ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [315]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro    saṅkhadhamo   saṅkhamādāya   paccantimaṃ   janapadaṃ   agamāsi  .
So    yena   aññataro   gāmo   tenupasaṅkami   upasaṅkamitvā   majjhe
gāmassa   ṭhito   tikkhattuṃ   saṅkhaṃ  upaḷāsetvā  saṅkhaṃ  bhūmiyaṃ  nikkhipitvā
ekamantaṃ  nisīdi  .  athakho  rājañña  tesaṃ  paccantajanapadānaṃ manussānaṃ 4-
@Footnote: 1 leḍḍunātipi pāṭho. 2 Ma. passāma. 3 Ma. sāva. 4 Sī. Yu.
@paccantajānaṃ manussānaṃ. Ma. paccantajanapadamanussānaṃ.

--------------------------------------------------------------------------------------------- page375.

Etadahosi ambho kassa 1- nu kho eso saddo evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃbandhaniyo evaṃmuñcaniyoti . sannipatitvā taṃ saṅkhadhamaṃ etadavocuṃ ambho kassa nu kho eso saddo evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃbandhaniyo evaṃmuñcaniyoti eso kho bho saṅkho nāma yassa so saddo evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃbandhaniyo evaṃmuñcaniyoti . te taṃ saṅkhaṃ uttānaṃ nipātesuṃ vadehi bho saṅkha vadehi bho saṅkhāti . Neva so saṅkho saddamakāsi . te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ passena nipātesuṃ dutiyena passena nipātesuṃ uddhaṃ ṭhapesuṃ omuddhakaṃ ṭhapesuṃ pāṇinā ākoṭesuṃ leṇḍunā ākoṭesuṃ daṇḍena ākoṭesuṃ satthena ākoṭesuṃ odhuniṃsu sandhuniṃsu niddhuniṃsu vadehi bho saṅkha vadehi bho saṅkhāti. Neva so saṅkho saddamakāsi. {315.1} Athakho rājañña tassa saṅkhadhamassa etadahosi yāva kho 2- bālā ime paccantajanapadā manussā kathañhi nāma ayoniso saṅkhasaddaṃ gavesissantīti . tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upaḷāsetvā saṅkhaṃ ādāya pakkāmi . athakho rājañña tesaṃ paccantajanapadānaṃ manussānaṃ etadahosi yadā kira bho ayaṃ saṅkho nāma purisasahagato ca hoti vāyāmasahagato ca vāyosahagato 3- ca tadāyaṃ saṅkho saddaṃ karoti yadā panāyaṃ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyosahagato nāyaṃ saṅkho saddaṃ @Footnote: 1 Yu. kissa nu kho. ito paraṃ īdisameva. 2 Ma. Yu. kho saddo @natthi. 3 Ma. vāyusahagato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page376.

Karotīti . evameva kho rājañña yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti cakkhunāpi rūpaṃ passati sotenapi saddaṃ suṇāti ghānenapi gandhaṃ ghāyati jivhāyapi rasaṃ sāyati kāyenapi phoṭṭhabbaṃ phusati manasāpi dhammaṃ vijānāti yadā panāyaṃ kāyo neva āyusahagato ca hoti na usmāsahagato ca na viññāṇasahagato ca tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti cakkhunāpi rūpaṃ na passati sotenapi saddaṃ na suṇāti ghānenapi gandhaṃ na ghāyati jivhāyapi rasaṃ na sāyati kāyenapi phoṭṭhabbaṃ na phusati manasāpi dhammaṃ na vijānāti . imināpi kho te rājañña pariyāyena evaṃ hotu itipi atthi paro loko atthi sattā opapātikā atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti. Paṭhamabhāṇavāraṃ. [316] Kiñcāpi bhavaṃ kassapo evamāha athakho evamme ettha hoti itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . atthi pana rājañña pariyāyo .pe. atthi bho kassapa pariyāyo .pe. yathākathaṃ viya rājaññāti . idha me bho kassapa purisā coraṃ āgucāriṃ gahetvā dassenti ayaṃ te bhante coro āgucārī imassa yaṃ icchasi

--------------------------------------------------------------------------------------------- page377.

