ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [28]  [1]-  Jāte  kho  pana bhikkhave vipassimhi kumāre bandhumato
rañño   paṭivedesuṃ   putto  te  deva  jāto  taṃ  devo  passatūti .
Addasā  kho  bhikkhave  bandhumā  rājā  vipassiṃ  kumāraṃ  disvā  nemitte
brāhmaṇe   āmantāpetvā   etadavoca   passantu   bhonto  nemittā
brāhmaṇā    kumāranti   .   addasaṃsu   kho   bhikkhave   naṃ   nemittā
brāhmaṇā   vipassiṃ   kumāraṃ  disvā  bandhumantaṃ  2-  rājānaṃ  etadavocuṃ
attamano  deva  hohi  mahesakkho  te  [3]- putto uppanno lābhā te
mahārāja   suladdhante   mahārāja   yassa   te  kule  evarūpo  putto
uppanno     ayaṃ    hi    deva    kumāro    dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    parināyakaratanameva
@Footnote: 1 Po. dhammatā esā. 2 Yu. bandhumaṃ. 3 Yu. dve.

--------------------------------------------------------------------------------------------- page19.

Sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā 1- so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado. {28.1} Katamehi cāyaṃ deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato tassimāni sattaratanāni bhavanti seyyathīdaṃ cakkaratanaṃ .pe. abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado. [29] Ayaṃ hi deva kumāro suppatiṭṭhitapādo yaṃpāyaṃ deva kumāro suppatiṭṭhitapādo idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Imassa deva kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni yaṃpi deva imassa kumārassa heṭṭhāpādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni idampissa 2- mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. @Footnote: 1 parasenāpamaddanātipi pāṭhena bhavitabbaṃ. 2 Ma. idampimassa.

--------------------------------------------------------------------------------------------- page20.

Ayaṃ hi deva kumāro āyatapaṇhi. Ayaṃ hi deva kumāro dīghaṅgulī. Ayaṃ hi deva kumāro mudutalanahatthapādo 1-. Ayaṃ hi deva kumāro jālahatthapādo. Ayaṃ hi deva kumāro ussaṅkhapādo. Ayaṃ hi deva kumāro eṇijaṅgho. Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇitalehi jannukāni parimasati 2- parimajjati. Ayaṃ hi deva kumāro kosohitavatthaguyho. Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kāñcanasannibhataco 3-. Ayaṃ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṃ kāye na upalippati 4-. Ayaṃ hi deva kumāro ekekalomo ekekāni lomāni lomakūpesu jātāni. Ayaṃ hi deva kumāro uddhaggalomo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattajātāni. Ayaṃ hi deva kumāro brahmujugatto. Ayaṃ hi deva kumāro sattussado. @Footnote: 1 aṭṭhakathāyaṃ mudutalunahatthapādo. 2 Ma. parāmasati. 3 Ma. Yu. kāñcanasannibhattaco. @4 upalimpatītipi pāṭho.

--------------------------------------------------------------------------------------------- page21.

Ayaṃ hi deva kumāro sīhapubbaddhakāyo. Ayaṃ hi deva kumāro pittantaraṃso 1-. Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo. Ayaṃ hi deva kumāro samavaṭṭakkhandho. Ayaṃ hi deva kumāro rasaggasaggī. Ayaṃ hi deva kumāro sīhahanu. Ayaṃ hi deva kumāro cattāḷīsadanto. Ayaṃ hi deva kumāro samadanto. Ayaṃ hi deva kumāro aviraḷadanto 2-. Ayaṃ hi deva kumāro susukkadāṭho. Ayaṃ hi deva kumāro pahūtajivho. Ayaṃ hi deva kumāro brahmassaro karavikabhāṇī. Ayaṃ hi deva kumāro abhinīlanetto. Ayaṃ hi deva kumāro gopakhumo. Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu tūlasannibhā . yaṃpi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu tūlasannibhā [3]-. @Footnote: 1 Sī. Ma. Yu. citantaraṃso. 2 Sī. Yu. avivaradanto. 3 sabbapotthakesu etthantare @idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatīti ime pāṭhā pākaṭā.

--------------------------------------------------------------------------------------------- page22.

