ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page53.

Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo [87] Sāvatthiyaṃ . tatra kho . attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . Attadīpānaṃ bhikkhave viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yonisova 1- upaparikkhitabbo kiṃjātikā sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti. {87.1} Kiṃjātikā ca bhikkhave sokaparidevadukkhadomanassupāyāsā kiṃpahotikā . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ tassa taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ tassa sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā . saññaṃ . saṅkhāre attato samanupassati .pe. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ tassa taṃ viññāṇaṃ vipariṇamati aññathā @Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.

--------------------------------------------------------------------------------------------- page54.

Hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. [88] Rūpassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati. Vedanāya tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . saññāya . saṅkhārānaṃ tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . viññāṇassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page55.

Sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti. [89] Sāvatthiyaṃ . tatra kho . sakkāyasamudayagāminiñca vo bhikkhave paṭipadaṃ desessāmi sakkāyanirodhagāminiñca paṭipadaṃ taṃ suṇātha . katamā ca bhikkhave sakkāyasamudayagāminī paṭipadā . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato .pe. saññaṃ . saṅkhāre . viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . ayaṃ vuccati bhikkhave [1]- sakkāyasamudayagāminī paṭipadāti. Iti hidaṃ bhikkhave vuccati dukkhasamudayagāminī samanupassanāti ayamevettha attho. [90] Katamā ca bhikkhave sakkāyanirodhagāminī paṭipadā . idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na @Footnote: 1 Ma. Yu. sakkāyasamudayagāminī paṭipadā.

--------------------------------------------------------------------------------------------- page56.

Vedanaṃ attato . na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . ayaṃ vuccati bhikkhave sakkāyanirodhagāminī paṭipadāti . iti hidaṃ bhikkhave vuccati dukkhanirodhagāminī samanupassanāti ayamevettha atthoti. [91] Sāvatthiyaṃ . tatra kho . rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi . vedanā aniccā . saññā . saṅkhārā . Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. [92] Rūpadhātuyā ce bhikkhave bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi . vedanādhātuyā ce . saññādhātuyā ce . saṅkhāradhātuyā ce . viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi . vimuttattā ṭhitaṃ ṭhitattā santusitaṃ santusitattā na paritassati aparitassaṃ paccattaññeva parinibbāyati . khīṇā jāti vusitaṃ brahmacariyaṃ

--------------------------------------------------------------------------------------------- page57.

Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [93] Sāvatthiyaṃ . tatra kho . rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Vedanā aniccā . saññā aniccā . saṅkhārā aniccā . Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. {93.1} Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti aparantānudiṭṭhīnaṃ asati thāmasā parāmāso na hoti . thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu viññāṇasmiṃ cittaṃ virajjati vimuccati anupādāya āsavehi . vimuttattā ṭhitaṃ ṭhitattā santusitaṃ santusitattā na paritassati aparitassaṃ paccattaññeva parinibbāyati . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [94] Sāvatthiyaṃ . tatra kho . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti sabbe te pañcupādānakkhandhe samanupassanti etesaṃ vā aññataraṃ . Katame pañca . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī .pe. sappurisadhamme avinīto rūpaṃ attato samanupassati

--------------------------------------------------------------------------------------------- page58.

Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ. Saññaṃ . saṅkhāre . viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. {94.1} Iti ayañceva samanupassanā 1- asmīti cassa adhigataṃ hoti . asmīti kho pana bhikkhave adhigate atha pañcannaṃ indriyānaṃ avakkanti hoti cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa . atthi bhikkhave mano atthi dhammā atthi avijjādhātu . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa asmītipissa hoti ayamahamasmītipissa hoti bhavissantipissa hoti na bhavissantipissa hoti rūpī bhavissantipissa hoti arūpī bhavissantipissa hoti saññī bhavissantipissa hoti asaññī bhavissantipissa hoti nevasaññināsaññī bhavissantipissa hoti. {94.2} Tiṭṭhanti kho pana bhikkhave tattheva pañcindriyāni athettha sutavato ariyasāvakassa avijjā pahīyati vijjā uppajjati tassa avijjāvirāgā vijjuppādā asmītipissa na hoti ayamahamasmītipissa na hoti bhavissantipissa na hoti na bhavissantipissa na hoti rūpī bhavissantipissa na hoti arūpī bhavissantipissa na hoti saññī bhavissantipissa na hoti asaññī bhavissantipissa na hoti nevasaññināsaññī bhavissantipissa na hotīti. [95] Sāvatthiyaṃ . tatra kho . pañca ca bhikkhave khandhe @Footnote: 1 Po. samanupassanāti. Ma. samanupassati.

