ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.
Anussarissati  evaṃjaccā  te  bhagavanto  ahesuṃ  itipi  .pe. Evaṃvimuttā
te     bhagavanto     ahesuṃ     itipīti     .     kiṃ     nu    kho
āvuso   tathāgatasseva   nu  kho  esā  dhammadhātu  suppaṭividdhā  yassā
dhammadhātuyā    suppaṭividdhattā   tathāgato   atīte   buddhe   parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati       sāvakayugatopi       anussarati       sāvakasannipātatopi
anussarati   evaṃjaccā   te   bhagavanto   ahesuṃ   itipi  evaṃnāmā .
Evaṃgottā  .  evaṃsīlā  .  evaṃdhammā  .  evaṃpaññā. Evaṃvihārī.
Evaṃvimuttā    te    bhagavanto    ahesuṃ    itipīti   udāhu   devatā
tathāgatassa   etamatthaṃ   ārocesuṃ   yena   tathāgato   atīte   buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi     anussarati     nāmatopi     .pe.     sāvakasannipātatopi
anussarati   evaṃjaccā   te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .pe.
Evaṃvimuttā   te   bhagavanto   ahesuṃ   itipīti   ayaṃ  kho  no  bhante
antarākathā vippakatā [1]- atha bhagavā anuppattoti.
     {11.2}  Tathāgatassevesā  bhikkhave  dhammadhātu  suppaṭividdhā yassā
dhammadhātuyā  suppaṭividdhattā  tathāgato atīte buddhe parinibbute chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
@Footnote: 1 Ma. hoti.
Sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te
bhagavanto   ahesuṃ   itipīti   devatāpi  tathāgatassa  etamatthaṃ  ārocesuṃ
yena   tathāgato   atīte   buddhe   parinibbute  chinnapapañce  chinnavaṭume
pariyādinnavaṭṭe    sabbadukkhavītivatte    jātitopi   anussarati   nāmatopi
.pe.    sāvakasannipātatopi    anussarati   evaṃjaccā   te   bhagavanto
ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te  bhagavanto  ahesuṃ
itipīti.
     {11.3}   Iccheyyātha   no  tumhe  bhikkhave  bhiyyoso  mattāya
pubbenivāsapaṭisaṃyuttaṃ   dhammiṃ   kathaṃ   sotunti  .  etassa  bhagavā  kālo
etassa  sugata  kālo  yaṃ  bhagavā  bhiyyoso  mattāya pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca
     {11.4}  ito  so  bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā
arahaṃ  sammāsambuddho  loke  udapādi  .  vipassī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vipassī   bhikkhave   bhagavā   arahaṃ   sammāsambuddho  koṇḍañño  gottena
ahosi   .   vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   vipassī   bhikkhave  bhagavā
arahaṃ   sammāsambuddho   pāṭaliyā   mūle   abhisambuddho   .   vipassissa
@Footnote: 1 Ma. ekanavutikappe.
Bhikkhave    bhagavato    arahato    sammāsambuddhassa    khaṇḍatissaṃ    nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vipassissa   bhikkhave  bhagavato
arahato    sammāsambuddhassa    tayo    sāvakānaṃ    sannipātā   ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ    sannipāto    ahosi    bhikkhusatasahassaṃ    eko   sāvakānaṃ
sannipāto   ahosi   asītibhikkhusahassāni   .  vipassissa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   ime   tayo   sāvakānaṃ  sannipātā  ahesuṃ
sabbesaṃyeva   khīṇāsavānaṃ   .   vipassissa   bhikkhave   bhagavato   arahato
sammāsambuddhassa  asoko  nāma  bhikkhu  upaṭṭhāko  ahosi aggupaṭṭhāko.
Vipassissa      bhikkhave      bhagavato      arahato     sammāsambuddhassa
bandhumā   nāma   rājā   pitā   ahosi   bandhumatī  nāma  devī  mātā
ahosi   janettī   bandhumassa   rañño   bandhumatī   nāma  nagaraṃ  rājadhānī
ahosi.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.
Yatthapime    candimasuriyā    evaṃmahiddhikā    evaṃmahānubhāvā    ābhāya
nānubhonti    tatthapi    appamāṇo    oḷāro    obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yepi  tattha  sattā  upapannā
tepi    tenobhāsena    aññamaññaṃ    sañjānanti   aññepi   kira   bho
santi   sattā   idhūpapannāti   .  ayañca  dasasahassī  lokadhātu  saṅkampati
sampakampati   sampavedheti   appamāṇo   ca   oḷāro  obhāso  loke
pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
     [14]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti
mā    naṃ    bodhisattaṃ    vā    bodhisattamātaraṃ   vā   manusso   vā
amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā.
     [15]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti   pakatiyā   sīlavatī   bodhisattamātā   hoti   viratā
pāṇātipātā   viratā   adinnādānā  viratā  kāmesumicchācārā  viratā
musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
     [16]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti    na   bodhisattamātu   purisesu   mānasaṃ   uppajjati
kāmaguṇūpasaṃhitaṃ   anatikkamaniyā   va   4-   bodhisattamātā   hoti  kenaci
purisena rattacittena. Ayamettha dhammatā.