Ayaṃ hi deva kumāro uṇhīsasīso yaṃpāyaṃ deva kumāro uṇhīsasīso idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. [30] Imehi kho ayaṃ deva kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato tassimāni sattaratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado hoti. [31] Athakho bhikkhave bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādetvā 1- sabbakāmehi santappesi . athakho bhikkhave bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi . Aññā khīraṃ pāyenti aññā nhāpenti 2- aññā dhārenti aññā aṅkena pariharanti . jātassa kho pana bhikkhave vipassissa kumārassa setacchattaṃ dhārayittha divā ceva rattiṃ ca mā naṃ sītaṃ @Footnote: 1 Ma. Yu. acchādāpetvā. 2 nahāpentīti pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page23.

Vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vāti [1]-. Jāto kho pana bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo . Seyyathāpi bhikkhave uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ evameva kho bhikkhave vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ parihariyati. {31.1} Jāto kho pana bhikkhave vipassī kumāro [2]- mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca . seyyathāpi bhikkhave himavante pabbate karavikā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemanīyassarā ca evameva kho bhikkhave vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemanīyassaro ca. {31.2} Jātassa kho pana bhikkhave vipassissa kumārassa kammavipākajaṃ dibbacakkhuṃ pāturahosi yena dūraṃ 3- samantā yojanaṃ passati divā ceva rattiṃ ca . jāto kho pana bhikkhave vipassī kumāro animmissanto 4- pekkhati seyyathāpi bhikkhave devatā 5- tāvatiṃsā animmissantā 4- pekkhanti evameva kho bhikkhave vipassī kumāro animmissanto 4- pekkhati 6-. Jātassa kho pana bhikkhave vipassissa kumārassa [7]- vipassītveva samaññā udapādi. {31.3} Athakho bhikkhave bandhumā rājā aṭṭakaraṇe 8- nisinno vipassiṃ kumāraṃ aṅke nisīdāpetvā aṭṭe 9- anusāsati . Tatra sudaṃ bhikkhave vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati ñāṇena 10-. @Footnote: 1 Ma. bādhayitthāti. Yu. bādhati. 2 Ma. brahmassaro. 3 Ma. Yu. sudaṃ. @4 Ma. Yu. animisanto. 5 Ma. Yu. devā. 6 sabbapotthakesu itisaddo dissati. @7 Ma. Yu. vipassī. 8 Ma. Yu. atthakaraṇe. 9 Ma. Yu. atthe. ito paraṃ īdisameva. @10 Ma. Yu. ñāyena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page24.

Viceyya viceyya kumāro aṭṭe panāyati ñāṇenāti . Athakho bhikkhave vipassissa kumārassa bhiyyoso mattāya [1]- vipassītveva samaññā udapādi . athakho bhikkhave bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ pañcakāmaguṇāni upaṭṭhāpesi . tatra sudaṃ bhikkhave vipassī kumāro vassike pāsāde [2]- cattāro māse nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṃ orohatīti. Paṭhamabhāṇavāraṃ. [32] Athakho bhikkhave vipassī kumāro bahunnaṃ 3- vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi yojehi samma sārathi bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmiṃ 4- dassanāyāti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassikumārassa paṭivedesi yuttāni kho te deva bhaddāni bhaddāni yānāni yassadāni kālaṃ maññasīti . athakho bhikkhave vipassī kumāro bhadraṃ 5- yānaṃ abhiruhitvā 6- bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. {32.1} Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhaggaṃ 7- daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ disvā sārathiṃ āmantesi ayaṃ pana samma sārathi puriso kiṃkato kesāpissa na yathā aññesaṃ @Footnote: 1 Ma. Yu. vipassī. 2 Yu. vassike. 3 Ma. bahūnaṃ. ito paraṃ īdisameva. @4 Yu. bhūmiṃ. 5 Ma. bhaddaṃ bhaddaṃ. Yu. bhaddaṃ. ito paraṃ īdisameva. @6 Po. abhiruyhitvā. 7 Ma. Yu. bhoggaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page25.