--------------------------------------------------------------------------------------------- page59.

Desessāmi pañcupādānakkhandhe ca taṃ suṇātha . katame ca bhikkhave pañcakkhandhā . yaṅkiñci bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā. Ayaṃ vuccati rūpakkhandho. Yā kāci vedanā. Yā kāci saññā . ye keci saṅkhārā atītānāgatapaccuppannā paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā. Ayaṃ vuccati saṅkhārakkhandho. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā. Ayaṃ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave pañcakkhandhā. [96] Katame ca bhikkhave pañcupādānakkhandhā. Yaṅkiñci bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sāsavaṃ upādāniyaṃ. Ayaṃ vuccati rūpūpādānakkhandho . Yā kāci vedanā .pe. Yā dūre santike vā sāsavā upādāniyā . ayaṃ vuccati vedanūpādānakkhandho. Yā kāci saññā .pe. Yā dūre santike vā sāsavā upādāniyā. Ayaṃ vuccati saññūpādānak- khandho . ye keci saṅkhārā .pe. Sāsavā upādāniyā. Ayaṃ vuccati saṅkhārūpādānakkhandho . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ

--------------------------------------------------------------------------------------------- page60.

.pe. Yaṃ dūre santike vā sāsavaṃ upādāniyaṃ . ayaṃ vuccati viññāṇūpādānakkhandho . ime vuccanti bhikkhave pañcupādānakkhandhāti. [97] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā .pe. ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca ye hi keci soṇa samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti sadisohamasmīti vā samanupassanti hīnohamasmīti vā samanupassanti kimaññatra 1- yathābhūtassa adassanā . Aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyohamasmīti vā samanupassanti sadisohamasmīti vā samanupassanti hīnohamasmīti vā samanupassanti kimaññatra yathābhūtassa adassanā . aniccāya saññāya . aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi seyyohamasmīti vā samanupassanti sadisohamasmīti vā samanupassanti hīnohamasmīti vā samanupassanti kimaññatra yathābhūtassa adassanā . Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti sadisohamasmīti vā samanupassanti hīnohamasmīti vā samanupassanti kimaññatra yathābhūtassa adassanā. [98] Ye ca kho keci soṇa samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmītipi na @Footnote: 1 Yu. kimaññattha. sabbattha idīsameva.

--------------------------------------------------------------------------------------------- page61.

Samanupassanti sadisohamasmītipi na samanupassanti hīnohamasmītipi na samanupassanti kimaññatra yathābhūtassa dassanā . aniccāya vedanāya . aniccāya saññāya . aniccehi saṅkhārehi . Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyohamasmītipi na samanupassanti sadisohamasmītipi na samanupassanti hīnohamasmītipi na samanupassanti kimaññatra yathābhūtassa dassanā. [99] Taṃ kiṃ maññasi soṇa rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . vedanā niccā vā aniccā vāti . aniccā bhante . Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [100] Tasmā tiha soṇa yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Yā kāci vedanā . yā kāci saññā . ye keci saṅkhārā .

--------------------------------------------------------------------------------------------- page62.

Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ soṇa sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [101] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca ye hi keci soṇa samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti rūpasamudayaṃ nappajānanti rūpanirodhaṃ nappajānanti rūpanirodhagāminīpaṭipadaṃ nappajānanti . vedanaṃ nappajānanti vedanāsamudayaṃ nappajānanti vedanānirodhaṃ nappajānanti vedanānirodhagāminīpaṭipadaṃ nappajānanti . Saññaṃ nappajānanti .pe. saṅkhāre nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminīpaṭipadaṃ nappajānanti . viññāṇaṃ nappajānanti viññāṇasamudayaṃ nappajānanti

--------------------------------------------------------------------------------------------- page63.

Viññāṇanirodhaṃ nappajānanti viññāṇanirodhagāminīpaṭipadaṃ nappajānanti . namete soṇa samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [102] Ye ca kho keci soṇa samaṇā vā brāhmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti rūpanirodhaṃ pajānanti rūpanirodhagāminīpaṭipadaṃ pajānanti . vedanaṃ pajānanti .pe. saññaṃ pajānanti . saṅkhāre pajānanti . viññāṇaṃ pajānanti viññāṇasamudayaṃ pajānanti viññāṇanirodhaṃ pajānanti viññāṇanirodhagāminīpaṭipadaṃ pajānanti . te khome soṇa samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


             The Pali Tipitaka in Roman Character Volume 17 page 53-63. https://84000.org/tipitaka/read/roman_item.php?book=17&item=87&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=87&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=87&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=87&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=87              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]