Taṃ daṇḍaṃ vadehīti tyāhaṃ evaṃ vadāmi tenahi bho imassa purisassa chaviṃ chindatha appevanāmassa jīvaṃ passeyyāmāti te tassa purisassa chaviṃ chindanti . nevassa mayaṃ jīvaṃ passāma . tyāhaṃ evaṃ vadāmi tenahi bho imassa purisassa cammaṃ chindatha maṃsaṃ chindatha nahāruṃ chindatha aṭṭhiṃ chindatha aṭṭhimiñjaṃ chindatha appevanāmassa jīvaṃ passeyyāmāti te tassa purisassa aṭṭhimiñjaṃ chindanti . Nevassa mayaṃ jīvaṃ passāma 1- . ayampi kho bho kassapa pariyāyo yena me pariyāyena evaṃ hoti itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti. [317] Tenahi rājañña upamante karissāmi upamāyapīdhekacce viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā sammati 2- . Athakho rājañña aññataro janapado satthavāso 3- vuṭṭhāsi . athakho so satthavāso 4- tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi . athakho rājañña tassa aggikassa jaṭilassa etadahosi yannūnāhaṃ yena so satthavāso tenupasaṅkameyyaṃ appevanāmettha kiñci upakaraṇaṃ adhigaccheyyanti . athakho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāso tenupasaṅkami upasaṅkamitvā addasa tasmiṃ satthavāse daharaṃ kumāraṃ @Footnote: 1 Ma. passeyyāma. 2 Ma. Sī. Yu. vasati. 3 Sī. Yu. janapadapadeso. @Ma. janapade sattho. ito paraṃ īdisameva. 4 Ma. Yu. so sattho.

--------------------------------------------------------------------------------------------- page378.

Maṇḍaṃ uttānaseyyakaṃ chaḍḍitaṃ . disvānassa etadahosi na kho me taṃ paṭirūpaṃ yaṃ me pekkhamānassa manussabhūto kālaṃ kareyya yannūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyanti . athakho so aggiko jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi . yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā athakho tassa aggikassa jaṭilassa janapade kiñcideva karaṇīyaṃ uppajji . athakho so aggiko jaṭilo taṃ dārakaṃ etadavoca icchāmahaṃ tāta janapadaṃ gantuṃ aggiṃ tāta paricareyyāsi mā ca te aggi nibbāyi sace va 1- te aggi nibbāyeyya ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ aggiṃ nibbattetvā aggiṃ paricareyyāsīti . athakho so aggiko jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapadaṃ agamāsi . Tassa khiḍḍāpasutassa aggi nibbāyi. {317.1} Athakho tassa dārakassa etadahosi pitā kho maṃ evaṃ avaca aggiṃ tāta paricareyyāsi mā ca te aggi nibbāyi sace va te aggi nibbāyeyya ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ aggiṃ nibbattetvā aggiṃ paricareyyāsīti yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti . athakho so dārako araṇisahitaṃ vāsiyā tacchi appevanāma aggiṃ adhigaccheyyanti . neva so aggiṃ adhigacchi araṇisahitaṃ dvidhā phālesi tidhā phālesi catudhā phālesi pañcadhā phālesi dasadhā @Footnote: 1 Ma. ... ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page379.