     [17]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.
Okkanto   hoti  lābhinī  bodhisattamātā  hoti  pañcannaṃ  kāmaguṇānaṃ .
Sā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   paricāreti  .
Ayamettha dhammatā.
     [18]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto   hoti   na   bodhisattamātu   kocideva   ābādho  uppajjati
sukhinī   bodhisattamātā   hoti  akilantakāyā  bodhisattañca  bodhisattamātā
tirokucchigataṃ   passati   sabbaṅgapaccaṅgaṃ   1-   ahīnindriyaṃ  .  seyyathāpi
bhikkhave   maṇiveḷuriyo   subho   jātimā   aṭṭhaṃso  suparikammakato  accho
vippasanno     sabbākārasampanno    tatrassa    suttaṃ    āvutaṃ    nīlaṃ
vā   pītaṃ  vā  lohitakaṃ  2-  vā  odātaṃ  vā  paṇḍusuttaṃ  vā  tamenaṃ
cakkhumā  puriso  hatthesu  karitvā  paccavekkheyya  ayaṃ  kho  maṇiveḷuriyo
subho     jātimā     aṭṭhaṃso    suparikammakato    accho    vippasanno
sabbākārasampanno   tatrassa   3-   suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā
lohitakaṃ   vā   odātaṃ   vā   paṇḍusuttaṃ  vā  evameva  kho  bhikkhave
yadā   bodhisatto   mātu   kucchiṃ   okkanto   hoti  na  bodhisattamātu
kocideva     ābādho    uppajjati    sukhinī    bodhisattamātā    hoti
akilantakāyā    bodhisattañca    bodhisattamātā    tirokucchigataṃ    passati
sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā.
     [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā
kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
@Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.
     [20]   Dhammatā   esā   bhikkhave   yathā  aññā  itthikā  nava
vā  dasa  vā  māse  gabbhaṃ  kucchinā  pariharitvā vijāyanti na hevaṃ [1]-
bodhisattamātā   vijāyati   .  daseva  māsāni  bodhisattaṃ  bodhisattamātā
kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
     [21]   Dhammatā  esā  bhikkhave  yathā  aññā  itthikā  nisinnā
vā   nipannā   vā   vijāyanti   na   hevaṃ   bodhisattaṃ  bodhisattamātā
vijāyati   ṭhitā   ca   bodhisattaṃ   bodhisattamātā  vijāyati  .  ayamettha
dhammatā.
     [22]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   devā   paṭhamaṃ   paṭiggaṇhanti   pacchā   manussā  .  ayamettha
dhammatā.
     [23]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   appatto   ca   2-   bodhisatto   paṭhaviṃ  hoti  cattāro  naṃ
devaputtā   paṭiggahetvā   mātu   purato   ṭhapenti   attamanā   devi
hohi mahesakkho te putto uppannoti. Ayamettha dhammatā.
     [24]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  visado  2-  va  nikkhamati amakkhito uddena 3- amakkhito semhena
amakkhito   ruhirena   amakkhito   kenaci   asucinā   suddho  visuddho .
Seyyathāpi   bhikkhave   maṇiratanaṃ  kāsike  vatthe  nikkhittaṃ  neva  maṇiratanaṃ
kāsikaṃ   vatthaṃ   makkheti   napi   kāsikaṃ   vatthaṃ   maṇiratanaṃ   makkheti  taṃ
@Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.
Kissa  hetu  ubhinnaṃ  suddhattā  evameva  kho  bhikkhave  yadā  bodhisatto
mātu  kucchismā  nikkhamati  visado  1-  va  nikkhamati  amakkhito uddena 2-
amakkhito   semhena   amakkhito   ruhirena   amakkhito   kenaci  asucinā
suddho visuddho 3-. Ayamettha dhammatā.
     [25]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati    dve    udakassa   dhārā   antalikkhā   pātubhavanti   ekā
sītassa    ekā    uṇhassa   yena   bodhisattassa   udakakiccaṃ   karonti
mātu ca. Ayamettha dhammatā.
     [26]   Dhammatā  esā  bhikkhave  sampatijāto  bodhisatto  samehi
pādehi   patiṭṭhahitvā   uttarenābhimukho   4-  sattapadavītihārena  gacchati
setamhi   chatte   anudhāriyamāne   5-   sabbā  ca  disā  anuviloketi
āsabhiñca    vācaṃ    bhāsati    aggohamasmi    lokassa    jeṭṭhohamasmi
lokassa    seṭṭhohamasmi    lokassa    ayamantimā    me   6-   jāti
natthidāni punabbhavoti. Ayamettha dhammatā.



             The Pali Tipitaka in Roman Character Volume 10 page 10-17. https://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=11&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=11&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=11&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=11              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]