ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [103]   Sāvatthiyaṃ  .  tatra  kho  .pe.  etadavoca  aniccaññeva
bhikkhave   bhikkhu   rūpaṃ   aniccanti   passati   sāssa   hoti   sammādiṭṭhi
sammā    passaṃ    nibbindati   .   nandikkhayā   rāgakkhayo   rāgakkhayā
nandikkhayo    nandirāgakkhayā   cittaṃ   vimuttaṃ   suvimuttanti   vuccati  .
Aniccaññeva   bhikkhave   bhikkhu   vedanaṃ   aniccāti  passati  sāssa  hoti
sammādiṭṭhi    sammā    passaṃ   nibbindati   .   nandikkhayā   rāgakkhayo
Rāgakkhayā    nandikkhayo    nandirāgakkhayā   cittaṃ   vimuttaṃ   suvimuttanti
vuccati   .   aniccaññeva   bhikkhave   bhikkhu   saññaṃ   aniccāti   passati
.pe.   anicce   yeva   bhikkhave   bhikkhu   saṅkhāre  aniccāti  passati
sāssa   hoti   sammādiṭṭhi   sammā   passaṃ   nibbindati   .  nandikkhayā
rāgakkhayo    rāgakkhayā    nandikkhayo   nandirāgakkhayā   cittaṃ   vimuttaṃ
suvimuttanti    vuccati    .    aniccaññeva    bhikkhave   bhikkhu   viññāṇaṃ
aniccanti    passati    sāssa    hoti    sammādiṭṭhi    sammā    passaṃ
nibbindati      nandikkhayā     rāgakkhayo     rāgakkhayā     nandikkhayo
nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatīti.
     [104]  Sāvatthiyaṃ  .  tatra  kho  .pe.  etadavoca  rūpaṃ  bhikkhave
yoniso    manasikarotha   rūpāniccatañca   yathābhūtaṃ   samanupassatha   .   rūpaṃ
bhikkhave    bhikkhu    yoniso    manasikaronto    rūpāniccatañca   yathābhūtaṃ
samanupassanto   rūpasmiṃ   nibbindati   nandikkhayā   rāgakkhayo   rāgakkhayā
nandikkhayo    nandirāgakkhayā   cittaṃ   vimuttaṃ   suvimuttanti   vuccati  .
Vedanaṃ    bhikkhave    yoniso    manasikarotha   vedanāniccatañca   yathābhūtaṃ
samanupassatha    .    vedanaṃ    bhikkhave   bhikkhu   yoniso   manasikaronto
vedanāniccatañca     yathābhūtaṃ     samanupassanto    vedanāya    nibbindati
nandikkhayā   rāgakkhayo   rāgakkhayā   nandikkhayo   nandirāgakkhayā  cittaṃ
vimuttaṃ  suvimuttanti  vuccati  .  saññaṃ  bhikkhave. Saṅkhāre bhikkhave yoniso
manasikarotha    saṅkhārāniccatañca    yathābhūtaṃ   samanupassatha   .   saṅkhāre
Bhikkhave    bhikkhu   yoniso   manasikaronto   saṅkhārāniccatañca   yathābhūtaṃ
samanupassanto    saṅkhāresu    nibbindati    .   nandikkhayā   rāgakkhayo
rāgakkhayā    nandikkhayo    nandirāgakkhayā   cittaṃ   vimuttaṃ   suvimuttanti
vuccati   .   viññāṇaṃ   bhikkhave   yoniso  manasikarotha  viññāṇāniccatañca
yathābhūtaṃ   samanupassatha  .  viññāṇaṃ  bhikkhave  bhikkhu  yoniso  manasikaronto
viññāṇāniccatañca        yathābhūtaṃ       samanupassanto       viññāṇasmiṃ
nibbindati    .    nandikkhayā    rāgakkhayo    rāgakkhayā    nandikkhayo
nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatīti.
                  Attadīpavaggo pañcamo.
                      Tassuddānaṃ
         attadīpā paṭipadā            dve ca honti aniccatā
         samanupassanā khandhā         dve soṇā dve nandikkhayena cāti.
                   Mūlapaṇṇāsakaṃ samattaṃ.
               Tassa mūlapaṇṇāsakavaggassuddānaṃ
         nakulapitā anicco ca         bhārena natumhākena ca
         attadīpena paṇṇāso      paṭhamo tena vuccatīti.
