ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [28]  [1]-  Jāte  kho  pana bhikkhave vipassimhi kumāre bandhumato
rañño   paṭivedesuṃ   putto  te  deva  jāto  taṃ  devo  passatūti .
Addasā  kho  bhikkhave  bandhumā  rājā  vipassiṃ  kumāraṃ  disvā  nemitte
brāhmaṇe   āmantāpetvā   etadavoca   passantu   bhonto  nemittā
brāhmaṇā    kumāranti   .   addasaṃsu   kho   bhikkhave   naṃ   nemittā
brāhmaṇā   vipassiṃ   kumāraṃ  disvā  bandhumantaṃ  2-  rājānaṃ  etadavocuṃ
attamano  deva  hohi  mahesakkho  te  [3]- putto uppanno lābhā te
mahārāja   suladdhante   mahārāja   yassa   te  kule  evarūpo  putto
uppanno     ayaṃ    hi    deva    kumāro    dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    parināyakaratanameva
@Footnote: 1 Po. dhammatā esā. 2 Yu. bandhumaṃ. 3 Yu. dve.
Sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti   sūrā  vīraṅgarūpā
parasenappamaddanā    1-   so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena   abhivijiya   ajjhāvasati   sace  kho  pana  agārasmā
anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado.
     {28.1}   Katamehi  cāyaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā  sace  agāraṃ  ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni   sattaratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ  .pe.  abhivijiya
ajjhāvasati   sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ  hoti
sammāsambuddho loke vivaṭacchado.
     [29]  Ayaṃ  hi  deva  kumāro suppatiṭṭhitapādo yaṃpāyaṃ deva kumāro
suppatiṭṭhitapādo idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     Imassa   deva   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni
sahassārāni   sanemikāni   sanābhikāni   sabbākāraparipūrāni   yaṃpi   deva
imassa   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni   sahassārāni
sanemikāni   sanābhikāni   sabbākāraparipūrāni  idampissa  2-  mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
@Footnote: 1 parasenāpamaddanātipi pāṭhena bhavitabbaṃ. 2 Ma. idampimassa.
          Ayaṃ hi deva kumāro āyatapaṇhi.
          Ayaṃ hi deva kumāro dīghaṅgulī.
          Ayaṃ hi deva kumāro mudutalanahatthapādo 1-.
          Ayaṃ hi deva kumāro jālahatthapādo.
          Ayaṃ hi deva kumāro ussaṅkhapādo.
          Ayaṃ hi deva kumāro eṇijaṅgho.
          Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi
pāṇitalehi jannukāni parimasati 2- parimajjati.
          Ayaṃ hi deva kumāro kosohitavatthaguyho.
          Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kāñcanasannibhataco 3-.
          Ayaṃ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṃ
kāye na upalippati 4-.
          Ayaṃ hi deva kumāro ekekalomo ekekāni lomāni
lomakūpesu jātāni.
          Ayaṃ hi deva kumāro uddhaggalomo uddhaggāni lomāni
jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattajātāni.
          Ayaṃ hi deva kumāro brahmujugatto.
          Ayaṃ hi deva kumāro sattussado.
@Footnote: 1 aṭṭhakathāyaṃ mudutalunahatthapādo. 2 Ma. parāmasati. 3 Ma. Yu. kāñcanasannibhattaco.
@4 upalimpatītipi pāṭho.
         Ayaṃ hi deva kumāro sīhapubbaddhakāyo.
         Ayaṃ hi deva kumāro pittantaraṃso 1-.
         Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo
tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo.
         Ayaṃ hi deva kumāro samavaṭṭakkhandho.
         Ayaṃ hi deva kumāro rasaggasaggī.
         Ayaṃ hi deva kumāro sīhahanu.
         Ayaṃ hi deva kumāro cattāḷīsadanto.
         Ayaṃ hi deva kumāro samadanto.
         Ayaṃ hi deva kumāro aviraḷadanto 2-.
         Ayaṃ hi deva kumāro susukkadāṭho.
         Ayaṃ hi deva kumāro pahūtajivho.
         Ayaṃ hi deva kumāro brahmassaro karavikabhāṇī.
         Ayaṃ hi deva kumāro abhinīlanetto.
         Ayaṃ hi deva kumāro gopakhumo.
     Imassa  deva  kumārassa  uṇṇā  bhamukantare  jātā  odātā  mudu
tūlasannibhā   .  yaṃpi  deva  imassa  kumārassa  uṇṇā  bhamukantare  jātā
odātā mudu tūlasannibhā [3]-.