Kāyopissa na yathā aññesanti . eso kho deva jiṇṇo nāmāti . kiṃ paneso samma sārathi jiṇṇo nāmāti . eso kho deva jiṇṇo nāma nadāni tena ciraṃ jīvitabbaṃ bhavissatīti . Kiṃ pana samma sārathi ahaṃpi jarādhammo jaraṃ anatītoti . tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītāti . tenahi samma sārathi alandānajja uyyānabhūmiyā ito 1- ca antepuraṃ paccaniyyāhīti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsi . tatra sudaṃ bhikkhave vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissatīti. [33] Athakho bhikkhave bandhumā rājā sārathiṃ āmantāpetvā etadavoca kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha kacci samma sārathi kumāro uyyānabhūmiyā attamano ahosīti na kho deva kumāro uyyānabhūmiyā abhiramittha na kho deva kumāro uyyānabhūmiyā attamano ahosīti . kiṃ pana samma sārathi addasa kumāro uyyānabhūmiṃ niyyantoti. {33.1} Addasā kho deva kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhaggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ disvā maṃ etadavoca ayaṃ pana samma sārathi puriso kiṃkato kesāpissa na yathāaññesaṃ @Footnote: 1 Po. itopi. Ma. Yu. itova. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page26.

Kāyopissa na yathā aññesanti eso kho deva jiṇṇo nāmāti kiṃ paneso samma sārathi jiṇṇo nāmāti eso kho deva jiṇṇo nāma nadāni tena ciraṃ jīvitabbaṃ bhavissatīti kiṃ pana samma sārathi ahaṃpi jarādhammo jaraṃ anatītoti tvañca deva mayañcamhā sabbe jarādhammā jaraṃ anatītāti tenahi samma sārathi alandānajja uyyānabhūmiyā ito ca antepuraṃ paccaniyyāhīti evaṃ devāti kho ahaṃ deva vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsiṃ so kho deva kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissatīti. {33.2} Athakho bhikkhave bandhumassa rañño etadahosi mā heva kho vipassī kumāro na rajjaṃ kāresi mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti . athakho bhikkhave bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro rajjaṃ kāreyya yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ 1- . tatra sudaṃ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. [34] Athakho bhikkhave vipassī kumāro bahunnaṃ vassānaṃ .pe. Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ @Footnote: 1 Po. Ma. vacananti.

--------------------------------------------------------------------------------------------- page27.

Ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ sayamānaṃ 1- aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ disvā sārathiṃ āmantesi ayaṃ pana samma sārathi puriso kiṃkato akkhīnipissa na yathā aññesaṃ siropissa 2- na yathā aññesanti . eso kho deva byādhiko nāmāti . kiṃ paneso samma sārathi byādhiko nāmāti . eso kho deva byādhiko nāma appevanāma tamhā ābādhā vuṭṭhaheyyāti . kiṃ pana samma sārathi ahaṃpi byādhidhammo byādhiṃ anatītoti . tvañca deva mayañcamhā sabbe byādhidhammā byādhiṃ anatītāti . tenahi samma sārathi alandānajja uyyānabhūmiyā ito ca antepuraṃ paccaniyyāhīti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsi . Tatra sudaṃ bhikkhave vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati byādhi paññāyissatīti. [35] Athakho bhikkhave bandhumā rājā sārathiṃ āmantāpetvā etadavoca kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha kacci samma sārathi kumāro uyyānabhūmiyā attamano ahosīti . Na kho deva kumāro uyyānabhūmiyā abhiramittha na kho deva kumāro uyyānabhūmiyā attamano ahosīti . kiṃ pana samma sārathi addasa @Footnote: 1 Sī. Ma. Yu. semānaṃ. ito paraṃ īdisameva. 2 Ma. Yu. saropissa. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page28.

Kumāro uyyānabhūmiṃ niyyantoti . addasā kho deva kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ sayamānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ disvā maṃ etadavoca ayaṃ pana samma sārathi puriso kiṃkato akkhīnipissa na yathā aññesaṃ siropissa na yathā aññesanti eso kho deva byādhiko nāmāti kiṃ paneso samma sārathi byādhiko nāmāti eso kho deva byādhiko nāma appevanāma tamhā ābādhā vuṭṭhaheyyāti kiṃ pana samma sārathi ahaṃpi byādhidhammo byādhiṃ anatītoti tvañca deva mayañcamhā sabbe byādhidhammā byādhiṃ anatītāti tenahi samma sārathi alandānajja uyyānabhūmiyā ito ca antepuraṃ paccaniyyāhīti evaṃ devāti kho ahaṃ deva vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsiṃ eso 1- kho deva kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati byādhi paññāyissatīti. {35.1} Athakho bhikkhave bandhumassa rañño etadahosi mā heva kho vipassī kumāro na rajjaṃ kāresi mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji 2- mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti . athakho bhikkhave bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañcakāmaguṇāni upaṭṭhāpesi yathā @Footnote: 1 Ma. Yu. so kho. 2 Po. pabbajito.