                   -------------
          Khandhasaṃyuttassa majjhimapaṇṇāsake upāyavaggo paṭhamo
     [105]  Sāvatthiyaṃ  .  tatra  kho  .pe. Etadavoca upāyo bhikkhave
avimutto   anupāyo   vimutto   .   rūpūpāyaṃ   vā   bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ      tiṭṭheyya     rūpārammaṇaṃ     rūpappatiṭṭhaṃ     nandūpasevanaṃ
vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjeyya  .pe.  saṅkhārūpāyaṃ  vā  bhikkhave
viññāṇaṃ     tiṭṭhamānaṃ     tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ
nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
     {105.1}  Yo  bhikkhave  evaṃ  vadeyya  ahaṃ aññatra rūpā aññatra
vedanāya    aññatra    saññāya    aññatra    saṅkhārehi   viññāṇassa
āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā upapattiṃ vā vuḍḍhiṃ vā virūḷhiṃ vā vepullaṃ
vā   paññapessāmīti   netaṃ  ṭhānaṃ  vijjati  .  rūpadhātuyā  ce  bhikkhave
bhikkhuno   .   vedanādhātuyā   ce  bhikkhave  bhikkhuno  .  saññādhātuyā
ce   bhikkhave   bhikkhuno   .  saṅkhāradhātuyā  ce  bhikkhave  bhikkhuno .
Viññāṇadhātuyā   ce   bhikkhave   bhikkhuno  rāgo  pahīno  hoti  rāgassa
pahānā     vocchijjatārammaṇaṃ     patiṭṭhā    viññāṇassa    na    hoti
tadappatiṭṭhitaṃ    viññāṇaṃ    avirūḷhaṃ    anabhisaṅkhacca   vimuttaṃ   vimuttattā
ṭhitaṃ    ṭhitattā    santusitaṃ    santusitattā    na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    .    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [106]  Sāvatthiyaṃ  .  tatra  kho . Pañcimāni bhikkhave bījajātāni.
Katamāni   pañca   .   mūlabījaṃ   khandhabījaṃ   phalabījaṃ   aggabījaṃ  bījabījaññeva
pañcamaṃ   .   imāni   cassu   bhikkhave   pañca   bījajātāni   akkhaṇḍāni
apūtikāni   avātātapappahatāni   1-   sārādāni   sukhasayitāni  paṭhavī  ca
nāssa   āpo   ca  nāssa  .  api  numāni  bhikkhave  pañca  bījajātāni
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyyunti  .  no  hetaṃ  bhante  .  imāni
cassu   bhikkhave   pañca   bījajātāni  akkhaṇḍāni  2-  .pe.  sukhasayitāni
paṭhavī   ca   assa   āpo   ca   assa  .  api  numāni  bhikkhave  pañca
bījajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti. Evaṃ bhante.
     [107]  Seyyathāpi  bhikkhave  paṭhavīdhātu  evaṃ catasso viññāṇaṭṭhitiyo
daṭṭhabbā    .   seyyathāpi   bhikkhave   āpodhātu   evaṃ   nandirāgo
daṭṭhabbo   .   seyyathāpi   bhikkhave   pañca  bījajātāni  evaṃ  viññāṇaṃ
sāhāraṃ   daṭṭhabbaṃ   .   rūpūpāyaṃ   3-4-   bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya    rūpārammaṇaṃ    rūpappatiṭṭhaṃ   nandūpasevanaṃ   vuḍḍhiṃ
virūḷhiṃ   vepullaṃ   āpajjeyya   .   vedanūpāyaṃ  vā  bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya   .pe.   nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ
āpajjeyya   .   saññūpāyaṃ   vā   .pe.   saṅkhārūpāyaṃ  vā  bhikkhave
viññāṇaṃ     tiṭṭhamānaṃ     tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ
nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjeyya   .  yo  bhikkhave
evaṃ   vadeyya   ahaṃ   aññatra   rūpā   aññatra   vedanāya   aññatra
@Footnote: 1 Yu. avātātapahatāni .  2 Yu. khaṇḍāni .  3 Ma. rupupayaṃ .  4 Ma. vāsaddo
@natthi.
Saññāya   aññatra   saṅkhārehi   viññāṇassa   āgatiṃ   vā   gatiṃ   vā
cutiṃ   vā   upapattiṃ   vā   vuḍḍhiṃ   vā   virūḷhiṃ   vā   vepullaṃ  vā
paññapessāmīti netaṃ ṭhānaṃ vijjati.
