ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page1.

Suttantapiṭake dīghanikāyassa dutiyo bhāgo --------- mahāvaggo namo tassa bhagavato arahato sammāsambuddhassa. Mahāpadānasuttaṃ [1] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṃ . athakho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi itipi pubbenivāso itipi pubbenivāsoti. {1.1} Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ . athakho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññattāsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti . evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ

--------------------------------------------------------------------------------------------- page2.

Pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi itipi pubbenivāso itipi pubbenivāsoti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti . iccheyyātha no tumhe bhikkhave pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato vacanaṃ 1- sutvā bhikkhū dhāressantīti . Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. {1.2} Bhagavā etadavoca ito so bhikkhave ekanavuto kappo 2- yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi . ito so bhikkhave ekatiṃso kappo 3- yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi . tasmiṃyeva kho bhikkhave ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe konāgamano bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi . Imasmiṃyeva kho bhikkhave bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno. [2] Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo @Footnote: 1 Ma. vacanantipadaṃ na dissati. 2 Po. Ma. ekanavutikappe. 3 Po. Ma. ekatiṃsakappe.

--------------------------------------------------------------------------------------------- page3.

Jātiyā ahosi khattiyakule udapādi . sikhī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi khattiyakule udapādi . Vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi khattiyakule udapādi . kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi . konāgamano bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi . kassapo bhikkhave bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi brāhmaṇakule udapādi . ahaṃ bhikkhave etarahi arahaṃ sammāsambuddho khattiyo jātiyā ahosiṃ khattiyakule uppanno. [3] Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . sikhī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi . konāgamano bhikkhave bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi . Kassapo bhikkhave bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi . ahaṃ bhikkhave etarahi arahaṃ sammāsambuddho gotamo gottena ahosiṃ. [4] Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa

--------------------------------------------------------------------------------------------- page4.

Asītivassasahassāni āyuppamāṇaṃ ahosi . sikhissa bhikkhave bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi . vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi . kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa cattāḷīsavassasahassāni āyuppamāṇaṃ ahosi . konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ ahosi . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṃ ahosi . Mayhaṃ bhikkhave etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. [5] Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho . sikhī bhikkhave bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho . vessabhū bhikkhave bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho . kakusandho bhikkhave bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho . Konāgamano bhikkhave bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho . Kassapo bhikkhave bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho . ahaṃ bhikkhave etarahi arahaṃ sammāsambuddho assatthassa mūle abhisambuddho. [6] Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa

--------------------------------------------------------------------------------------------- page5.

Khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . sikhissa bhikkhave bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa sonuttaraṃ 1- nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa vidhūrasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . mayhaṃ bhikkhave etarahi sārīputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. [7] Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni . Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. {7.1} Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni @Footnote: 1 Ma. Yu. soṇuttaraṃ.

--------------------------------------------------------------------------------------------- page6.

Eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni . sikhissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. {7.2} Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni eko sāvakānaṃ sannipāto ahosi saṭṭhibhikkhusahassāni . vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. {7.3} Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattāḷīsabhikkhusahassāni . kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. {7.4} Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsabhikkhusahassāni . Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. {7.5} Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatibhikkhusahassāni . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ . mayhaṃ bhikkhave etarahi

--------------------------------------------------------------------------------------------- page7.

Eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni . Mayhaṃ bhikkhave ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. [8] Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhave upaṭṭhāko ahosi aggupaṭṭhāko . sikhissa bhikkhave bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko . vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa upasanto 1- nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko . kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa vuḍḍhijo 2- nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko . Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko . mayhaṃ bhikkhave etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. [9] Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā 3- nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janettī 4- bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi. {9.1} Sikhissa bhikkhave bhagavato arahato sammāsambuddhassa @Footnote: 1 Yu. upasannako. 2 Ma. Yu. buddhijo. 3 Po. bandhumo. 4 Ma. janetti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page8.