Phālesi vīsatidhā 1- phālesi sakalikaṃ sakalikaṃ akāsi sakalikaṃ sakalikaṃ karitvā udukkhale koṭesi udukkhale koṭetvā mahāvāte ophuni 2- appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi. {317.2} Athakho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā yena sako assamo tenupasaṅkami upasaṅkamitvā taṃ dārakaṃ etadavoca kacci te tāta aggi nibbutoti . idha me tāta khiḍḍāpasutassa aggi nibbāyi tassa me etadahosi pitā kho maṃ evaṃ avaca aggiṃ tāta paricareyyāsi mā ca te tāta aggi nibbāyi sace va te aggi nibbāyeyya ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ aggiṃ nibbattetvā aggiṃ paricareyyāsīti yannūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyanti athakhohaṃ tāta araṇisahitaṃ vāsiyā tacchiṃ appevanāma aggiṃ adhigaccheyyanti . nevāhaṃ aggiṃ adhigacchiṃ araṇisahitaṃ dvidhā phālesiṃ tidhā phālesiṃ catudhā phālesiṃ pañcadhā phālesiṃ dasadhā phālesiṃ vīsatidhā 3- phālesiṃ sakalikaṃ sakalikaṃ akāsiṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭesiṃ udukkhale koṭetvā mahāvāte ophuniṃ 4- appevanāma aggiṃ adhigaccheyyanti nevāhaṃ aggiṃ adhigacchinti. {317.3} Athakho tassa aggikassa jaṭilassa etadahosi yāva bālo ayaṃ dārako abyatto kathañhi nāma ayoniso aggiṃ gavesissatīti . tassa pekkhamānassa araṇisahitaṃ @Footnote: 1-3 Sī. Ma. Yu. satadhā. 2 Ma. Yu. opuni. 4 Ma. Yu. opuniṃ.

--------------------------------------------------------------------------------------------- page380.

Gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etadavoca evaṃ kho tāta aggi nibbattetabbo na tveva yathā tvaṃ bālo abyatto ayoniso aggiṃ gavesissasīti 1- . evameva kho tvaṃ rājañña bālo abyatto ayoniso paralokaṃ gavesissasi paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. [318] Kiñcāpi bhavaṃ kassapo evamāha athakho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ rājāpi maṃ pasenadi kosalo jānāti tirorājānopi pāyāsi rājañño evaṃvādī evaṃdiṭṭhī itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi bhavissanti me vattāro yāva bālo pāyāsi rājañño abyatto duggahitagāhīti kopenapi naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti. [319] Tenahi rājañña upamante karissāmi upamāyapīdhekacce viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi . soyeva 2- gacchati khippaṃyeva pariyādiyati tiṇaṃ kaṭṭhodakaṃ haritakapaṇṇaṃ 3- . tasmiṃ kho pana satthe dve satthavāhā ahesuṃ @Footnote: 1 Ma. gavesīti. 2 Ma. Yu. so yena yena .... 3 Sī. Yu. haritakavantaṃ.

--------------------------------------------------------------------------------------------- page381.

Eko pañcannaṃ sakaṭasatānaṃ eko pañcannaṃ sakaṭasatānaṃ . athakho tesaṃ satthavāhānaṃ etadahosi ayaṃ kho mahāsakaṭasattho sakaṭasahassaṃ te mayaṃ yena yena gacchāma khippameva pariyādiyati tiṇaṃ kaṭṭhodakaṃ haritakapaṇṇaṃ yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni ekato pañca sakaṭasatānīti . te taṃ satthaṃ dvidhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni. {319.1} Eko tāva satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi 1- . dvīhatīhapayāto 2- kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhiṃ 3- āsannaddhakalāpaṃ kumudamālaṃ 4- allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ disvā etadavoca kuto bho āgacchasīti . Amukamhā janapadāti . kuhiṃ gamissasīti . amukaṃ nāma janapadanti . Kacci bho purato kantāre mahāmegho abhippavuṭṭhoti. Evaṃ bho purato kantāre mahāmegho abhippavuṭṭho āsittodakāni vaṭumāni bahuṃ tiṇañca kaṭṭhañca udakañca chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha mā yoggāni kilamitthāti. {319.2} Athakho so satthavāho satthike āmantesi ayaṃ bho puriso evamāha purato kantāre mahāmegho abhippavuṭṭho āsittodakāni vaṭumāni bahuṃ tiṇañca kaṭṭhañca udakañca chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi sīghaṃ gacchatha @Footnote: 1 Sī. Yu. pāyāpesi. 2 Sī. Yu. ... pāyāto. 3 Ma. lohitakkhaṃ sannaddhakalāpaṃ. @4 Ma. kumudamāliṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page382.

