ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                               Chaṭṭhaṃ piyaṅkarasuttaṃ
     [819]  Ekaṃ  samayaṃ  āyasmā  anuruddho sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena āyasmā anuruddho
rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati.
     [820] Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi
                mā saddamakarī piyaṅkara
                bhikkhu dhammapadāni bhāsati
                apica dhammapadaṃ vijāniya
                paṭipajjema hitāya no siyāti.
     [821] Pāṇesu ca saññamāmase
                sampajānamusā na bhaṇāmase
                sikkhema susīlyamattano
                api muccema pisācayoniyāti.
                           Sattamaṃ punabbasusuttaṃ
     [822]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhagavā  bhikkhū
nibbānapaṭisaṃyuttāya     dhammiyā     kathāya     sandasseti    samādapeti
samuttejeti   sampahaṃseti   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā
Sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
     [823] Atha kho punabbasumātā      yakkhinī puttakaṃ 1- evaṃ tosesi
               tuṇhī uttarike hohi          tuṇhī hohi punabbasu
               yāvāhaṃ buddhaseṭṭhassa        dhammaṃ sossāmi satthuno
               nibbānaṃ bhagavā āha          sabbaganthappamocanaṃ
               ativelā ca me hoti            asmiṃ dhamme piyāyanā
               piyo loke sako putto      piyo loke sako pati
               tato piyataraṃ 2- mayhaṃ         assa dhammassa magganā
               na hi putto pati vāpi         piyo dukkhā pamocaye
               yathā saddhammassavanaṃ          dukkhā moceti pāṇinaṃ
               loke dukkhaparetasmiṃ          jarāmaraṇasaṃyute
               jarāmaraṇamokkhāya             yaṃ dhammaṃ abhisambudhaṃ
               taṃ dhammaṃ sotumicchāmi          tuṇhī hohi punabbasūti.



             The Pali Tipitaka in Roman Character Volume 15 page 308-309. https://84000.org/tipitaka/read/roman_item.php?book=15&item=819&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=819&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=819&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=819&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=819              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]