ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         5. Nāgasuttavaṇṇanā
    [35] Pañcame kosambiyanti kusambena 1- nāma isinā vasitaṭṭhāne
māpitattā "kosambī"ti evaṃladdhanāmake nagare. Ghositārāmeti ghositaseṭṭhinā
kārite ārāme. Bhagavā ākiṇṇo viharatīti bhagavā sambādhappatto viharati.
Kimpana bhagavato sambādho atthi, saṃsaggo vāti? natthi. Na hi koci bhagavantaṃ
Anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca
anupalittattā. Hitesitāya pana sattesu anukampaṃ upādāya "mutto mocessāmī"ti
paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena
@Footnote: 1 cha.Ma. kusumbena
Kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā
tattha upasaṅkamati, idaṃ sabbabuddhānaṃ āciṇṇaṃ, ayamidha ākiṇṇavikāroti
adhippeto.
    Idha pana kosambikānaṃ bhikkhūnaṃ kalahajātānaṃ satthā dīghītissa kosalarañño
vatthuṃ āharitvā "na hi verena verāni, sammantīdha kudācanan"tiādinā 1-
ovādaṃ adāsi, taṃ divasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi
bhagavā tameva vatthuṃ kathesi, taṃ divasampi tesaṃ kalahaṃ karontānaṃyeva ratti
vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi, athaññataro bhikkhu bhagavantaṃ
evamāha "appossukko bhante bhagavā diṭṭhadhammasukhavihāramanuyutto viharatu,
mayametena bhaṇḍanena kalahena vivādena paññāyissāmā"ti. 2- Satthā
"pariyādinnacittā kho ime moghapurisā, na dāni me sakkā saññāpetuṃ,
natthi cettha saññāpetabbā, yannūnāhaṃ ekacārakavāsaṃ vaseyyaṃ, evaṃ ime
bhikkhū kalahato oramissantī"ti cintesi. Evaṃ tehi kalahakārakehi bhikkhūhi saddhiṃ
ekavihāre vāsaṃ vinetabbābhāvato upāsakādīhi upasaṅkamanañca ākiṇṇavihāraṃ
katvā vuttaṃ "tena kho pana samayena bhagavā ākiṇṇo viharatī"tiādi.
    Tattha dukkhanti na sukhaṃ, anārādhitacittatāya na iṭṭhanti attho.
Tenevāha "na phāsu viharāmī"ti. Vūpakaṭṭhoti pavivekaṭṭho dūrībhūto. Tathā
cintetvāva bhagavā pātova sarīrappaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā
kañci anāmantetvā eko adutiyo gantvā kosalaraṭṭhe pālileyyake vanasaṇḍe
bhaddasālamūle vihāsi. Tena vuttaṃ "atha kho bhagavā pubbaṇhasamayaṃ .pe.
Bhaddasālamūle"ti. Tattha sāmanti sayaṃ. Saṃsāmetvāti paṭisāmetvā. Pattacīvaramādāyāti
@Footnote: 1 Ma.u. 14/237/203 vi. mahā. 5/464/246, khu.dha. 25/5/16
@2 vi. mahā. 5/457/237, vi. mahā. 5/463/245, Ma.u 14/236/202-3
Etthāpi sāmanti padaṃ ānetvā yojetabbaṃ. Upaṭṭhāketi kosambinagaravāsino
ghositaseṭṭhiādike, vihāre ca aggupaṭṭhākaṃ āyasmantaṃ ānandaṃ anāmantetvā.
    Evaṃ gate satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu "āvuso
ānanda satthā ekakova gato, mayaṃ anubandhissāmā"ti. "āvuso yadā bhagavā
sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya anāmantetvā upaṭṭhāke ca
anapaloketvā bhikkhusaṃghaṃ adutiyo gacchati, tadā ekacāraṃ carituṃ bhagavato
ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na
imesu divasesu bhagavā anugantabbo"ti nivāresi, sayampi nānugacchi.