     {107.1}  Rūpadhātuyā  ce  bhikkhave  bhikkhuno  rāgo  pahīno hoti
rāgassa   pahānā   vocchijjatārammaṇaṃ  patiṭṭhā  viññāṇassa  na  hoti .
Vedanādhātuyā   ce  .  saññādhātuyā  ce  .  saṅkhāradhātuyā  ce .
Viññāṇadhātuyā   ce   bhikkhave   bhikkhuno  rāgo  pahīno  hoti  rāgassa
pahānā    vocchijjatārammaṇaṃ    patiṭṭhā    viññāṇassa   na   hoti  .
Tadappatiṭṭhitaṃ     viññāṇaṃ     avirūḷhaṃ     anabhisaṅkhacca    1-    vimuttaṃ
vimuttattā    ṭhitaṃ    ṭhitattā    santusitaṃ   santusitattā   na   paritassati
aparitassaṃ    paccattaññeva    parinibbāyati    .   khīṇā   jāti   .pe.
Nāparaṃ itthattāyāti pajānātīti.
     [108]  Sāvatthī  .  tatra  kho  .  bhagavā  udānaṃ  udānesi  no
cassaṃ  2-  no  ca  me  siyā  na  bhavissati  3-  na  me bhavissatīti evaṃ
vimuccamāno 4- bhikkhu chindeyya orambhāgiyāni saññojanānīti.
     [109]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ   etadavoca
yathākathaṃ  pana  bhante  no  cassaṃ  no  ca  me  siyā  na  bhavissati na me
bhavissatīti   evaṃ   vimuccamāno   5-   bhikkhu   chindeyya  orambhāgiyāni
saññojanānīti   .   idha   bhikkhu  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ
@Footnote: 1 Yu. anabhisaṅkhārañca .  2 Yu. cassa .  3 Ma. nābhavissa .  4 Ma. adhimuccamāno.
@5 Yu. adhimuccamāno.
Vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  .  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
     {109.1}  So  aniccaṃ  rūpaṃ  aniccaṃ  rūpanti  yathābhūtaṃ  nappajānāti
aniccaṃ   vedanaṃ   aniccā  vedanāti  yathābhūtaṃ  nappajānāti  aniccaṃ  saññaṃ
aniccā   saññāti   yathābhūtaṃ   nappajānāti   anicce  saṅkhāre  aniccā
saṅkhārāti   yathābhūtaṃ   nappajānāti   aniccaṃ  viññāṇaṃ  aniccaṃ  viññāṇanti
yathābhūtaṃ nappajānāti.
     {109.2}   Dukkhaṃ   rūpaṃ   dukkhaṃ   rūpanti   yathābhūtaṃ   nappajānāti
dukkhaṃ   vedanaṃ  .  dukkhaṃ  saññaṃ  .  dukkhe  saṅkhāre  .  dukkhaṃ  viññāṇaṃ
dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.3}   Anattaṃ   rūpaṃ   anattaṃ   rūpanti  yathābhūtaṃ  nappajānāti
anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ  .  anatte  saṅkhāre  .  anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {109.4}  Saṅkhataṃ  rūpaṃ  saṅkhataṃ  rūpanti  yathābhūtaṃ nappajānāti saṅkhataṃ
vedanaṃ  .  saṅkhataṃ  saññaṃ  .  saṅkhate  saṅkhāre . Saṅkhataṃ viññāṇaṃ saṅkhataṃ
viññāṇanti   yathābhūtaṃ   nappajānāti   .   rūpaṃpi  1-  bhavissatīti  yathābhūtaṃ
nappajānāti   vedanāpi   bhavissati   .  saññāpi  bhavissati  .  saṅkhārāpi
bhavissanti. Viññāṇampi bhavissatīti yathābhūtaṃ nappajānāti.
     [110]  Sutavā  ca  kho  bhikkhu  2-  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
@Footnote: 1 Ma. Yu. rūpaṃ vibhavissatīti .    2 Yu. bhikkhave.
Sappurisadhammassa   kovido   sappurisadhamme   suvinīto   na   rūpaṃ   attato
samanupassati   .pe.   na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre  .  na
viññāṇaṃ    attato    samanupassati    .    so   aniccaṃ   rūpaṃ   aniccaṃ
rūpanti   yathābhūtaṃ   pajānāti   aniccaṃ   vedanaṃ   .   aniccaṃ   saññaṃ .
