ    vipariṇāmaññathābhāvā   1-   nuppajjanti   sokaparidevadukkha-
domanassupāyāsā.
     {5.4}   Na   viññāṇaṃ  attato  samanupassati  na  viññāṇavantaṃ  vā
attānaṃ   na   attani   vā  viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ  ahaṃ
viññāṇaṃ  mama  viññāṇanti  na  pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ viññāṇaṃ
mama   viññāṇanti   apariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati  aññathā
@Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.
Hoti    tassa    viññāṇavipariṇāmaññathābhāvā   nuppajjanti   sokaparideva-
dukkhadomanassupāyāsā    .    evaṃ    kho    gahapati    āturakāyopi
kho hoti no ca āturacittoti.
    Idamavoca    āyasmā   sārīputto   attamano   nakulapitā   gahapati
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
     [6]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu   viharati
devadahaṃ nāma sakyānaṃ nigamo.
    Atha  kho  sambahulā  pacchābhūmagāmikā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  icchāma
mayaṃ   bhante   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade  nivāsaṃ
kappetunti   .  apalokito  pana  vo  bhikkhave  sārīputtoti  .  na  kho
no   bhante   apalokito   āyasmā   sārīputtoti  apaloketha  bhikkhave
sārīputtaṃ    .   sārīputto   bhikkhave   paṇḍito   bhikkhūnaṃ   anuggāhako
sabrahmacārīnanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [7]   Tena   kho   pana   samayena  āyasmā  sārīputto  bhagavato
avidūre   aññatarasmiṃ   elagalāgumbe  nisinno  hoti  .  atha  kho  te
bhikkhū   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   yenāyasmā  sārīputto  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
Kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho   te   bhikkhū   āyasmantaṃ   sārīputtaṃ   etadavocuṃ   icchāma   mayaṃ
āvuso    sārīputta   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade
nivāsaṃ kappetunti 1-. Apalokito no satthāti.
     {7.1}   Santi  hāvuso  nānāverajjagataṃ  bhikkhuṃ  pañhaṃ  pucchitāro
khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi    samaṇapaṇḍitāpi
paṇḍitā   hāvuso   manussā   vīmaṃsakā   kiṃvādāyasmantānaṃ   2-  satthā
kimakkhāyīti   .   kacci   vo   āyasmantānaṃ  dhammā  sussutā  suggahitā
sumanasikatā    sūpadhāritā   suppaṭividdhā   paññāya   yathā   byākaramānā
āyasmanto  vuttavādino  ceva  bhagavato  assatha  na  ca  bhagavantaṃ abhūtena
abbhācikkheyyātha  dhammassa  cānudhammaṃ  byākareyyātha na ca koci sahadhammiko
vādānupāto  3-  gārayhaṃ  ṭhānaṃ  āgaccheyyāti  .  dūratopi  kho  mayaṃ
āvuso   āgaccheyyāma   āyasmato   sārīputtassa   santike   etassa
bhāsitassa     atthamaññātuṃ    sādhu    vatāyasmantaṃ    yeva    sārīputtaṃ
paṭibhātu etassa bhāsitassa atthoti.
     [8]   Tenahāvuso   suṇātha   sādhukaṃ   manasikarotha  bhāsissāmīti .
Evamāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa  paccassosuṃ .
Āyasmā    sārīputto   etadavoca   santi   hāvuso   nānāverajjagataṃ
bhikkhuṃ     pañhaṃ     pucchitāro     khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi      samaṇapaṇḍitāpi     paṇḍitā     hāvuso     manussā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi .  2 Ma. kiṃvādi panāyasmantānaṃ .  3 Po. Ma. Yu.
@vādānuvādo.
Vīmaṃsakā    kiṃvādāyasmantānaṃ   satthā   kimakkhāyīti   .   evaṃ   puṭṭhā
tumhe   āvuso   evaṃ   byākareyyātha   chandarāgavinayakkhāyī  kho  no
āvuso satthāti.
     {8.1}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi       paṇḍitā       hāvuso      manussā      vīmaṃsakā
kismiṃ   panāyasmantānaṃ   chandarāgavinayakkhāyī   satthāti   .  evaṃ  puṭṭhā
tumhe    āvuso    evaṃ    byākareyyātha    rūpe    kho   āvuso
chandarāgavinayakkhāyī    satthā    .    vedanāya    .    saññāya   .
Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.
     {8.2}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ādīnavaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso avītarāgassa 1-
avītachandassa   avītapemassa   avītapipāsassa   avītapariḷāhassa   avītataṇhassa
tassa    rūpassa    vipariṇāmaññathābhāvā    uppajjanti   sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu avītarāgassa
.pe.     avītataṇhassa     tesaṃ     saṅkhārānaṃ    vipariṇāmaññathābhāvā
@Footnote: 1 Po. Ma. Yu. avigatarāgassātyādi pāṭho dissati. sabbattha īdisameva.
Uppajjanti      sokaparidevadukkhadomanassupāyāsā      .      viññāṇe
avītarāgassa   avītachandassa   avītapemassa   avītapipāpassa   avītapariḷāhassa
avītataṇhassa        tassa        viññāṇassa       vipariṇāmaññathābhāvā
uppajjanti     sokaparidevadukkhadomanassupāyāsā     .     idaṃ     kho
no  āvuso  ādīnavaṃ  disvā  rūpe  chandarāgavinayakkhāyī  satthā  1- .
Vedanāya   .  saññāya  .  saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī
satthāti.
     {8.3}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso vītarāgassa
vītachandassa   vītapemassa   vītapipāsassa   vītapariḷāhassa   vītataṇhassa  tassa
rūpassa       vipariṇāmaññathābhāvā      nuppajjanti     sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu  vītarāgassa
vītachandassa     vītapemassa    vītapipāsassa    vītapariḷāhassa    vītataṇhassa
tesaṃ        saṅkhārānaṃ        vipariṇāmaññathābhāvā        nuppajjanti
sokaparidevadukkhadomanassupāyāsā      .      viññāṇe      vītarāgassa
vītachandassa        vītapemassa        vītapipāsassa        vītapariḷāhassa
vītataṇhassa        tassa        viññāṇassa        vipariṇāmaññathābhāvā
@Footnote: 1 Po. Yu. satthāti.
Nuppajjanti   sokaparidevadukkhadomanassupāyāsā  .  idaṃ  kho  no  āvuso
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāyaṃ .
Saññāya. Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.
     [9]  Akusale  cāvuso  dhamme  upasampajja  viharato diṭṭhe 1- ceva
dhamme   sukho   vihāro   abhavissa   avighāto   anupāyāso  apariḷāho
kāyassa   ca   bhedā   paraṃ   maraṇā  sugati  pāṭikaṅkhā  na  yidaṃ  bhagavā
akusalānaṃ   dhammānaṃ   pahānaṃ   vaṇṇeyya   .   yasmā  ca  kho  āvuso
akusale   dhamme   upasampajja   viharato   diṭṭhe   ceva  dhamme  dukkho
vihāro    savighāto   saupāyāso   sapariḷāho   kāyassa   ca   bhedā
paraṃ   maraṇā   duggati   pāṭikaṅkhā   tasmā   bhagavā  akusalānaṃ  dhammānaṃ
pahānaṃ vaṇṇeti.
     [10]   Kusale  cāvuso  dhamme  upasampajja  viharato  diṭṭhe  ceva
dhamme   dukkho   vihāro   abhavissa   savighāto  saupāyāso  sapariḷāho
kāyassa   ca   bhedā   paraṃ  maraṇā  duggati  pāṭikaṅkhā  na  yidaṃ  bhagavā
kusalānaṃ  dhammānaṃ  upasampadaṃ  vaṇṇeyya  .  yasmā  ca  kho āvuso kusale
dhamme  upasampajja  viharato  diṭṭhe  ceva  dhamme  sukho vihāro avighāto
anupāyāso   apariḷāho   kāyassa   ca   bhedā   paraṃ   maraṇā   sugati
pāṭikaṅkhā tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti.
    Idamavoca  āyasmā  sārīputto  .  attamanā  te  bhikkhū āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
@Footnote: 1 Po. Yu. diṭṭheva.
     [11]   Evamme   sutaṃ  ekaṃ  samayaṃ  āyasmā  mahākaccāno  1-
avantīsu  viharati kuraraghare 2- papāte 3- pabbate. Atha kho haliddikāni 4-
gahapati     yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   haliddikāni   gahapati  āyasmantaṃ  mahākaccānaṃ  etadavoca
vuttamidaṃ bhante bhagavā aṭṭhakavaggiye māgaṇḍiyapañhe
               okaṃ pahāya aniketasārī
               gāme akubbaṃ muni santhavāni
               kāmehi ritto apurakkharāno
               kathaṃ na viggayha janena kayirāti.
