ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [198]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
@Footnote: 1 Ma. ramaṇīyanti .  2 Ma. ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti.

--------------------------------------------------------------------------------------------- page133.

Jetavane anāthapiṇḍikassārāme . tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā 1- khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. {198.1} Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ saccaṃ kira te 2- āvuso yamaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . evaṃ khvāhaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. {198.2} Mā āvuso yamaka evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . Evaṃpi kho @Footnote: 1 Po. yathāpi . 2 votipi pāṭho.

--------------------------------------------------------------------------------------------- page134.

Āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissaṃ 1- voharati tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. {198.3} Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavocuṃ yamakassa nāma āvuso sārīputta bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti sādhāyasmā sārīputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti . Adhivāsesi kho āyasmā sārīputto tuṇhībhāvena. [199] Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi .pe. ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ yamakaṃ etadavoca saccaṃ kira te āvuso yamaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ [2]- tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . evaṃ khvāhaṃ āvuso bhagavatā @Footnote: 1 Sī. parāmassa abhinivissa . 2 Po. hoti.

--------------------------------------------------------------------------------------------- page135.

Dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . taṃ kiṃ maññasi āvuso yamaka rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ āvuso .pe. Vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ āvuso . tasmā tiha .pe. evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti. [200] Taṃ kiṃ maññasi āvuso yamaka rūpaṃ tathāgatoti samanupassasīti. No hetaṃ āvuso . vedanaṃ tathāgatoti samanupassasīti . no hetaṃ āvuso . saññaṃ . saṅkhāre . viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ āvuso. [201] Taṃ kiṃ maññasi āvuso yamaka rūpasmiṃ tathāgatoti samanupassasīti . no hetaṃ āvuso . aññatra rūpā tathāgatoti samanupassasīti . no hetaṃ āvuso . vedanāya .pe. aññatra vedanāya .pe. saññāya . aññatra saññāya . saṅkhāresu . Aññatra saṅkhārehi . viññāṇasmiṃ tathāgatoti samanupassasīti . No hetaṃ āvuso . aññatra viññāṇā tathāgatoti samanupassasīti . No hetaṃ āvuso.


             The Pali Tipitaka in Roman Character Volume 17 page 132-135. https://84000.org/tipitaka/read/roman_item.php?book=17&item=198&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=198&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=198&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=198&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=198              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]