--------------------------------------------------------------------------------------------- page29.

Vipassī kumāro rajjaṃ kāreyya yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ 1- . tatra sudaṃ bhikkhave vipassī kumāro pañcakāmaguṇehi samappito samaṅgibhūto paricāreti .pe. [36] Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ disvā sārathiṃ āmantesi kiṃ nu kho so samma sārathi mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kariyatīti . eso kho deva kālakato nāmāti . tenahi samma sārathi yena so kālakato tena rathaṃ pesehīti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā yena so kālakato yena rathaṃ pesesi 2-. {36.1} Addasā kho bhikkhave vipassī kumāro petaṃ kālakataṃ disvā sārathiṃ āmantesi kiṃ panāyaṃ samma sārathi kālakato nāmāti. Eso kho deva kālakato nāma nadāni taṃ dakkhanti 3- mātā vā pitā vā aññe vā ñātisālohitā sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohiteti . kiṃ pana samma sārathi ahaṃpi maraṇadhammo maraṇaṃ anatīto maṃpi na dakkhanti 4- devo vā devī vā aññe vā ñātisālohitā ahaṃpi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohiteti . tvañca deva mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā taṃpi na dakkhanti devo vā devī vā @Footnote: 1 Po. Ma. vacananti. 2 Po. Yu. pesehīti. 3 Yu. dakkhinti. ito paraṃ @īdisameva. 4 Po. dakkhinti.

--------------------------------------------------------------------------------------------- page30.

Aññe vā ñātisālohitā tvaṃpi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohiteti . tenahi samma sārathi alandānajja uyyānabhūmiyā ito ca antepuraṃ paccaniyyāhīti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsi . tatra sudaṃ bhikkhave vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati byādhi paññāyissati maraṇaṃ paññāyissatīti. [37] Athakho bhikkhave bandhumā rājā sārathiṃ āmantāpetvā etadavoca kacci samma sārathi kumāro uyyānabhūmiyā abhiramittha kacci samma sārathi kumāro uyyānabhūmiyā attamano ahosīti . Na kho deva kumāro uyyānabhūmiyā abhiramittha na kho deva kumāro uyyānabhūmiyā attamano ahosīti . kiṃ pana samma sārathi addasa kumāro uyyānabhūmiṃ niyyantoti. {37.1} Addasā kho deva kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ disvā maṃ etadavoca kiṃ nu kho so samma sārathi mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kayiratīti eso kho deva kālakato nāmāti tenahi samma sārathi yena so kālakato tena rathaṃ pesehīti evaṃ devāti kho ahaṃ deva vipassissa kumārassa paṭissutvā yena

--------------------------------------------------------------------------------------------- page31.

So kālakato tena rathaṃ pesesiṃ addasā kho deva kumāro purisaṃ petaṃ kālakataṃ disvā maṃ etadavoca kiṃ panāyaṃ samma sārathi kālakato nāmāti eso kho deva kālakato nāma nadāni taṃ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohiteti kiṃ pana samma sārathi ahaṃpi maraṇadhammo maraṇaṃ anatīto maṃpi na dakkhanti devo vā devī vā aññe vā ñātisālohitā ahaṃpi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohiteti tvañca deva mayañcamhā sabbe maraṇadhammā maraṇaṃ anatītā taṃpi na dakkhanti devo vā devī vā aññe vā ñātisālohitā tvaṃpi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohiteti tenahi samma sārathi alandānajja uyyānabhūmiyā ito ca antepuraṃ paccaniyyāhīti evaṃ devāti kho ahaṃ deva vipassissa kumārassa paṭissutvā tato ca antepuraṃ paccaniyyāsiṃ so kho deva kumāro antepuraṃ gato dukkhī dummano pajjhāyati dhiratthu kira bho jāti nāma yatra hi nāma jātassa jarā paññāyissati byādhi paññāyissati maraṇaṃ paññāyissatīti. {37.2} Athakho bhikkhave bandhumassa rañño etadahosi mā heva kho vipassī kumāro na rajjaṃ kāresi mā heva kho vipassī kumāro agārasmā anagāriyaṃ pabbaji mā heva kho nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacananti .

--------------------------------------------------------------------------------------------- page32.

Athakho bhikkhave bandhumā rājā vipassissa kumārassa bhiyyoso mattāya pañcakāmaguṇāni upaṭṭhāpesi yathā vipassī kumāro rajjaṃ kāreyya yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacanaṃ . tatra sudaṃ bhikkhave vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. [38] Athakho bhikkhave vipassī kumāro bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi yojehi samma sārathi bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi yuttāni kho [1]- deva bhaddāni bhaddāni yānāni yassadāni kālaṃ maññasīti . athakho bhikkhave vipassī kumāro bhadraṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi. {38.1} Addasā kho bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāyavasanaṃ disvā sārathiṃ āmantesi ayaṃ pana samma sārathi puriso kiṃkato sīsaṃpissa na yathā aññesaṃ vatthānipissa na yathā aññesanti . eso kho deva pabbajito nāmāti . kiṃ paneso samma sārathi pabbajito nāmāti . eso kho deva pabbajito nāma sādhu dhammacariyā sādhu samacariyā @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page33.

Sādhu kusalacariyā 1- sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti . sādhu kho so samma sārathi pabbajito nāma sādhu [2]- dhammacariyā sādhu samacariyā sādhu kusalacariyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā 3- tenahi samma sārathi yena so pabbajito tena rathaṃ pesehīti . evaṃ devāti kho bhikkhave sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi . athakho bhikkhave vipassī kumāro taṃ pabbajitaṃ etadavoca tvaṃ pana samma kiṃkato sīsaṃpi te na yathā aññesaṃ vatthānipi te na yathā aññesanti . ahaṃ kho deva pabbajito nāmāti . kiṃ pana tvaṃ samma pabbajito nāmāti . ahaṃ kho deva pabbajito nāma sādhu dhammacariyā sādhu samacariyā sādhu kusalacariyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti . sādhu kho tvaṃ samma pabbajito nāma sādhu dhammacariyā sādhu samacariyā sādhu kusalacariyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti. {38.2} Athakho bhikkhave vipassī kumāro sārathiṃ āmantesi tenahi samma sārathi rathaṃ ādāya itova antepuraṃ paccāniyyāhi ahaṃ pana idheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti . evaṃ devāti kho bhikkhave sārathi @Footnote: 1 Sī. Ma. Yu. kusalakiriyā. ito paraṃ īdisameva. 2 Ma. - samma sārathi. Yu. - hi @samma sārathi. 3 Po. Ma. - bhūtānukampāti.

--------------------------------------------------------------------------------------------- page34.

Vipassissa kumārassa paṭissutvā rathaṃ ādāya tato ca antepuraṃ paccāniyyāsi . vipassī pana kumāro tattheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji 1-. {38.3} Assosi kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni vipassī kira kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . Sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orikā 2- pabbajjā yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito vipassī hi 3- nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati kimaṅgaṃ pana na 4- mayanti. Athakho [5]- bhikkhave mahājanakāyā 6- caturāsītipāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu . tāya sudaṃ bhikkhave parisāya parivuto vipassī bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati. {38.4} Athakho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi na kho panetaṃ 7- paṭirūpaṃ yohaṃ ākiṇṇo viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . athakho bhikkhave vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho @Footnote: 1 Po. pabbajitoti. 2 Po. Ma. orakā. 3 Ma. Yu. pi. 4 Po. Ma. @nasaddo natthi. 5 Yu. so.. 6 Ma. Yu. mahājanakāyo. 3 Ma. Yu. metaṃ.

--------------------------------------------------------------------------------------------- page35.

Vihāsi . aññeneva tāni caturāsītipabbajitasahassāni agamaṃsu . Aññena [1]- vipassī bodhisatto. {38.5} Athakho bhikkhave vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa kudassu 2- nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti. [39] Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati jarāmaraṇaṃ hoti kiṃpaccayā jarāmaraṇanti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti. {39.1} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati jāti hoti kiṃpaccayā jātīti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo bhave kho sati jāti hoti bhavapaccayā jātīti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati bhavo hoti kiṃpaccayā bhavoti. {39.2} Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo upādāne kho sati bhavo hoti upādānapaccayā bhavoti. Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati upādānaṃ hoti @Footnote: 1 Ma. maggena. 2 Ma. Yu. kudāssu.