Aruṇo nāma rājā pitā ahosi pabhāvatī nāma devī mātā ahosi janettī aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhānī ahosi. {9.2} Vessabhussa bhikkhave bhagavato arahato sammāsambuddhassa suppatīto nāma rājā pitā ahosi yasavatī nāma devī mātā ahosi janettī suppatītassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi. {9.3} Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi visākhā nāma brāhmaṇī mātā ahosi janettī . tena kho pana bhikkhave samayena khemo nāma rājā ahosi khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi. {9.4} Konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi uttarā nāma brāhmaṇī mātā ahosi janettī. Tena kho pana bhikkhave samayena sobho nāma rājā ahosi sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi. {9.5} Kassapassa bhikkhave bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi dhanavatī nāma brāhmaṇī mātā ahosi janettī . tena kho pana bhikkhave samayena kiṃkī 1- nāma rājā ahosi kiṃkissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi. {9.6} Mayhaṃ bhikkhave etarahi suddhodano nāma rājā pitā ahosi māyā 2- nāma devī mātā ahosi janettī kapilavatthuṃ nāma nagaraṃ rājadhānī ahosīti . idamavoca bhagavā idaṃ @Footnote: 1 Ma. kikī. 2 Po. mahāmāyā.

--------------------------------------------------------------------------------------------- page9.

Vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [10] Athakho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati nāmatopi anussarissati gottatopi anussarissati āyuppamāṇatopi anussarissati sāvakayugatopi anussarissati sāvakasannipātatopi anussarissati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā te bhagavanto ahesuṃ itipi evaṃgottā te bhagavanto ahesuṃ itipi evaṃsīlā te bhagavanto ahesuṃ itipi evaṃdhammā te bhagavanto ahesuṃ itipi evaṃpaññā te bhagavanto ahesuṃ itipi evaṃvihārī te bhagavanto ahesuṃ itipi evaṃvimuttā te bhagavanto ahesuṃ itipīti. {10.1} Kiṃ nu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā. Evaṃsīlā . evaṃdhammā . evaṃpaññā . evaṃvihārī . evaṃvimuttā

--------------------------------------------------------------------------------------------- page10.

Te bhagavanto ahesuṃ itipīti udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā . evaṃgottā . Evaṃsīlā. Evaṃdhammā . evaṃpaññā . evaṃvihārī . evaṃvimuttā te bhagavanto ahesuṃ itipīti . ayañca hi 1- tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. [11] Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. {11.1} Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ idha bhante amhākaṃ acirapakkantassa bhagavato ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati nāmatopi anussarissati gottatopi anussarissati āyuppamāṇatopi anussarissati sāvakayugatopi anussarissati sāvakasannipātatopi @Footnote: 1 Ma. Yu. hidaṃ.

--------------------------------------------------------------------------------------------- page11.

Anussarissati evaṃjaccā te bhagavanto ahesuṃ itipi .pe. Evaṃvimuttā te bhagavanto ahesuṃ itipīti . kiṃ nu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā . Evaṃgottā . evaṃsīlā . evaṃdhammā . evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ itipīti udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi .pe. sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. Evaṃvimuttā te bhagavanto ahesuṃ itipīti ayaṃ kho no bhante antarākathā vippakatā [1]- atha bhagavā anuppattoti. {11.2} Tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati @Footnote: 1 Ma. hoti.

--------------------------------------------------------------------------------------------- page12.

Sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. evaṃvimuttā te bhagavanto ahesuṃ itipīti devatāpi tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi .pe. sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. evaṃvimuttā te bhagavanto ahesuṃ itipīti. {11.3} Iccheyyātha no tumhe bhikkhave bhiyyoso mattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhiyyoso mattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato sutvā bhikkhū dhāressantīti. Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca {11.4} ito so bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi . vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi khattiyakule udapādi . Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi . vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho . vipassissa @Footnote: 1 Ma. ekanavutikappe.

--------------------------------------------------------------------------------------------- page13.

Bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janettī bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi. [12] Athakho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā. [13] Dhammatā ekā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātu kucchiṃ okkamati . atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo oḷāro 1- obhāso loke pātubhavati atikkammeva 2- devānaṃ devānubhāvaṃ . yāpi tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā @Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma. @3 Ma. Yu. andhakārā.

--------------------------------------------------------------------------------------------- page14.

Yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ . yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti . ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedheti appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā. [14] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā. [15] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā. [16] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ anatikkamaniyā va 4- bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.


             The Pali Tipitaka in Roman Character Volume 10 page 1-14. https://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=1&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=1&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=1              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]