ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [202]   Taṃ  kiṃ  maññasi  āvuso  yamaka  rūpaṃ  1-  .  vedanā .
Saññā    .   saṅkhārā   .   viññāṇaṃ   tathāgatoti   samanupassasīti  .
No hetaṃ āvuso.
@Footnote: 1 Ma. rūpaṃ. vedanaṃ. saññaṃ. saṅkhāre. Yu. rūpā.
     [203]   Taṃ  kiṃ  maññasi  āvuso  yamaka  ayaṃ  so  arūpī  avedano
asaññī    asaṅkhāro   aviññāṇo   tathāgatoti   samanupassasīti   .   no
hetaṃ  āvuso  .  ettha  ca  te  āvuso  yamaka diṭṭheva dhamme saccato
tathato    1-    tathāgato    anupalabbhiyamāno    kallaṃ   nu   te   taṃ
veyyākaraṇaṃ    tathāhaṃ    bhagavatā    dhammaṃ   desitaṃ   ājānāmi   yathā
khīṇāsavo    bhikkhu   kāyassa   bhedā   ucchijjati   vinassati   na   hoti
parammaraṇāti   .   ahu   kho   me   taṃ   āvuso   sārīputta   pubbe
aviddasuno    2-   pāpakaṃ   diṭṭhigataṃ   idañca   pana   me   āyasmato
sārīputtassa    dhammadesanaṃ   sutvā   tañceva   pāpakaṃ   diṭṭhigataṃ   pahīnaṃ
dhammo ca me abhisamitoti.
     [204]  Sace  taṃ  āvuso  yamaka  evaṃ  puccheyyuṃ  yo so āvuso
yamaka    bhikkhu   arahaṃ   khīṇāsavo   so   kāyassa   bhedā   parammaraṇā
kiṃ  hotīti  evaṃ  puṭṭho  tvaṃ  āvuso  yamaka  kinti  byākareyyāsīti .
Sace   maṃ   āvuso   evaṃ   puccheyyuṃ  yo  so  āvuso  yamaka  bhikkhu
arahaṃ    khīṇāsavo    so   kāyassa   bhedā   parammaraṇā   kiṃ   hotīti
evaṃ    puṭṭho    3-    ahamāvuso   evaṃ   byākareyyaṃ   rūpaṃ   kho
āvuso   aniccaṃ   yadaniccaṃ  taṃ  dukkhaṃ  yaṃ  dukkhaṃ  taṃ  niruddhaṃ  tadatthaṃ  4-
gataṃ   .   vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  aniccaṃ
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   taṃ   niruddhaṃ   tadatthaṃ   gatanti  evaṃ
@Footnote: 1 Ma. Yu. thetato   2 Po. avindasuno .  3 Ma. puṭṭhāhaṃ āvuso .  4 Yu.
@tamatthagataṃ.
Puṭṭho ahaṃ āvuso evaṃ byākareyyanti.
     [205]   Sādhu  sādhu  āvuso  yamaka  tenahāvuso  yamaka  upamante
karissāmi    etasseva    atthassa   bhiyyoso   mattāya   ñāṇāya  .
Seyyathāpi   āvuso   yamaka   gahapati   vā   gahapatiputto   vā  aḍḍho
mahaddhano   mahābhogo   so   ca   ārakkhasampanno   tassa  koci  deva
puriso    uppajjeyya    anatthakāmo    ahitakāmo    ayogakkhemakāmo
jīvitā   voropetukāmo   tassa   evamassa   ayaṃ   kho   gahapati   vā
gahapatiputto     vā    aḍḍho    mahaddhano    mahābhogo    so    ca
ārakkhasampanno   na   hāyaṃ   1-   sukaro   pasayha  jīvitā  voropetuṃ
yannūnāhaṃ   anupakhajja   jīvitā   voropeyyanti  .  so  taṃ  gahapatiṃ  vā
gahapatiputtaṃ   vā   upasaṅkamitvā   evaṃ   vadeyya   upaṭṭhaheyyantaṃ  2-
bhanteti  .  tamenaṃ  so  gahapati  vā  gahapatiputto  vā upaṭṭhāpeyya so
upaṭṭhaheyya    pubbuṭṭhāyī    pacchānipātī    kiṃkārapaṭisāvī    manāpacārī
piyavādī   tassa   so   gahapati   vā   gahapatiputto   vā  mittatopi  naṃ
daheyya  3-  suhajjatopi  naṃ  daheyya  tasmiñca  vissāsaṃ  āpajjeyya .
Yadā   kho   āvuso  tassa  purisassa  evamassa  saṃvissaṭṭho  kho  myāyaṃ
gahapati   vā   gahapatiputto   vāti   atha  naṃ  rahogataṃ  viditvā  tiṇhena
satthena jīvitā voropeyya.
     {205.1}   Taṃ   kiṃ   maññasi  āvuso  yamaka  yadāpi  so  puriso
amuṃ    gahapatiṃ    vā    gahapatiputtaṃ    vā    upasaṅkamitvā   evamāha
upaṭṭhaheyyaṃ     taṃ    bhanteti    tadāpi    so    vadhakova    vadhakañca
@Footnote: 1 Ma. Yu. nāyaṃ .  2 Po. upaṭṭhaheyyanti .  3 Po. dadeyya. Ma. saddhaheyyaṃ.
Pana   santaṃ   na  aññāsi  vadhako  meti  .  yadāpi  so  upaṭṭhāti  1-
pubbuṭṭhāyī     pacchānipātī     kiṃkārapaṭisāvī     manāpacārī    piyavādī
tadāpi  so  vadhakova  vadhakañca  pana  santaṃ  na  aññāsi  vadhako  meti .
Yadāpi   naṃ   rahogataṃ   viditvā   tiṇhena   satthena  jīvitā  voropeti
tadāpi  so  vadhakova  vadhakañca  pana  santaṃ  na  aññāsi  vadhako  meti .
Evamāvusoti.



             The Pali Tipitaka in Roman Character Volume 17 page 135-138. https://84000.org/tipitaka/read/roman_item.php?book=17&item=202&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=202&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=202&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=202&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=202              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]