Mā yoggāni kilamitthāti chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpethāti . evaṃ bhoti kho te satthikā tassa satthavāhassa paṭissutvā chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ . te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā dutiyepi satthavāse . tatiyepi satthavāse. Catutthepi satthavāse . pañcamepi satthavāse . chaṭṭhepi satthavāse . Sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā sabbe va anayabyasanaṃ āpajjiṃsuyeva 1- . tasmiṃ satthe ahesuṃ manussā vā pasū vā . sabbe va so yakkho amanusso bhakkhesi. Aṭṭhikāneva sesāni 2-. {319.3} Yadā aññāsi dutiyo satthavāho bahunikkhantaro khodāni so satthoti bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi . dvīhatīhapayāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhiṃ āsannaddhakalāpaṃ kumudamālaṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṃ āgacchantaṃ disvā etadavoca kuto bho āgacchasīti . amukamhā janapadāti . Kuhiṃ gamissasīti . amukaṃ nāma janapadanti . kacci bho purato kantāre mahāmegho abhippavuṭṭhoti . evaṃ bho purato kantāre mahāmegho abhippavuṭṭho āsittodakāni vaṭumāni @Footnote: 1 Ma. Yu. āpajjiṃsu. ye ca tasmiṃ .... 2 Sī. Yu. sesesi.

--------------------------------------------------------------------------------------------- page383.

Bahuṃ tiṇañca kaṭṭhañca udakañca chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāna lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha mā yoggāni kilamitthāti. {319.4} Athakho so satthavāho satthike āmantesi ayaṃ bho puriso evamāha purato kantāre mahāmegho abhippavuṭṭho āsittodakāni vaṭumāni bahuṃ tiṇañca kaṭṭhañca udakañca chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha mā yoggāni kilamitthāti ayaṃ bho puriso neva amhākaṃ mitto na ñātisālohito kathaṃ mayaṃ imassa saddhāya gamissāma na vo chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni . yathābhatena 1- bhaṇḍena satthaṃ payāpetha na no purāṇaṃ chaḍḍessāmāti . evaṃ bhoti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ . Te paṭhamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā dutiyepi satthavāse . tatiyepi satthavāse . catutthepi satthavāse. Pañcamepi satthavāse . chaṭṭhepi satthavāse . sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā tañca satthaṃ addasaṃsu anayabyasanaṃ āpannaṃyeva 2- . tasmiṃ satthe ahesuṃ manussā vā pasū vā . tesañca aṭṭhikāneva addasaṃsu . tena yakkhena amanussena bhakkhitā 3-. {319.5} Athakho so satthavāho satthike āmantesi ayaṃ kho bho so sattho anayabyasanaṃ āpanno yathā taṃ tena @Footnote: 1 Ma. Yu. yathākatena. ito paraṃ īdisameva. 2 Ma. āpannaṃ. ye ca .... @Yu. āpannaṃ. ye va. 3 Ma. Yu. bhakkhitānaṃ.

--------------------------------------------------------------------------------------------- page384.

Bālena satthavāhena pariṇāyakena . tenahi bho yānamhākaṃ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni imasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyathāti . evaṃ bhoti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyitvā sotthinā taṃ kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena. {319.6} Evameva kho tvaṃ rājañña bālo abyatto anayabyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto seyyathāpi so puriso satthavāho yepi tava sotabbaṃ saddhātabbaṃ 1- maññissanti tepi anayabyasanaṃ āpajjissanti seyyathāpi te satthikā paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. [320] Kiñcāpi bhavaṃ kassapo evamāha athakho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ rājāpi maṃ pasenadi kosalo jānāti tirorājānopi pāyāsi rājañño evaṃvādī evaṃdiṭṭhī itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti sacāhaṃ bho kassapa imaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi bhavissanti me vattāro yāva bālo pāyāsi rājañño abyatto duggahitagāhīti @Footnote: 1 Yu. saddahātabbaṃ.

--------------------------------------------------------------------------------------------- page385.