Anicce    saṅkhāre    .    aniccaṃ    viññāṇaṃ    aniccaṃ   viññāṇanti
yathābhūtaṃ   pajānāti   .   dukkhaṃ  rūpaṃ  .pe.  dukkhaṃ  viññāṇaṃ  .  anattaṃ
rūpaṃ    .pe.   anattaṃ   viññāṇaṃ   .   saṅkhataṃ   rūpaṃ   .pe.   saṅkhataṃ
viññāṇaṃ    saṅkhataṃ    viññāṇanti    yathābhūtaṃ    pajānāti    .    rūpaṃpi
bhavissatīti   yathābhūtaṃ   pajānāti   vedanā   .  saññā  .  saṅkhārā .
Viññāṇampi   bhavissatīti    yathābhūtaṃ   pajānāti   .   so  rūpassa  vibhavā
vedanāya   vibhavā   saññāya   vibhavā   saṅkhārānaṃ   vibhavā   viññāṇassa
vibhavā  .  evaṃ  kho  bhikkhu  no  cassaṃ no ca me siyā na bhavissati na me
bhavissatīti    evaṃ    vimuccamāno    bhikkhu    chindeyya   orambhāgiyāni
saññojanānīti.
     [111]   Evaṃ  vimuccamāno  bhante  bhikkhu  chindeyya  orambhāgiyāni
saññojanāni   .   kathaṃ   pana   bhante  jānato  kathaṃ  passato  anantarā
āsavānaṃ  khayo  hotīti  .  idha  bhikkhu  assutavā  puthujjano  .pe.  1-
atasitāye  ṭhāne  tāsaṃ  āpajjati  .  tāso  heso  bhikkhu  assutavato
puthujjanassa   no   cassaṃ   no   ca   me   siyā  na  bhavissati  na  me
bhavissatīti   .   sutavā   ca  kho  bhikkhu  ariyasāvako  .pe.  atasitāye
@Footnote: 1 Po. Ma. Yu. peyyālo natthi.
Ṭhāne  na  tāsaṃ  āpajjati . Na heso bhikkhu tāso sutavato ariyasāvakassa
no  cassaṃ  no  ca  me  siyā  na bhavissati na me bhavissatīti. Rūpūpāyaṃ vā
bhikkhu     viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya    rūpārammaṇaṃ    rūpappatiṭṭhaṃ
nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjeyya  .  vedanūpāyaṃ  vā
bhikkhu   .   saññūpāyaṃ   vā  bhikkhu  .  saṅkhārūpāyaṃ  vā  bhikkhu  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ   nandūpasevanaṃ
vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjeyya  .  so  1-  bhikkhu  evaṃ  vadeyya
ahamaññatra    rūpā   aññatra   vedanāya   aññatra   saññāya   aññatra
saṅkhārehi  viññāṇassa  āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā upapattiṃ vā vuḍḍhiṃ
vā virūḷhiṃ vā vepullaṃ vā paññapessāmīti netaṃ ṭhānaṃ vijjati.
     {111.1}  Rūpadhātuyā  ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa
pahānā    vocchijjatārammaṇaṃ    patiṭṭhā    viññāṇassa   na   hoti  .
Vedanādhātuyā  ce  bhikkhu  bhikkhuno  .  saññādhātuyā ce bhikkhu bhikkhuno.
Saṅkhāradhātuyā   ce   bhikkhu   bhikkhuno   .   viññāṇadhātuyā  ce  bhikkhu
bhikkhuno   rāgo   pahīno   hoti   rāgassa   pahānā  vocchijjatārammaṇaṃ
patiṭṭhā   viññāṇassa   na   hoti   .   tadappatiṭṭhitaṃ   viññāṇaṃ  avirūḷhaṃ
anabhisaṅkhacca   vimuttaṃ   vimuttattā   ṭhitaṃ   ṭhitattā  santusitaṃ  santusitattā
na   paritassati   aparitassaṃ   paccattaññeva   parinibbāyati  .  khīṇā  jāti
.pe.   nāparaṃ   itthattāyāti  pajānāti  .  evaṃ  kho  bhikkhu  jānato
evaṃ passato anantarā āsavānaṃ khayo hotīti.
@Footnote: 1 Po. Ma. yo.
     [112]  Sāvatthī  .  tatra kho. Pañcime bhikkhave upādānakkhandhā.