@Footnote: 1 Sī. Ma. Yu. citantaraṃso. 2 Sī. Yu. avivaradanto. 3 sabbapotthakesu etthantare
@idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatīti ime pāṭhā pākaṭā.
     Ayaṃ   hi   deva   kumāro   uṇhīsasīso   yaṃpāyaṃ   deva  kumāro
uṇhīsasīso idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     [30]   Imehi  kho  ayaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato    yehi   samannāgatassa   mahāpurisassa   dve   va   gatiyo
bhavanti   anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato     tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
parināyakaratanameva   sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena   dhammena   samena   abhivijiya   ajjhāvasati   sace
kho   pana   agārasmā   anagāriyaṃ  pabbajati  arahaṃ  hoti  sammāsambuddho
loke vivaṭacchado hoti.
     [31]   Athakho   bhikkhave   bandhumā  rājā  nemitte  brāhmaṇe
ahatehi  vatthehi  acchādetvā  1-  sabbakāmehi  santappesi  .  athakho
bhikkhave   bandhumā  rājā  vipassissa  kumārassa  dhātiyo  upaṭṭhāpesi .
Aññā   khīraṃ   pāyenti   aññā   nhāpenti   2-   aññā  dhārenti
aññā   aṅkena   pariharanti   .  jātassa  kho  pana  bhikkhave  vipassissa
kumārassa   setacchattaṃ   dhārayittha   divā  ceva  rattiṃ  ca  mā  naṃ  sītaṃ
@Footnote: 1 Ma. Yu. acchādāpetvā. 2 nahāpentīti pāṭhena bhavitabbaṃ.
Vā  uṇhaṃ  vā  tiṇaṃ  vā  rajo  vā  ussāvo vāti [1]-. Jāto kho
pana  bhikkhave  vipassī  kumāro  bahuno  janassa  piyo  ahosi  manāpo .
Seyyathāpi   bhikkhave   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bahuno
janassa   piyaṃ   manāpaṃ   evameva  kho  bhikkhave  vipassī  kumāro  bahuno
janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ parihariyati.
     {31.1}  Jāto kho pana bhikkhave vipassī kumāro [2]- mañjussaro ca
ahosi   vaggussaro  ca  madhurassaro  ca  pemanīyassaro  ca  .  seyyathāpi
bhikkhave   himavante   pabbate   karavikā  nāma  sakuṇajāti  mañjussarā  ca
vaggussarā  ca  madhurassarā  ca  pemanīyassarā  ca  evameva  kho  bhikkhave
vipassī   kumāro   mañjussaro  ca  ahosi  vaggussaro  ca  madhurassaro  ca
pemanīyassaro ca.
     {31.2}  Jātassa  kho  pana bhikkhave vipassissa kumārassa kammavipākajaṃ
dibbacakkhuṃ  pāturahosi  yena  dūraṃ  3-  samantā  yojanaṃ  passati divā ceva
rattiṃ  ca  .  jāto  kho  pana  bhikkhave  vipassī kumāro animmissanto 4-
pekkhati  seyyathāpi  bhikkhave  devatā  5-  tāvatiṃsā  animmissantā  4-
pekkhanti evameva kho bhikkhave vipassī kumāro animmissanto 4- pekkhati 6-.
Jātassa  kho  pana  bhikkhave  vipassissa kumārassa [7]- vipassītveva samaññā
udapādi.
     {31.3}  Athakho  bhikkhave  bandhumā  rājā  aṭṭakaraṇe 8- nisinno
vipassiṃ  kumāraṃ  aṅke  nisīdāpetvā  aṭṭe  9-  anusāsati . Tatra sudaṃ
bhikkhave  vipassī  kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati
ñāṇena 10-.
@Footnote: 1 Ma. bādhayitthāti. Yu. bādhati. 2 Ma. brahmassaro. 3 Ma. Yu. sudaṃ.
@4 Ma. Yu. animisanto. 5 Ma. Yu. devā. 6 sabbapotthakesu itisaddo dissati.
@7 Ma. Yu. vipassī. 8 Ma. Yu. atthakaraṇe. 9 Ma. Yu. atthe. ito paraṃ īdisameva.
@10 Ma. Yu. ñāyena. ito paraṃ īdisameva.
