ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.

--------------------------------------------------------------------------------------------- page11.

Anussarissati evaṃjaccā te bhagavanto ahesuṃ itipi .pe. Evaṃvimuttā te bhagavanto ahesuṃ itipīti . kiṃ nu kho āvuso tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā . Evaṃgottā . evaṃsīlā . evaṃdhammā . evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ itipīti udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi .pe. sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. Evaṃvimuttā te bhagavanto ahesuṃ itipīti ayaṃ kho no bhante antarākathā vippakatā [1]- atha bhagavā anuppattoti. {11.2} Tathāgatassevesā bhikkhave dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi anussarati gottatopi anussarati āyuppamāṇatopi anussarati @Footnote: 1 Ma. hoti.

--------------------------------------------------------------------------------------------- page12.

Sāvakayugatopi anussarati sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. evaṃvimuttā te bhagavanto ahesuṃ itipīti devatāpi tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati nāmatopi .pe. sāvakasannipātatopi anussarati evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā .pe. evaṃvimuttā te bhagavanto ahesuṃ itipīti. {11.3} Iccheyyātha no tumhe bhikkhave bhiyyoso mattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti . etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhiyyoso mattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya bhagavato sutvā bhikkhū dhāressantīti. Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca {11.4} ito so bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi . vipassī bhikkhave bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi khattiyakule udapādi . Vipassī bhikkhave bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi . vipassī bhikkhave bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho . vipassissa @Footnote: 1 Ma. ekanavutikappe.

--------------------------------------------------------------------------------------------- page13.

Bhikkhave bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ . vipassissa bhikkhave bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa bhikkhave bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janettī bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi. [12] Athakho bhikkhave vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā. [13] Dhammatā ekā bhikkhave yadā bodhisatto tusitā kāyā cavitvā mātu kucchiṃ okkamati . atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo oḷāro 1- obhāso loke pātubhavati atikkammeva 2- devānaṃ devānubhāvaṃ . yāpi tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā @Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma. @3 Ma. Yu. andhakārā.

--------------------------------------------------------------------------------------------- page14.

Yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo oḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ . yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṃ sañjānanti aññepi kira bho santi sattā idhūpapannāti . ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedheti appamāṇo ca oḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā. [14] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā. [15] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā. [16] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ anatikkamaniyā va 4- bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā. [17] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ @Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page15.

Okkanto hoti lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ . Sā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricāreti . Ayamettha dhammatā. [18] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ . seyyathāpi bhikkhave maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ 2- vā odātaṃ vā paṇḍusuttaṃ vā tamenaṃ cakkhumā puriso hatthesu karitvā paccavekkheyya ayaṃ kho maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatrassa 3- suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitakaṃ vā odātaṃ vā paṇḍusuttaṃ vā evameva kho bhikkhave yadā bodhisatto mātu kucchiṃ okkanto hoti na bodhisattamātu kocideva ābādho uppajjati sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā. [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā. @Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.

--------------------------------------------------------------------------------------------- page16.

[20] Dhammatā esā bhikkhave yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti na hevaṃ [1]- bodhisattamātā vijāyati . daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā. [21] Dhammatā esā bhikkhave yathā aññā itthikā nisinnā vā nipannā vā vijāyanti na hevaṃ bodhisattaṃ bodhisattamātā vijāyati ṭhitā ca bodhisattaṃ bodhisattamātā vijāyati . ayamettha dhammatā. [22] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati devā paṭhamaṃ paṭiggaṇhanti pacchā manussā . ayamettha dhammatā. [23] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati appatto ca 2- bodhisatto paṭhaviṃ hoti cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti attamanā devi hohi mahesakkho te putto uppannoti. Ayamettha dhammatā. [24] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati visado 2- va nikkhamati amakkhito uddena 3- amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visuddho . Seyyathāpi bhikkhave maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti napi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti taṃ @Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.

--------------------------------------------------------------------------------------------- page17.

Kissa hetu ubhinnaṃ suddhattā evameva kho bhikkhave yadā bodhisatto mātu kucchismā nikkhamati visado 1- va nikkhamati amakkhito uddena 2- amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visuddho 3-. Ayamettha dhammatā. [25] Dhammatā esā bhikkhave yadā bodhisatto mātu kucchismā nikkhamati dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karonti mātu ca. Ayamettha dhammatā. [26] Dhammatā esā bhikkhave sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarenābhimukho 4- sattapadavītihārena gacchati setamhi chatte anudhāriyamāne 5- sabbā ca disā anuviloketi āsabhiñca vācaṃ bhāsati aggohamasmi lokassa jeṭṭhohamasmi lokassa seṭṭhohamasmi lokassa ayamantimā me 6- jāti natthidāni punabbhavoti. Ayamettha dhammatā.


             The Pali Tipitaka in Roman Character Volume 10 page 10-17. https://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=11&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=11&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=11              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]