    Anupubbenāti anukkamena, gāmanigamapaṭipāṭiyā cārikañcaramāno
"ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passissāmī"ti bālakaloṇakāragāmaṃ 1- gantvā
tattha bhaguttherassa sakalaṃ pacchābhattañceva tiyāmañca rattiṃ ekacāravāse
ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva
nivattetvā "samaggavāsaṃ vasamāne tayo kulaputte passissāmī"ti pācīnavaṃsamigadāyaṃ
gantvā tesampi sakalarattiṃ samaggavāse ānisaṃsaṃ kathetvā tepi tattheva
nivattetvā ekakova pālileyyagāmaṃ sampatto. Pālileyyagāmavāsino paccuggantvā
bhagavato dānaṃ datvā pālileyyagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha
bhagavato paṇṇasālaṃ katvā "ettha bhagavā vasatū"ti yācitvā vāsayiṃsu. Bhaddasāloti
pana tattheko manāpo bhaddako 2- sālarukkho, bhagavā taṃ gāmaṃ upanissāya
vanasaṇḍe paṇṇasālāsamīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ "pālileyyake
viharati rakkhitavanasaṇḍe bhaddasālamūle"ti.
    Hatthināgoti mahāhatthī yūthapati. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti
khīrūpagehi 3- daharahatthipotakehi, ye "bhiṅkā"tipi vuccanti. Chinnaggānīti purato
@Footnote: 1 Sī.,ka. bālakaloṇakārāmaṃ  2 Sī. laddhako  3 Sī.,ka. khīrapakehi
Purato gacchantehi tehi hatthiādīhi chinnaggāni khāditāvasesāni khāṇusadisāni
tiṇāni 1- khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā
bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti.
Āvilānīti tehi paṭhamataraṃ otaritvā pivanatehi āluḷitattā āvilāni
kaddamamissāni pānīyāni pivati. Ogāhāti tiṭṭhato. "ogāhan"tipi pāḷi.
Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo, upanighaṃsiyamānopi attano
uḷārabhāvena na kujjhati, tena tā taṃ ghaṃsantiyeva. Yūthāti hatthighaṭā.
    Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ
vanasaṇḍaṃ paviṭṭho tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya
nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse
ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitakaṃ katvā sākhābhaṅgehi
sammajjati, bhagavato mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti,
araññato madhurāni phalāni āharitvā satthu upaneti, satthā tāni paribhuñjati.
Tena vuttaṃ "tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati, taṃ
padesaṃ appaharitañca karoti, soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ
upaṭṭhāpetī"ti. Soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ
uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni
daṇḍakehi pavaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato
santikaṃ upagantvā tiṭṭhati, bhagavā "hatthināgo mama nhānaṃ icchatī"ti tattha
gantvā nhānakiccaṃ karoti, pānīyepi eseva nayo. Tasmiṃ pana sītale sañjāte
upasaṅkamati, taṃ sandhāya vuttaṃ "soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ
upaṭṭhāpetī"ti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
    Atha kho bhagavato rahogatassātiādi ubhinnaṃ mahānāgānaṃ
vivekasukhapaccavekkhaṇadassanaṃ, taṃ vuttatthameva attano ca pavivekaṃ viditvāti kehici
anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā, itare pana vivekā bhagavato sabbakālaṃ
vijjantiyeva.
    Imaṃ udānanti imaṃ attano hatthināgassa ca pavivekābhiratiyā
samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.
    Tatthāyaṃ saṅkhepattho:- etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa
cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? yadeko
ramatī vane yasmā buddhanāgo "ahaṃ kho pubbe ākiṇṇo vihāsin"ti purimaṃ
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo
vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi
ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni eko asahāyo vane
ekavihāraṃ ramati abhiramati. 1- Tasmāssa cittaṃ nāgena sameti tassa cittena
sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5919              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5919              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2728              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]