Viceyya  viceyya  kumāro  aṭṭe  panāyati  ñāṇenāti . Athakho bhikkhave
vipassissa   kumārassa   bhiyyoso   mattāya  [1]-  vipassītveva  samaññā
udapādi  .  athakho  bhikkhave  bandhumā  rājā  vipassissa  kumārassa  tayo
pāsāde   kārāpesi   ekaṃ   vassikaṃ   ekaṃ   hemantikaṃ  ekaṃ  gimhikaṃ
pañcakāmaguṇāni   upaṭṭhāpesi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro
vassike  pāsāde [2]- cattāro māse nippurisehi turiyehi paricārayamāno
na heṭṭhāpāsādaṃ orohatīti.
                      Paṭhamabhāṇavāraṃ.
     [32]  Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ 3- vassānaṃ bahunnaṃ
vassasatānaṃ   bahunnaṃ  vassasahassānaṃ  accayena  sārathiṃ  āmantesi  yojehi
samma  sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma  subhūmiṃ  4-
dassanāyāti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa kumārassa
paṭissutvā    bhaddāni   bhaddāni   yānāni   yojetvā   vipassikumārassa
paṭivedesi  yuttāni  kho  te  deva  bhaddāni  bhaddāni  yānāni yassadāni
kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ  5-  yānaṃ
abhiruhitvā 6- bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {32.1}   Addasā   kho   bhikkhave   vipassī  kumāro  uyyānabhūmiṃ
niyyanto    purisaṃ    jiṇṇaṃ    gopānasivaṅkaṃ   bhaggaṃ   7-   daṇḍaparāyanaṃ
pavedhamānaṃ   gacchantaṃ   āturaṃ   gatayobbanaṃ   disvā   sārathiṃ  āmantesi
ayaṃ   pana   samma  sārathi  puriso  kiṃkato  kesāpissa  na  yathā  aññesaṃ
@Footnote: 1 Ma. Yu. vipassī. 2 Yu. vassike. 3 Ma. bahūnaṃ. ito paraṃ īdisameva.
@4 Yu. bhūmiṃ. 5 Ma. bhaddaṃ bhaddaṃ. Yu. bhaddaṃ. ito paraṃ īdisameva.
@6 Po. abhiruyhitvā. 7 Ma. Yu. bhoggaṃ. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti   .   eso   kho   deva  jiṇṇo
nāmāti   .   kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  .  eso
kho   deva   jiṇṇo   nāma   nadāni  tena  ciraṃ  jīvitabbaṃ  bhavissatīti .
Kiṃ   pana   samma   sārathi   ahaṃpi  jarādhammo  jaraṃ  anatītoti  .  tvañca
deva   mayañcamhā   sabbe   jarādhammā   jaraṃ   anatītāti   .   tenahi
samma   sārathi   alandānajja   uyyānabhūmiyā   ito   1-  ca  antepuraṃ
paccaniyyāhīti   .   evaṃ   devāti   kho   bhikkhave   sārathi  vipassissa
kumārassa   paṭissutvā   tato   ca   antepuraṃ   paccaniyyāsi   .  tatra
sudaṃ    bhikkhave   vipassī   kumāro   antepuraṃ   gato   dukkhī   dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     [33]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci    samma    sārathi   kumāro   uyyānabhūmiyā   attamano   ahosīti
na   kho   deva   kumāro   uyyānabhūmiyā   abhiramittha   na   kho  deva
kumāro   uyyānabhūmiyā   attamano   ahosīti  .  kiṃ  pana  samma  sārathi
addasa kumāro uyyānabhūmiṃ niyyantoti.
     {33.1}   Addasā   kho   deva   kumāro  uyyānabhūmiṃ  niyyanto
purisaṃ     jiṇṇaṃ     gopānasivaṅkaṃ    bhaggaṃ    daṇḍaparāyanaṃ    pavedhamānaṃ
gacchantaṃ    āturaṃ    gatayobbanaṃ   disvā   maṃ   etadavoca   ayaṃ   pana
samma    sārathi    puriso    kiṃkato    kesāpissa    na    yathāaññesaṃ
@Footnote: 1 Po. itopi. Ma. Yu. itova. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti  eso  kho  deva  jiṇṇo  nāmāti
kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  eso  kho  deva  jiṇṇo
nāma   nadāni   tena   ciraṃ   jīvitabbaṃ  bhavissatīti  kiṃ  pana  samma  sārathi
ahaṃpi   jarādhammo   jaraṃ   anatītoti   tvañca   deva  mayañcamhā  sabbe
jarādhammā    jaraṃ    anatītāti    tenahi   samma   sārathi   alandānajja
uyyānabhūmiyā    ito   ca   antepuraṃ   paccaniyyāhīti   evaṃ   devāti
kho   ahaṃ   deva   vipassissa  kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsiṃ   so   kho  deva  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     {33.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva  kho  vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī
kumāro    agārasmā    anagāriyaṃ    pabbaji   mā   heva   nemittānaṃ
brāhmaṇānaṃ   saccaṃ   assa   vacananti   .   athakho   bhikkhave   bandhumā
rājā    vipassissa    kumārassa    bhiyyoso   mattāya   pañcakāmaguṇāni
upaṭṭhāpesi   yathā   vipassī   kumāro   rajjaṃ   kāreyya  yathā  vipassī
kumāro    na   agārasmā   anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ
brāhmaṇānaṃ   micchā   assa  vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave  vipassī
kumāro pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti.