Katame   pañca   .  seyyathīdaṃ  .  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Yāvakīvañcāhaṃ   bhikkhave   ime   pañcupādānakkhandhe  catuparivaṭṭaṃ  yathābhūtaṃ
na  abbhaññāsiṃ  neva  tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ   .   yato   ca  khvāhaṃ  bhikkhave  ime
pañcupādānakkhandhe     catuparivaṭṭaṃ     yathābhūtaṃ     abbhaññāsiṃ    athāhaṃ
bhikkhave    sadevake   .pe.   sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho paccaññāsiṃ.
     {112.1}   Kathaṃ   2-  catuparivaṭṭaṃ  .  rūpaṃ  abbhaññāsiṃ  rūpasamudayaṃ
abbhaññāsiṃ       rūpanirodhaṃ       abbhaññāsiṃ       rūpanirodhagāminīpaṭipadaṃ
abbhaññāsiṃ    vedanaṃ   abbhaññāsiṃ   .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
abbhaññāsiṃ        viññāṇasamudayaṃ        abbhaññāsiṃ       viññāṇanirodhaṃ
abbhaññāsiṃ viññāṇanirodhagāminīpaṭipadaṃ abbhaññāsiṃ.
     [113]  Katamañca  bhikkhave  rūpaṃ  .  cattāro  ca mahābhūtā catunnañca
mahābhūtānaṃ  upādāyarūpaṃ  .  idaṃ  vuccati  bhikkhave  rūpaṃ . Āhārasamudayā
rūpasamudayo   āhāranirodhā   rūpanirodho   ayameva   ariyo   aṭṭhaṅgiko
maggo     rūpanirodhagāminīpaṭipadā    .    seyyathīdaṃ    .    sammādiṭṭhi
.pe.    sammāsamādhi   .   ye   hi   keci   bhikkhave   samaṇā   vā
@Footnote: 1 Ma. Yu. abhisambuddhoti .    2 Ma. kathañca.
Brāhmaṇā   vā   evaṃ   rūpaṃ   abhiññāya   evaṃ   rūpasamudayaṃ  abhiññāya
evaṃ    rūpanirodhaṃ    abhiññāya   evaṃ   rūpanirodhagāminīpaṭipadaṃ   abhiññāya
rūpassa   nibbidāya   virāgāya   nirodhāya   paṭipannā   te   supaṭipannā
ye   supaṭipannā   te   imasmiṃ   dhammavinaye  gādhanti  .  ye  ca  kho
keci   bhikkhave   samaṇā   vā   brāhmaṇā   vā  evaṃ  rūpaṃ  abhiññāya
evaṃ    rūpasamudayaṃ    abhiññāya    evaṃ    rūpanirodhaṃ   abhiññāya   evaṃ
rūpanirodhagāminīpaṭipadaṃ    abhiññāya   rūpassa   nibbidā   virāgā   nirodhā
anupādā   vimuttā   te  suvimuttā  ye  suvimuttā  te  kebalino  1-
ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [114]  Katamā  ca  bhikkhave vedanā. Cha yime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā     jivhāsamphassajā     vedanā     kāyasamphassajā    vedanā
manosamphassajā  vedanā  .  ayaṃ  vuccati  bhikkhave  vedanā. Phassasamudayā
vedanāsamudayo   phassanirodhā  vedanānirodho  ayameva  ariyo  aṭṭhaṅgiko
maggo   vedanānirodhagāminīpaṭipadā   .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi   .   ye   hi   keci   bhikkhave   samaṇā  vā  brāhmaṇā
vā   evaṃ   vedanaṃ   abhiññāya   evaṃ   vedanāsamudayaṃ  abhiññāya  evaṃ
vedanānirodhaṃ    abhiññāya    evaṃ   vedanānirodhagāminīpaṭipadaṃ   abhiññāya
vedanāya   nibbidāya   virāgāya   nirodhāya   paṭipannā  te  supaṭipannā
ye   supaṭipannā   te   imasmiṃ   dhammavinaye  gādhanti  .  ye  ca  kho
@Footnote: 1 Po. Ma. Yu. kevalino.
Keci   bhikkhave   samaṇā   vā  brāhmaṇā  vā  evaṃ  vedanaṃ  abhiññāya
evaṃ   vedanāsamudayaṃ   abhiññāya   evaṃ   vedanānirodhaṃ  abhiññāya  evaṃ
vedanānirodhagāminīpaṭipadaṃ    abhiññāya    .pe.    vaṭṭaṃ    tesaṃ   natthi
paññāpanāya.