--------------------------------------------------------------------------------------------- page36.

Kiṃpaccayā upādānanti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo taṇhāya kho sati upādānaṃ hoti taṇhāpaccayā upādānanti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati taṇhā hoti kiṃpaccayā taṇhāti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo vedanāya kho sati taṇhā hoti vedanāpaccayā taṇhāti. {39.3} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati vedanā hoti kiṃpaccayā vedanāti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo phasse kho sati vedanā hoti phassapaccayā vedanāti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati phasso hoti kiṃpaccayā phassoti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti. {39.4} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati saḷāyatanaṃ hoti kiṃpaccayā saḷāyatananti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti . Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati nāmarūpaṃ hoti kiṃpaccayā nāmarūpanti . athakho bhikkhave

--------------------------------------------------------------------------------------------- page37.

Vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo viññāṇe kho sati nāmarūpaṃ hoti viññāṇapaccayā nāmarūpanti . Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati viññāṇaṃ hoti kiṃpaccayā viññāṇanti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho sati viññāṇaṃ hoti nāmarūpapaccayā viññāṇanti. {39.5} Athakho bhikkhave vipassissa bodhisattassa etadahosi paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā nāparaṃ gacchati ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā yadidaṃ nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti. {39.6} Samudayo samudayoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udāpādi āloko udapādi. [40] Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya

--------------------------------------------------------------------------------------------- page38.

Abhisamayo jātiyā kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti. {40.1} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati jāti na hoti kissa nirodhā jātinirodhoti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti. Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati bhavo na hoti kissa nirodhā bhavanirodhoti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti. {40.2} Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo taṇhāya kho asati upādānaṃ na hoti taṇhānirodhā upādānanirodhoti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati taṇhā na hoti kissa nirodhā taṇhānirodhoti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati vedanā na hoti kissa nirodhā vedanānirodhoti.

--------------------------------------------------------------------------------------------- page39.

Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo phasse kho asati vedanā na hoti phassanirodhā vedanānirodhoti. {40.3} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati phasso na hoti kissa nirodhā phassanirodhoti . Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti . athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati saḷāyatanaṃ na hoti kissa nirodhā saḷāyatananirodhoti . athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho asati saḷāyatanaṃ na hoti nāmarūpanirodhā saḷāyatananirodhoti. {40.4} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati nāmarūpaṃ na hoti kissa nirodhā nāmarūpanirodhoti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo viññāṇe kho asati nāmarūpaṃ na hoti viññāṇanirodhā nāmarūpanirodhoti. {40.5} Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho asati viññāṇaṃ na hoti kissa nirodhā viññāṇanirodhoti. Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho asati viññāṇaṃ na hoti nāmarūpanirodhā viññāṇanirodhoti . athakho bhikkhave vipassissa bodhisattassa etadahosi

--------------------------------------------------------------------------------------------- page40.

Adhigato kho myāyaṃ maggo 1- bodhāya 2- yadidaṃ nāmarūpanirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodhā phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti . Nirodho nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [41] Athakho bhikkhave vipassī bodhisatto aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī vihāsi iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato nacirasseva anupādāya āsavehi cittaṃ vimuccīti 3-. Dutiyabhāṇavāraṃ. @Footnote: 1 Yu. vipassanāmaggo. 2 Ma. sambodhāya. 3 Po. vimuccati.

--------------------------------------------------------------------------------------------- page41.

[42] Athakho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi yannūnāhaṃ dhammaṃ deseyyanti . athakho bhikkhave vipassissa bhagavato arahato sammāsambuddhassa etadahosi adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mamassa kilamatho sā mamassa vihesāti. {42.1} Apissudaṃ 1- bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā kicchena me adhigataṃ halandāni pakāsituṃ rāgadosaparetehi nāyaṃ dhammo susambuddho. Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti tamokkhandhena āvutāti. [43] Itiha bhikkhave vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṃ nami no dhammadesanāya. @Footnote: 1 Sī. Ma. Yu. apissu.


             The Pali Tipitaka in Roman Character Volume 10 page 18-41. https://84000.org/tipitaka/read/roman_item.php?book=10&item=28&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=28&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=28&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=28&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=28              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]