     [34]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  .pe.
Addasā   kho   bhikkhave   vipassī   kumāro  uyyānabhūmiṃ  niyyanto  purisaṃ
@Footnote: 1 Po. Ma. vacananti.
Ābādhikaṃ   dukkhitaṃ  bāḷhagilānaṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ  1-
aññehi    vuṭṭhāpiyamānaṃ    aññehi    saṃvesiyamānaṃ    disvā    sārathiṃ
āmantesi    ayaṃ   pana   samma   sārathi   puriso   kiṃkato   akkhīnipissa
na  yathā  aññesaṃ  siropissa  2-  na  yathā  aññesanti  .  eso  kho
deva   byādhiko   nāmāti   .   kiṃ   paneso  samma  sārathi  byādhiko
nāmāti   .   eso   kho  deva  byādhiko  nāma  appevanāma  tamhā
ābādhā   vuṭṭhaheyyāti   .  kiṃ  pana  samma  sārathi  ahaṃpi  byādhidhammo
byādhiṃ   anatītoti   .   tvañca   deva  mayañcamhā  sabbe  byādhidhammā
byādhiṃ   anatītāti   .  tenahi  samma  sārathi  alandānajja  uyyānabhūmiyā
ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho bhikkhave sārathi
vipassissa   kumārassa   paṭissutvā   tato  ca  antepuraṃ  paccaniyyāsi .
Tatra   sudaṃ   bhikkhave   vipassī  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissati byādhi paññāyissatīti.
     [35]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci    samma   sārathi   kumāro   uyyānabhūmiyā  abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
@Footnote: 1 Sī. Ma. Yu. semānaṃ. ito paraṃ īdisameva. 2 Ma. Yu. saropissa. ito paraṃ
@īdisameva.
Kumāro   uyyānabhūmiṃ   niyyantoti   .   addasā   kho   deva  kumāro
uyyānabhūmiṃ   niyyanto   purisaṃ   ābādhikaṃ   dukkhitaṃ   bāḷhagilānaṃ   sake
muttakarīse    palipannaṃ    sayamānaṃ    aññehi    vuṭṭhāpiyamānaṃ   aññehi
saṃvesiyamānaṃ   disvā   maṃ   etadavoca   ayaṃ  pana  samma  sārathi  puriso
kiṃkato    akkhīnipissa    na    yathā    aññesaṃ   siropissa   na   yathā
aññesanti    eso   kho   deva   byādhiko   nāmāti   kiṃ   paneso
samma   sārathi   byādhiko   nāmāti  eso  kho  deva  byādhiko  nāma
appevanāma   tamhā   ābādhā   vuṭṭhaheyyāti   kiṃ  pana  samma  sārathi
ahaṃpi    byādhidhammo    byādhiṃ   anatītoti   tvañca   deva   mayañcamhā
sabbe    byādhidhammā    byādhiṃ    anatītāti    tenahi   samma   sārathi
alandānajja    uyyānabhūmiyā    ito    ca    antepuraṃ   paccaniyyāhīti
evaṃ  devāti  kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  tato ca
antepuraṃ  paccaniyyāsiṃ  eso  1-  kho  deva  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi nāma jātassa jarā paññāyissati byādhi paññāyissatīti.
     {35.1}  Athakho  bhikkhave  bandhumassa rañño etadahosi mā heva kho
vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī kumāro agārasmā
anagāriyaṃ    pabbaji    2-    mā    heva    nemittānaṃ   brāhmaṇānaṃ
saccaṃ   assa   vacananti   .  athakho  bhikkhave  bandhumā  rājā  vipassissa
kumārassa    bhiyyoso    mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā
@Footnote: 1 Ma. Yu. so kho. 2 Po. pabbajito.
Vipassī   kumāro  rajjaṃ  kāreyya  yathā  vipassī  kumāro  na  agārasmā
anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ   brāhmaṇānaṃ   micchā  assa
vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave vipassī kumāro pañcakāmaguṇehi samappito
samaṅgibhūto paricāreti .pe.