    Imassa   nu   kho   bhante   bhagavā   saṅkhittena   bhāsitassa   kathaṃ
vitthārena attho daṭṭhabboti.
     [12]     Rūpadhātu     kho     gahapati     viññāṇassa     oko
rūpadhāturāgavinibandhañca   pana  viññāṇaṃ  okasārīti  vuccati  .  vedanādhātu
kho     gahapati     viññāṇassa     oko     vedanādhāturāgavinibandhañca
pana    viññāṇaṃ    okasārīti   vuccati   .   saññādhātu   kho   gahapati
viññāṇassa     oko     saññādhāturāgavinibandhañca     pana     viññāṇaṃ
okasārīti   vuccati   .   saṅkhāradhātu   kho  gahapati  viññāṇassa  oko
saṅkhāradhāturāgavinibandhañca    pana    viññāṇaṃ    okasārīti   vuccati  .
@Footnote: 1 Po. mahākaccāyano .  2 Po. kuppaghare .  3 Po. Ma. pavatte .  4 Sī. Ma.
@hāliddikāni.
Evaṃ kho gahapati okasārī hoti.
     [13]  Kathañca  gahapati  anokasārī  hoti  .  rūpadhātuyā  kho gahapati
yo   chando   yo  rāgo  yā  nandi  yā  taṇhā  ye  upāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā   te  tathāgatassa  pahīnā  ucchinnamūlā
tālāvatthukatā   1-   anabhāvaṅkatā  2-  āyatiṃ  anuppādadhammā  tasmā
tathāgato   anokasārīti   vuccati   .   vedanādhātuyā   kho  gahapati .
Saññādhātuyā    kho   gahapati   .   saṅkhāradhātuyā   kho   gahapati  .
Viññāṇadhātuyā   kho   gahapati  yo  chando  yo  rāgo  yā  nandi  yā
taṇhā   ye   upāyupādānā   cetaso   adhiṭṭhānābhinivesānusayā   te
tathāgatassa     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṅkatā
āyatiṃ   anuppādadhammā   tasmā   tathāgato   anokasārīti   vuccati  .
Evaṃ kho gahapati anokasārī hoti.
     [14]   Kathañca   gahapati   niketasārī   hoti   .  rūpanimittaniketa-
visāravinibandhā   kho   gahapati   niketasārīti   vuccati   .   saddanimitta
.pe.    gandhanimitta   ...   rasanimitta   ...   phoṭṭhabbanimitta   ...
Dhammanimittaniketavisāravinibandhā       kho       gahapati      niketasārīti
vuccati. Evaṃ kho gahapati niketasārī hoti.
     [15]   Kathañca   gahapati   aniketasārī   hoti  .  rūpanimittaniketa-
visāravinibandhā       kho       gahapati       tathāgatassa      pahīnā
ucchinnamūlā        tālāvatthukatā        anabhāvaṅkatā        āyatiṃ
anuppādadhammā         tasmā         tathāgato        aniketasārīti
@Footnote: 1 Po. vatthugatā .   2 Yu. anabhāvakatā.
Vuccati   .   saddanimitta   .pe.   gandhanimitta   ...   rasanimitta  ...
Phoṭṭhabbanimitta       ...      dhammanimittaniketavisāravinibandhā      kho
gahapati      tathāgatassa      pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅkatā      āyatiṃ      anuppādadhammā     tasmā     tathāgato
aniketasārīti vuccati. Evaṃ kho gahapati aniketasārī hoti.
     [16]   Kathañca  gahapati  gāme  santhavajāto  hoti  .  idha  gahapati
ekacco   gihīhi   saṃsaṭṭho   viharati   sahanandī  sahasokī  sukhitesu  sukhito
dukkhitesu   dukkhito   uppannesu   kiccakaraṇīyesu   attanā   tesu  yogaṃ
āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti.



             The Pali Tipitaka in Roman Character Volume 17 page 1-14. https://84000.org/tipitaka/read/roman_item.php?book=17&item=1&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=1&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=1&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=1&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=1              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]