Kopenapi naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti. [321] Tenahi rājañña upamante karissāmi upamāyapīdhekacce viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi tattha addasa pahūtaṃ sukkhaṃ gūthaṃ chaḍḍitaṃ . disvānassa etadahosi ayaṃ kho pahūto sukkhagūtho chaḍḍito 1- mama sūkarānaṃ bhakkho 2- yannūnāhaṃ ito sukkhagūthaṃ hareyyanti . so uttarāsaṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse uccoropetvā 3- agamāsi. {321.1} Tassa antarāmagge mahāakālamegho pāvassi . So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi . tamenaṃ manussā disvā evamāhaṃsu kacci no tvaṃ bhaṇe ummatto kacci nu 4- viceto 5- kathañhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ hariyissasīti 6- . Tumhe khvettha bhaṇe ummattā tumhe vicetā 7- tathā hi pana me sūkarabhattanti . evameva kho tvaṃ rājañña gūthabhārikūpamo 8- maññe paṭibhāsi paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. @Footnote: 1 Ma. chaḍḍito mamañca sūkarabhattaṃ. Yu. chaḍḍito mamañca. 2 Sī. mamañca sūkarabhatto. @3 Ma. accāropetvā. Sī. Yu. ubbāhetvā. 4 Ma. Yu. nusaddo natthi. 5-7 Yu. @veceto vecetā. 6 harissasīti pāṭhena bhavitabbaṃ. 8 Sī. Yu. gūthahārikūpamo.

--------------------------------------------------------------------------------------------- page386.

[322] Kiñcāpi bhavaṃ kassapo evamāha athakho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ rājāpi maṃ pasenadi kosalo jānāti tirorājānopi pāyāsi rājañño evaṃvādī evaṃdiṭṭhī itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi bhavissanti me vattāro yāva bālo pāyāsi rājañño abyatto duggahitagāhīti kopenapi naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti. [323] Tenahi rājañña upamante karissāmi upamāyapīdhekacce viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña dve akkhadhuttā akkhehi dibbiṃsu . eko akkhadhutto āgatāgataṃ kaliṃ gilati . addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ disvā taṃ akkhadhuttaṃ etadavoca tvaṃ kho samma ekantikena jināsi dehi me samma akkhe pajoharissāmīti 1-. {323.1} Evaṃ sammāti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi . athakho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etadavoca ehi kho samma akkhehi dibbissāmāti . Evaṃ sammāti kho so akkhadhutto tassa akkhadhuttassa paccassosi . Dutiyampi kho te akkhadhuttā akkhehi dibbiṃsu . dutiyampi kho @Footnote: 1 pajohissāmītīti pana pāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page387.

So akkhadhutto āgatāgataṃ kaliṃ gilati . addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyampi āgatāgataṃ kaliṃ gilantaṃ disvā taṃ akkhadhuttaṃ etadavoca [324] Littaṃ paramena tejasā gilamakkhaṃ puriso na bujjhati gilare 1- pāpadhuttā kapaṇā te kaṭukaṃ bhavissatīti. [325] Evameva kho tvaṃ rājañña akkhadhuttakūpamo 2- maññe paṭibhāsi paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. [326] Kiñcāpi bhavaṃ kassapo evamāha athakho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjituṃ rājāpi maṃ pasenadi kosalo jānāti tirorājānopi pāyāsi rājañño evaṃvādī evaṃdiṭṭhī itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti sacāhaṃ bho kassapa idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjissāmi bhavissanti me vattāro yāva bālo pāyāsi rājañño abyatto duggahitagāhīti kopenapi naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti. [327] Tenahi rājañña upamante karissāmi upamāyapīdhekacce @Footnote: 1 Ma. Yu. gilare gila pāpadhutta pacchā te kaṭukaṃ bhavissatīti. 2 Yu. akkhadhuttūpamo.

--------------------------------------------------------------------------------------------- page388.

Viññū purisā bhāsitassa atthaṃ ājānanti . bhūtapubbaṃ rājañña aññataro janapade 1- vuṭṭhāsi . athakho sahāyako sahāyakaṃ āmantesi āyāma samma yena so janapado tenupasaṅkamissāma appevanāmettha kiñci dhanaṃ adhigaccheyyāmāti . evaṃ sammāti kho sahāyako sahāyakassa paccassosi . te yena so janapado yena aññataraṃ gāmapajjaṃ 2- tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ . Disvā sahāyako sahāyakaṃ āmantesi idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ bandha ahañca sāṇabhāraṃ bandhissāmi ubho sāṇabhāraṃ ādāya gamissāmāti. {327.1} Evaṃ sammāti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṃ bandhi . te ubho sāṇabhāraṃ ādāya yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ . disvā sahāyako sahāyakaṃ āmantesi yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sāṇabhāraṃ chaḍḍessāmi ubho sāṇasuttabhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato 3- ca susannaddho ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi. {327.2} Te yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā . disvā sahāyako sahāyakaṃ āmantesi yassa @Footnote: 1 Ma. Yu. janapado. 2 Ma. gāmapaṭṭaṃ. Sī. gāmapattaṃ. Yu. gāmapaddhanaṃ. ito @paraṃ īdisameva. 3 Ma. Yu. durābhato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page389.

Kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā imā pahūtā sāṇiyo chaḍḍitā tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sāṇasuttabhāraṃ chaḍḍessāmi ubho sāṇibhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato ca susannaddho ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi. {327.3} Te yena aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ . disvā pahūtaṃ khomasuttaṃ chaḍḍitaṃ . Disvā pahūtaṃ khomadussaṃ chaḍḍitaṃ . disvā pahūtaṃ kappāsaṃ chaḍḍitaṃ . Disvā pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ . disvā pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ . disvā pahūtaṃ ayasaṃ chaḍḍitaṃ . disvā pahūtaṃ lohaṃ chaḍḍitaṃ. Disvā pahūtaṃ tipuṃ chaḍḍitaṃ . disvā pahūtaṃ sisaṃ chaḍḍitaṃ . disvā pahūtaṃ sajjhuṃ 1- chaḍḍitaṃ . disvā pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ . disvā sahāyako sahāyakaṃ āmantesi yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayasaṃ vā lohaṃ vā tipuṃ vā sisaṃ vā sajjhuṃ vā idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ tenahi samma tvañca sāṇabhāraṃ chaḍḍehi ahañca sajjhubhāraṃ chaḍḍessāmi ubho suvaṇṇabhāraṃ ādāya gamissāmāti . ayaṃ kho me samma sāṇabhāro durāgato ca susannaddho @Footnote: 1 Ma. sajjhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page390.

Ca alaṃ me tvaṃ pajānāhīti . athakho so sahāyako sajjhubhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi. {327.4} Te yena sako gāmo tenupasaṅkamiṃsu. Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi tassa neva mātāpitaro abhinandiṃsu na puttadārā abhinandiṃsu na mittāmaccā abhinandiṃsu na ca tatonidānaṃ sukhaṃ somanassaṃ adhigacchi . yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi tassa mātāpitaro 1- abhinandiṃsu puttadārāpi abhinandiṃsu mittāmaccāpi abhinandiṃsu tatonidānañca sukhaṃ somanassaṃ adhigacchi . Evameva kho [2]- rājañña sāṇabhārikūpamo maññe paṭibhāsi paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. [328] Purimena 3- cāhaṃ opammena bhoto kassapassa attamano abhiraddho apicāhaṃ imāni vicitrāni pañhāpaṭibhāṇāni sotukāmo evāhaṃ bhavantaṃ kassapaṃ paccanikaṃ kātabbaṃ avamaññissaṃ abhikkantaṃ bho kassapa abhikkantaṃ bho kassapa seyyathāpi bho kassapa nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhanti evameva bhotā kassapena anekapariyāyena dhammo pakāsito esāhaṃ bho kassapa bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kassapo @Footnote: 1 Ma. mātāpitaropi. 2 Ma. Yu. tvaṃ. 3 Ma. purimeneva ahaṃ. Yu. @purimenevāhaṃ.

--------------------------------------------------------------------------------------------- page391.

Dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ kassapo yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {328.1} Yathārūpe kho rājañña yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī . evarūpo kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya so tattha dukkhette dubbhumme 1- avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya api nu tāni bījāni vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti. {328.2} Na 2- evaṃ bho kassapa. Evameva kho rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī . evarūpo @Footnote: 1 dubbhūmeti vā pāṭho. 2 Ma. Yu. no hidaṃ bho kassapa.

--------------------------------------------------------------------------------------------- page392.

Kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {328.3} Yathārūpe ca kho rājañña yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā [1]- pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī . evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {328.4} Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya so tattha sukkhette subhumme sivihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya api nu tāni bījāni vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti . evaṃ bho kassapa . evameva kho rājañña yathārūpe yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā [2]- pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī . evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. [329] Athakho pāyāsi rājañño dānaṃ paṭṭhapesi @Footnote: 1-2 Ma. vā.

--------------------------------------------------------------------------------------------- page393.

Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ . tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ 1- bilaṅgadutiyaṃ corakāni 2- ca vatthāni guḷavālakāni . tasmiṃ kho pana dāne uttaro nāma māṇavo vāvaṭo 3- ahosi . so dānaṃ datvā evamanuddisati iminā dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti . Assosi kho pāyāsi rājañño uttaro kira māṇavo dānaṃ datvā evamanuddisati iminā 4- dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti. {329.1} Athakho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etadavoca sabbaṃ 5- kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi iminā dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti . evaṃ bho . kasmā pana tvaṃ tāta uttara dānaṃ datvā evamanuddisasi iminā dānena .pe. mā parasminti na nu mayaṃ tāta uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhinoti . bhoto kho dāne evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ bilaṅgadutiyaṃ [6]- bhavaṃ pādāpi na iccheyya samphusituṃ kuto bhuñjituṃ corakāni ca vatthāni guḷavālakāni bhavaṃ pādāpi na iccheyya samphusituṃ kuto paridahituṃ bhavaṃ kho panamhākaṃ piyo manāpo kathaṃ mayaṃ piyaṃ manāpaṃ amanāpena saṃyojemāti . Tenahi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ @Footnote: 1 kajhājakanti vā pāṭho. 2 Ma. dhorakāni. Sī. Yu. therakāni. ito paraṃ @īdisameva. 3 Sī. Yu. vyāvaṭo. 4 Ma. imimāhaṃ. ito paraṃ īdisameva. @5 Ma. Yu. saccaṃ. 6 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page394.

Bhojanaṃ paṭṭhapehi yādisāni cāhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehīti . evaṃ bhoti kho uttaro māṇavo pāyāsirājaññassa 1- paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi. {329.2} Athakho pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ 2- dānaṃ datvā apaviṭṭhaṃ 3- dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakavimānaṃ . yo panetassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. [330] Tena kho pana samayena āyasmā gavampati abhikkhaṇaṃ suññaṃ serīsakavimānaṃ divāvihāraṃ gacchati . athakho pāyāsidevaputto yenāyasmā gavampati tenupasaṅkami upasaṅkamitvā āyasmantaṃ gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho pāyāsidevaputtaṃ āyasmā gavampati etadavoca kosi tvaṃ āvusoti . Ahaṃ bhante pāyāsi rājaññoti . na nu tvaṃ āvuso evaṃdiṭṭhiko ahosi itipi natthi paro loko natthi sattā opapātikā @Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ. @3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page395.

Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti . saccāhaṃ bhante evaṃdiṭṭhiko ahosiṃ itipi natthi paro loko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti apicāhaṃ ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti. {330.1} Yo pana te āvuso dāne vāvaṭo ahosi uttaro nāma māṇavo so kuhiṃ upapannoti . yo me bhante dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ tenahi bhante gavampati manussalokaṃ gantvā evamārocehi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ dānaṃ detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ

--------------------------------------------------------------------------------------------- page396.

Datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. {330.2} Athakho āyasmā gavampati manussalokaṃ āgantvā evamārocesi sakkaccaṃ dānaṃ detha sahatthā dānaṃ detha cittikataṃ dānaṃ detha anapaviṭṭhaṃ dānaṃ detha pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapanno suññaṃ serīsakavimānaṃ yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyatanti. Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ. -------- Tassuddānaṃ apadānaṃ 1- nidānañca nibbānañca sudassanaṃ janavasabhagovindaṃ samayaṃ sakkapañhakaṃ 2- satipaṭṭhānapāyāsi mahāvaggoti vuccatīti 3-. -------- @Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa @saṅgaho.


             The Pali Tipitaka in Roman Character Volume 10 page 374-396. https://84000.org/tipitaka/read/roman_item.php?book=10&item=315&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=315&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=315&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=315&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=315              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]