     [36]  Addasā  kho  bhikkhave  vipassī  kumāro uyyānabhūmiṃ niyyanto
mahājanakāyaṃ   sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ
disvā  sārathiṃ  āmantesi  kiṃ  nu  kho  so  samma  sārathi  mahājanakāyo
sannipatito   nānārattānañca   dussānaṃ  vilātaṃ  kariyatīti  .  eso  kho
deva  kālakato  nāmāti  .  tenahi  samma  sārathi  yena  so  kālakato
tena  rathaṃ  pesehīti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa paṭissutvā yena so kālakato yena rathaṃ pesesi 2-.
     {36.1}  Addasā  kho  bhikkhave vipassī kumāro petaṃ kālakataṃ disvā
sārathiṃ  āmantesi  kiṃ  panāyaṃ  samma  sārathi  kālakato  nāmāti. Eso
kho  deva  kālakato  nāma  nadāni  taṃ  dakkhanti  3- mātā vā pitā vā
aññe  vā  ñātisālohitā  sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā
aññe   vā   ñātisālohiteti   .   kiṃ   pana   samma   sārathi   ahaṃpi
maraṇadhammo  maraṇaṃ  anatīto  maṃpi  na  dakkhanti  4-  devo  vā  devī vā
aññe  vā  ñātisālohitā  ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tvañca   deva  mayañcamhā  sabbe
maraṇadhammā   maraṇaṃ   anatītā   taṃpi  na  dakkhanti  devo  vā  devī  vā
@Footnote: 1 Po. Ma. vacananti. 2 Po. Yu. pesehīti. 3 Yu. dakkhinti. ito paraṃ
@īdisameva. 4 Po. dakkhinti.
Aññe   vā  ñātisālohitā  tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tenahi  samma  sārathi  alandānajja
uyyānabhūmiyā  ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho
bhikkhave   sārathi   vipassissa   kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi    nāma    jātassa    jarā    paññāyissati    byādhi   paññāyissati
maraṇaṃ paññāyissatīti.
     [37]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
kumāro uyyānabhūmiṃ niyyantoti.
     {37.1}  Addasā kho deva kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ
sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ   disvā   maṃ
etadavoca   kiṃ   nu   kho  so  samma  sārathi  mahājanakāyo  sannipatito
nānārattānañca   dussānaṃ  vilātaṃ  kayiratīti  eso  kho  deva  kālakato
nāmāti  tenahi  samma  sārathi  yena  so  kālakato  tena  rathaṃ pesehīti
evaṃ   devāti   kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  yena
So   kālakato   tena   rathaṃ   pesesiṃ   addasā   kho  deva  kumāro
purisaṃ   petaṃ   kālakataṃ   disvā   maṃ   etadavoca   kiṃ   panāyaṃ   samma
sārathi   kālakato   nāmāti  eso  kho  deva  kālakato  nāma  nadāni
taṃ   dakkhanti   mātā   vā   pitā   vā   aññe  vā  ñātisālohitā
sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā  aññe  vā ñātisālohiteti
kiṃ    pana   samma   sārathi   ahaṃpi   maraṇadhammo   maraṇaṃ   anatīto   maṃpi
na   dakkhanti   devo   vā   devī   vā   aññe  vā  ñātisālohitā
ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā  aññe  vā ñātisālohiteti
tvañca    deva    mayañcamhā    sabbe    maraṇadhammā   maraṇaṃ   anatītā
taṃpi   na   dakkhanti  devo  vā  devī  vā  aññe  vā  ñātisālohitā
tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā  aññe  vā  ñātisālohiteti
tenahi   samma   sārathi   alandānajja  uyyānabhūmiyā  ito  ca  antepuraṃ
paccaniyyāhīti   evaṃ   devāti   kho   ahaṃ   deva  vipassissa  kumārassa
paṭissutvā   tato   ca  antepuraṃ  paccaniyyāsiṃ  so  kho  deva  kumāro
antepuraṃ   gato   dukkhī   dummano   pajjhāyati   dhiratthu  kira  bho  jāti
nāma    yatra    hi    nāma    jātassa   jarā   paññāyissati   byādhi
paññāyissati maraṇaṃ paññāyissatīti.
     {37.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva   kho   vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  kho
vipassī    kumāro   agārasmā   anagāriyaṃ   pabbaji   mā   heva   kho
nemittānaṃ      brāhmaṇānaṃ      saccaṃ      assa     vacananti    .
