ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.

--------------------------------------------------------------------------------------------- page14.

Yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ . yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti . ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedheti appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā. [14] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā. [15] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā. [16] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ anatikkamaniyā va 4- bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā. [17] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ @Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page15.

Okkanto hoti lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ . Sā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāreti . Ayamettha dhammatā. [18] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ . seyyathāpi bhikkhave maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ 2- vā odātaṃ vā paṇḍusuttaṃ vā tamenaṃ cakkhumā puriso hatthesu karitvā paccavekkheyya ayaṃ kho maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatrassa 3- suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ vā odātaṃ vā paṇḍusuttaṃ vā evameva kho bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā. [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā. @Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.

--------------------------------------------------------------------------------------------- page16.

[20] Dhammatā esā bhikkhave yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti na hevaṃ [1]- bodhisattamātā vijāyati . daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā. [21] Dhammatā esā bhikkhave yathā aññā itthikā nisinnā vā nipannā vā vijāyanti na hevaṃ bodhisattaṃ bodhisattamātā vijāyati ṭhitā ca bodhisattaṃ bodhisattamātā vijāyati . ayamettha dhammatā. [22] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati devā paṭhamaṃ paṭiggaṇhanti pacchā manussā . ayamettha dhammatā. [23] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati appatto ca 2- bodhisatto paṭhaviṃ hoti cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti attamanā devi hohi mahesakkho te putto uppannoti. Ayamettha dhammatā. [24] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati visado 2- va nikkhamati amakkhito uddena 3- amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visuddho . Seyyathāpi bhikkhave maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti napi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti taṃ @Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.

--------------------------------------------------------------------------------------------- page17.

Kissa hetu ubhinnaṃ suddhattā evameva kho bhikkhave yadā bodhisatto mātu kucchismā nikkhamati visado 1- va nikkhamati amakkhito uddena 2- amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visuddho 3-. Ayamettha dhammatā. [25] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karonti mātu ca. Ayamettha dhammatā. [26] Dhammatā esā bhikkhave sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarenābhimukho 4- sattapadavītihārena gacchati setamhi chatte anudhāriyamāne 5- sabbā ca disā anuviloketi āsabhiñca vācaṃ bhāsati aggohamasmi lokassa jeṭṭhohamasmi lokassa seṭṭhohamasmi lokassa ayamantimā me 6- jāti natthidāni punabbhavoti. Ayamettha dhammatā. [27] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ . yāpi tā lokantarikā aghā asaṃvutā [7]- andhakāratimisā yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro @Footnote: 1 Po. visuddho. 2 Ma. Yu. udena. 3 Ma. Yu. visado. 4 Ma. uttarena mukho. @Yu. uttarābhimukho. 5 Yu. anuhīramāne. 6 Ma. Yu. mesaddo natthi. @7 Ma. Yu. andhakārā.

--------------------------------------------------------------------------------------------- page18.

Obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ . yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti . ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedheti appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.


             The Pali Tipitaka in Roman Character Volume 10 page 13-18. https://84000.org/tipitaka/read/roman_item.php?book=10&item=12&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=12&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=12&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=12&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=12              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]