     [115]  Katamā  ca  bhikkhave  saññā . Cha yime bhikkhave saññākāyā
rūpasaññā     saddasaññā     gandhasaññā     rasasaññā    phoṭṭhabbasaññā
dhammasaññā    .    ayaṃ   vuccati   bhikkhave   saññā   .   phassasamudayā
saññāsamudayo   phassanirodhā   saññānirodho   ayameva  ariyo  aṭṭhaṅgiko
maggo    saññānirodhagāminīpaṭipadā    .    seyyathīdaṃ    .   sammādiṭṭhi
.pe.  sammāsamādhi  .  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā evaṃ saññaṃ abhiññāya .pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [116]  Katame  ca bhikkhave saṅkhārā. Cha yime bhikkhave cetanākāyā
rūpasañcetanā      saddasañcetanā      gandhasañcetanā     rasasañcetanā
phoṭṭhabbasañcetanā    dhammasañcetanā    .    ime   vuccanti   bhikkhave
saṅkhārā   .   phassasamudayā  saṅkhārasamudayo  phassanirodhā  saṅkhāranirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   saṅkhāranirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {116.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā  evaṃ saṅkhāre
abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya evaṃ saṅkhāranirodhaṃ abhiññāya evaṃ
Saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya   saṅkhārānaṃ   nibbidāya   virāgāya
nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā  te  imasmiṃ
dhammavinaye gādhanti.
     {116.2}  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
saṅkhāre   abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya  evaṃ  saṅkhāranirodhaṃ
abhiññāya    evaṃ    saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya    saṅkhārānaṃ
nibbidā  virāgā  nirodhā  anupādā  vimuttā  te suvimuttā ye suvimuttā
te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [117]  Katamañca  bhikkhave  viññāṇaṃ . Cha yime bhikkhave viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ   manoviññāṇaṃ   .   idaṃ   vuccati   bhikkhave   viññāṇaṃ  .
Nāmarūpasamudayā     viññāṇasamudayo     nāmarūpanirodhā     viññāṇanirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   viññāṇanirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {117.1}  Ye  hi  keci  bhikkhave  samaṇā vā brāhmaṇā vā evaṃ
viññāṇaṃ     abhiññāya     evaṃ     viññāṇasamudayaṃ    abhiññāya    evaṃ
viññāṇanirodhaṃ       abhiññāya       evaṃ      viññāṇanirodhagāminīpaṭipadaṃ
abhiññāya    viññāṇassa    nibbidāya    virāgāya   nirodhāya   paṭipannā
te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.
     {117.2}   Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā      evaṃ      viññāṇaṃ     abhiññāya     evaṃ     viññāṇasamudayaṃ
Abhiññāya     evaṃ     viññāṇanirodhaṃ    abhiññāya    evaṃ    viññāṇa-
nirodhagāminīpaṭipadaṃ     abhiññāya     viññāṇassa     nibbidā    virāgā
nirodhā   anupādā   vimuttā   te   suvimuttā   ye   suvimuttā   te
kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāyāti.
     [118]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca    sattaṭṭhānakusalo   bhikkhave   bhikkhu   tividhūpaparikkhī
imasmiṃ   dhammavinaye   kebalī   vusitavā  uttamapurisoti  vuccati  .  kathañca
bhikkhave   bhikkhu   sattaṭṭhānakusalo   hoti   .  idha  bhikkhave  bhikkhu  rūpaṃ
pajānāti    rūpasamudayaṃ    pajānāti    rūpanirodhaṃ   pajānāti   rūpanirodha-
gāminīpaṭipadaṃ   pajānāti  .  rūpassa  assādaṃ  pajānāti  rūpassa  ādīnavaṃ
pajānāti  rūpassa  nissaraṇaṃ  pajānāti  .  vedanaṃ  pajānāti  .  saññaṃ .
Saṅkhāre     .     viññāṇaṃ    pajānāti    viññāṇasamudayaṃ    pajānāti
viññāṇanirodhaṃ    pajānāti    viññāṇanirodhagāminīpaṭipadaṃ    pajānāti   .
Viññāṇassa    assādaṃ    pajānāti    viññāṇassa    ādīnavaṃ   pajānāti
viññāṇassa nissaraṇaṃ pajānāti.



             The Pali Tipitaka in Roman Character Volume 17 page 63-76. https://84000.org/tipitaka/read/roman_item.php?book=17&item=103&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=103&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=103&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=103&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=103              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]