Athakho    bhikkhave   bandhumā   rājā   vipassissa   kumārassa   bhiyyoso
mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā   vipassī   kumāro  rajjaṃ
kāreyya   yathā   vipassī  kumāro  na  agārasmā  anagāriyaṃ  pabbajeyya
yathā   nemittānaṃ   brāhmaṇānaṃ   micchā   assa   vacanaṃ  .  tatra  sudaṃ
bhikkhave   vipassī   kumāro   pañcahi   kāmaguṇehi   samappito  samaṅgibhūto
paricāreti.
     [38]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  bahunnaṃ
vassasatānaṃ    bahunnaṃ    vassasahassānaṃ    accayena   sārathiṃ   āmantesi
yojehi   samma   sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma
subhūmiṃ   dassanāyāti   .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa   paṭissutvā   bhaddāni  bhaddāni  yānāni  yojetvā  vipassissa
kumārassa  paṭivedesi  yuttāni  kho  [1]-  deva bhaddāni bhaddāni yānāni
yassadāni   kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ
yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {38.1}  Addasā  kho  bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto
purisaṃ   bhaṇḍuṃ   pabbajitaṃ   kāsāyavasanaṃ   disvā   sārathiṃ  āmantesi  ayaṃ
pana   samma   sārathi   puriso   kiṃkato   sīsaṃpissa   na   yathā   aññesaṃ
vatthānipissa   na   yathā   aññesanti   .  eso  kho  deva  pabbajito
nāmāti   .   kiṃ  paneso  samma  sārathi  pabbajito  nāmāti  .  eso
kho    deva   pabbajito   nāma   sādhu   dhammacariyā   sādhu   samacariyā
@Footnote: 1 Ma. Yu. te.
Sādhu    kusalacariyā   1-   sādhu   puññakiriyā   sādhu   avihiṃsā   sādhu
bhūtānukampāti   .   sādhu   kho   so   samma   sārathi  pabbajito  nāma
sādhu   [2]-   dhammacariyā   sādhu   samacariyā   sādhu  kusalacariyā  sādhu
puññakiriyā   sādhu   avihiṃsā   sādhu   bhūtānukampā   3-   tenahi  samma
sārathi   yena   so  pabbajito  tena  rathaṃ  pesehīti  .  evaṃ  devāti
kho   bhikkhave   sārathi   vipassissa   kumārassa   paṭissutvā   yena  so
pabbajito   tena   rathaṃ   pesesi   .  athakho  bhikkhave  vipassī  kumāro
taṃ    pabbajitaṃ    etadavoca   tvaṃ   pana   samma   kiṃkato   sīsaṃpi   te
na   yathā   aññesaṃ   vatthānipi   te   na   yathā  aññesanti  .  ahaṃ
kho   deva   pabbajito   nāmāti   .   kiṃ   pana  tvaṃ  samma  pabbajito
nāmāti   .   ahaṃ   kho   deva   pabbajito   nāma   sādhu  dhammacariyā
sādhu    samacariyā    sādhu    kusalacariyā    sādhu    puññakiriyā   sādhu
avihiṃsā   sādhu   bhūtānukampāti   .   sādhu   kho  tvaṃ  samma  pabbajito
nāma    sādhu    dhammacariyā    sādhu    samacariyā    sādhu   kusalacariyā
sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti.
     {38.2}  Athakho  bhikkhave  vipassī  kumāro sārathiṃ āmantesi tenahi
samma  sārathi  rathaṃ  ādāya  itova  antepuraṃ paccāniyyāhi ahaṃ pana idheva
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajissāmīti   .   evaṃ   devāti   kho   bhikkhave  sārathi
@Footnote: 1 Sī. Ma. Yu. kusalakiriyā. ito paraṃ īdisameva. 2 Ma. - samma sārathi. Yu. - hi
@samma sārathi. 3 Po. Ma. - bhūtānukampāti.
Vipassissa   kumārassa   paṭissutvā   rathaṃ   ādāya   tato  ca  antepuraṃ
paccāniyyāsi  .  vipassī  pana  kumāro  tattheva  kesamassuṃ  ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji 1-.
     {38.3}  Assosi  kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni   vipassī   kira   kumāro   kesamassuṃ  ohāretvā
kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti .
Sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orikā 2-
pabbajjā   yattha   vipassī   kumāro  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni   acchādetvā  agārasmā  anagāriyaṃ  pabbajito  vipassī  hi  3-
nāma  kumāro  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni acchādetvā
agārasmā  anagāriyaṃ  pabbajissati  kimaṅgaṃ pana na 4- mayanti. Athakho [5]-
bhikkhave  mahājanakāyā  6-  caturāsītipāṇasahassāni  kesamassuṃ ohāretvā
kāsāyāni  vatthāni  acchādetvā  vipassiṃ  bodhisattaṃ  agārasmā anagāriyaṃ
pabbajitaṃ   anupabbajiṃsu   .  tāya  sudaṃ  bhikkhave  parisāya  parivuto  vipassī
bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
     {38.4} Athakho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi na kho panetaṃ 7- paṭirūpaṃ yohaṃ ākiṇṇo
viharāmi   yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti  .  athakho
bhikkhave  vipassī  bodhisatto  aparena  samayena  eko  gaṇamhā  vūpakaṭṭho
@Footnote: 1 Po. pabbajitoti. 2 Po. Ma. orakā. 3 Ma. Yu. pi. 4 Po. Ma.
@nasaddo natthi. 5 Yu. so.. 6 Ma. Yu. mahājanakāyo. 3 Ma. Yu. metaṃ.
Vihāsi   .   aññeneva   tāni   caturāsītipabbajitasahassāni   agamaṃsu  .
Aññena [1]- vipassī bodhisatto.
     {38.5}   Athakho   bhikkhave   vipassissa  bodhisattassa  vāsūpagatassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  kicchaṃ
vatāyaṃ  loko  āpanno  jāyati  ca  jīyati  ca  mīyati ca cavati ca upapajjati
ca   atha   ca   panimassa   dukkhassa   nissaraṇaṃ   nappajānāti  jarāmaraṇassa
kudassu    2-    nāma    imassa    dukkhassa    nissaraṇaṃ    paññāyissati
jarāmaraṇassāti.
     [39]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  sati  jarāmaraṇaṃ  hoti  kiṃpaccayā  jarāmaraṇanti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti.
     {39.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi   nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  athakho  bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave   kho   sati   jāti  hoti  bhavapaccayā  jātīti  .  athakho  bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi   nu  kho  sati  bhavo  hoti
kiṃpaccayā bhavoti.
     {39.2}  Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya  abhisamayo  upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati upādānaṃ hoti
@Footnote: 1 Ma. maggena. 2 Ma. Yu. kudāssu.
Kiṃpaccayā   upādānanti   .   athakho   bhikkhave   vipassissa  bodhisattassa
yonisomanasikārā    ahu    paññāya    abhisamayo   taṇhāya   kho   sati
upādānaṃ    hoti   taṇhāpaccayā   upādānanti   .   athakho   bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho  sati  taṇhā  hoti
kiṃpaccayā    taṇhāti    .   athakho   bhikkhave   vipassissa   bodhisattassa
yonisomanasikārā    ahu    paññāya   abhisamayo   vedanāya   kho   sati
taṇhā hoti vedanāpaccayā taṇhāti.
     {39.3}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  vedanā  hoti kiṃpaccayā vedanāti. Athakho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo  phasse  kho
sati  vedanā  hoti  phassapaccayā  vedanāti  .  athakho  bhikkhave vipassissa
bodhisattassa  etadahosi  kimhi  nu kho sati phasso hoti kiṃpaccayā phassoti.
Athakho   bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {39.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe   kho   sati   saḷāyatanaṃ  hoti  nāmarūpapaccayā  saḷāyatananti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    nāmarūpaṃ   hoti   kiṃpaccayā   nāmarūpanti   .   athakho   bhikkhave
Vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
viññāṇe   kho   sati   nāmarūpaṃ   hoti   viññāṇapaccayā  nāmarūpanti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    viññāṇaṃ   hoti   kiṃpaccayā   viññāṇanti   .   athakho   bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati viññāṇaṃ hoti nāmarūpapaccayā viññāṇanti.
     {39.5}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
paccudāvattati    kho    idaṃ    viññāṇaṃ   nāmarūpamhā   nāparaṃ   gacchati
ettāvatā  jāyetha  vā  jīyetha  vā  mīyetha  vā cavetha vā upapajjetha
vā    yadidaṃ    nāmarūpapaccayā    viññāṇaṃ    viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {39.6}  Samudayo  samudayoti  kho  bhikkhave  vipassissa  bodhisattassa
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi vijjā udāpādi āloko udapādi.
     [40]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
Abhisamayo   jātiyā   kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā
jarāmaraṇanirodhoti.
     {40.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  jāti  na  hoti kissa nirodhā jātinirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo  bhave  kho  asati  jāti  na  hoti  bhavanirodhā  jātinirodhoti.
