ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [198]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
@Footnote: 1 Ma. ramaṇīyanti .  2 Ma. ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti.
Jetavane   anāthapiṇḍikassārāme   .  tena  kho  pana  samayena  yamakassa
nāma   bhikkhuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   tathāhaṃ
bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  1-  khīṇāsavo  bhikkhu  kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇāti.
     {198.1}  Assosuṃ  kho  sambahulā  bhikkhū yamakassa kira nāma bhikkhuno
evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ
ājānāmi  yathā  khīṇāsavo  bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti  .  atha  kho  te  bhikkhū  yenāyasmā  yamako  tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā    yamakena    saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho  te  bhikkhū  āyasmantaṃ  yamakaṃ  etadavocuṃ  saccaṃ  kira te 2- āvuso
yamaka   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇāti   .  evaṃ  khvāhaṃ  āvuso  bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   khīṇāsavo   bhikkhu   kāyassa  bhedā
ucchijjati vinassati na hoti parammaraṇāti.
     {198.2}  Mā  āvuso  yamaka  evaṃ  avaca mā bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ na hi bhagavā evaṃ vadeyya khīṇāsavo bhikkhu
kāyassa  bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti . Evaṃpi kho
@Footnote: 1 Po. yathāpi .  2 votipi pāṭho.
Āyasmā   yamako  tehi  bhikkhūhi  vuccamāno  tatheva  taṃ  pāpakaṃ  diṭṭhigataṃ
thāmasā   parāmāsā   abhinivissaṃ   1-   voharati  tathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati na hoti parammaraṇāti.
     {198.3}  Yato  kho  te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā
pāpakā  diṭṭhigatā  vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā
sārīputto  tenupasaṅkamiṃsu  upasaṅkamitvā  āyasmantaṃ  sārīputtaṃ  etadavocuṃ
yamakassa   nāma   āvuso   sārīputta  bhikkhuno  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā  khīṇāsavo bhikkhu
kāyassa   bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti  sādhāyasmā
sārīputto   yena  yamako  bhikkhu  tenupasaṅkamatu  anukampaṃ  upādāyāti .
Adhivāsesi kho āyasmā sārīputto tuṇhībhāvena.
     [199]   Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   yamako   tenupasaṅkami   upasaṅkamitvā  āyasmatā
yamakena   saddhiṃ   sammodi   .pe.   ekamantaṃ   nisinno  kho  āyasmā
sārīputto   āyasmantaṃ   yamakaṃ   etadavoca   saccaṃ   kira  te  āvuso
yamaka   evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  [2]-  tathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇāti   .  evaṃ  khvāhaṃ  āvuso  bhagavatā
@Footnote: 1 Sī. parāmassa abhinivissa .  2 Po. hoti.
Dhammaṃ   desitaṃ   ājānāmi   yathā   khīṇāsavo   bhikkhu   kāyassa  bhedā
ucchijjati    vinassati   na   hoti   parammaraṇāti   .   taṃ   kiṃ   maññasi
āvuso  yamaka  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  āvuso .pe.
Vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti   .  aniccaṃ  āvuso  .  tasmā  tiha  .pe.  evaṃ  passaṃ  .pe.
Nāparaṃ itthattāyāti pajānāti.
     [200]  Taṃ  kiṃ  maññasi  āvuso  yamaka rūpaṃ tathāgatoti samanupassasīti.
No   hetaṃ  āvuso  .  vedanaṃ  tathāgatoti  samanupassasīti  .  no  hetaṃ
āvuso  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ  tathāgatoti  samanupassasīti.
No hetaṃ āvuso.
     [201]   Taṃ   kiṃ   maññasi   āvuso   yamaka   rūpasmiṃ   tathāgatoti
samanupassasīti   .   no   hetaṃ   āvuso  .  aññatra  rūpā  tathāgatoti
samanupassasīti   .   no   hetaṃ   āvuso  .  vedanāya  .pe.  aññatra
vedanāya   .pe.   saññāya   .   aññatra  saññāya  .  saṅkhāresu .
Aññatra    saṅkhārehi   .   viññāṇasmiṃ   tathāgatoti   samanupassasīti  .
No   hetaṃ  āvuso  .  aññatra  viññāṇā  tathāgatoti  samanupassasīti .
No hetaṃ āvuso.



             The Pali Tipitaka in Roman Character Volume 17 page 132-135. https://84000.org/tipitaka/read/roman_item.php?book=17&item=198&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=198&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=198&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=198&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=198              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]