ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [608]   Sāvatthī   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
abhinīhārakusalo   .   samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ
gocarakusalo   .   neva   samādhismiṃ   gocarakusalo   hoti  na  samādhismiṃ
abhinīhārakusalo    .    samādhismiṃ   gocarakusalo   ca   hoti   samādhismiṃ
abhinīhārakusalo   ca   .   seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā    navanītaṃ    navanītamhā   sappi   sappimhā   sappimaṇḍo   tatra
aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  jhāyī samādhismiṃ gocarakusalo
ca   samādhismiṃ   abhinīhārakusalo   ca   .   ayaṃ   imesaṃ  catunnaṃ  jhāyīnaṃ
.pe. Uttamo ca pavaro cāti.
     [609]  Sāvatthī  .  samādhismiṃ  abhinīhārakusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  samādhismiṃ  sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo.
Neva   samādhismiṃ   abhinīhārakusalo   hoti  na  samādhismiṃ  sakkaccakārī .
Samādhismiṃ  abhinīhārakusalo  ca  hoti  samādhismiṃ  sakkaccakārī  ca  .  tatra
bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [610]   Sāvatthī   .  samādhismiṃ  sakkaccakārī  hoti  na  samādhismiṃ
sātaccakārī  .  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ sakkaccakārī.

--------------------------------------------------------------------------------------------- page339.

Neva samādhismiṃ sakkaccakārī hoti na samādhismiṃ sātaccakārī . Samādhismiṃ sakkaccakārī ca hoti samādhismiṃ sātaccakārī ca . Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [611] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ sātaccakārī hoti na samādhismiṃ sappāyakārī . Idha pana bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . (paññāsaṃ veyyākaraṇāni vitthāretabbāni). Samādhisaṃyuttaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page340.

Tassuddānaṃ samādhi samāpatti ṭhiti vuṭṭhānaṃ kallitārammaṇena ca gocaro abhinīhāro sakkaccasātaccakārī athopi sappāyanti. Khandhavāravaggasaṃyuttaṃ samattaṃ. Tatra vagguddānaṃ nakulapitā aniccañca bhāraṃ natumhākena ca attadīpena paññāso paṭhamoti pavuccati. Upāyo arahaṃ khajjaniyo theraṃ pupphena pañcamaṃ majjhepaṇṇāsakosalo sambuddhena pakāsitaṃ. Antaṃ dhammakathikāvijjā kukkuḷaṃ diṭṭhipañcamaṃ tatiyo paṇṇāsako vutto nipātoti pavuccatīti. Khandharādhadiṭṭhi ca okkanti uppādena kilesena ca sārīputto ca nāgo ca supaṇṇagandhabbakāyikā balāho vacchagotto ca jhānena bhavati terasāti.


             The Pali Tipitaka in Roman Character Volume 17 page 338-340. https://84000.org/tipitaka/read/roman_item.php?book=17&item=608&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=608&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=608&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=608&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=608              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]