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
asati   bhavo  na  hoti  kissa  nirodhā  bhavanirodhoti  .  athakho  bhikkhave
vipassissa      bodhisattassa      yonisomanasikārā     ahu     paññāya
abhisamayo   upādāne   kho   asati   bhavo   na  hoti  upādānanirodhā
bhavanirodhoti   .   athakho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti.
     {40.2}  Athakho  bhikkhave  vipassissa  bodhisattassa yonisomanasikārā
ahu   paññāya   abhisamayo   taṇhāya   kho   asati   upādānaṃ  na  hoti
taṇhānirodhā    upādānanirodhoti    .    athakho   bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati taṇhā na hoti kissa nirodhā
taṇhānirodhoti  .  athakho  bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu  paññāya  abhisamayo  vedanāya  kho asati taṇhā na hoti vedanānirodhā
taṇhānirodhoti   .   athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   phasse  kho  asati  vedanā  na  hoti  phassanirodhā
vedanānirodhoti.
     {40.3}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  phasso  na  hoti  kissa  nirodhā  phassanirodhoti .
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    saḷāyatane    kho   asati   phasso   na   hoti
saḷāyatananirodhā    phassanirodhoti    .    athakho    bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa
nirodhā   saḷāyatananirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa
yonisomanasikārā    ahu   paññāya   abhisamayo   nāmarūpe   kho   asati
saḷāyatanaṃ na hoti nāmarūpanirodhā saḷāyatananirodhoti.
     {40.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   viññāṇe   kho   asati   nāmarūpaṃ   na  hoti  viññāṇanirodhā
nāmarūpanirodhoti.
     {40.5}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa nirodhā viññāṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   nāmarūpe   kho   asati   viññāṇaṃ   na  hoti  nāmarūpanirodhā
viññāṇanirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
Adhigato   kho   myāyaṃ  maggo  1-  bodhāya  2-  yadidaṃ  nāmarūpanirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodhā     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti . Nirodho nirodhoti
kho  bhikkhave  vipassissa  bodhisattassa  pubbe  ananussutesu  dhammesu  cakkhuṃ
udapādi   ñāṇaṃ   udapādi   paññā   udapādi  vijjā  udapādi  āloko
udapādi.
     [41]  Athakho  bhikkhave  vipassī  bodhisatto  aparena samayena pañcasu
upādānakkhandhesu   udayabbayānupassī   vihāsi   iti   rūpaṃ   iti   rūpassa
samudayo    iti   rūpassa   atthaṅgamo   iti   vedanā   iti   vedanāya
samudayo    iti   vedanāya   atthaṅgamo   iti   saññā   iti   saññāya
samudayo   iti   saññāya   atthaṅgamo   iti   saṅkhārā  iti  saṅkhārānaṃ
samudayo   iti   saṅkhārānaṃ   atthaṅgamo   iti  viññāṇaṃ  iti  viññāṇassa
samudayo     iti    viññāṇassa    atthaṅgamoti    .    tassa    pañcasu
upādānakkhandhesu      udayabbayānupassino      viharato      nacirasseva
anupādāya āsavehi cittaṃ vimuccīti 3-.
                   Dutiyabhāṇavāraṃ.
@Footnote: 1 Yu. vipassanāmaggo. 2 Ma. sambodhāya. 3 Po. vimuccati.
     [42]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   yannūnāhaṃ  dhammaṃ  deseyyanti  .  athakho  bhikkhave  vipassissa
bhagavato   arahato   sammāsambuddhassa  etadahosi  adhigato  kho  me  ayaṃ
dhammo   gambhīro   duddaso   duranubodho   santo   paṇīto  atakkāvacaro
nipuṇo   paṇḍitavedanīyo   ālayarāmā   kho   panāyaṃ   pajā  ālayaratā
ālayasammuditā    ālayarāmāya    kho    pana    pajāya    ālayaratāya
ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho   nibbānaṃ  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā mamassa vihesāti.
     {42.1}  Apissudaṃ  1- bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ         halandāni pakāsituṃ
         rāgadosaparetehi           nāyaṃ dhammo susambuddho.
         Paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti    tamokkhandhena āvutāti.
     [43]  Itiha  bhikkhave  vipassissa  bhagavato  arahato sammāsambuddhassa
paṭisañcikkhato appossukkatāya cittaṃ nami no dhammadesanāya.
@Footnote: 1 Sī. Ma. Yu. apissu.



             The Pali Tipitaka in Roman Character Volume 10 page 18-41. https://84000.org/tipitaka/read/roman_item.php?book=10&item=28&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=28&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=28&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=28&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=28              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]