ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [818] Mataṃ vā putta rodanti         yo vā jīvaṃ na dissati
               yo ca kāme cajitvāna 3-    punarāgacchate 4- idha
               taṃ vāpi putta rodanti        puna jīvaṃ mato hi so
               kukkulā ubbhato tāta        kukkulaṃ patitumicchasi
               narakā ubhato tāta             narakaṃ patitumicchasi
@Footnote: 1 Yu. iti me. 2 Ma. Yu. sace ca. 3 Yu. vajitvāna. 4 Po. punarāvattate.
               Abhidhāvatha bhaddante            kassa ujjhāpayāmase
               ādittā nibbhataṃ bhaṇḍaṃ     puna ḍayhitumicchasīti.
                               Chaṭṭhaṃ piyaṅkarasuttaṃ
     [819]  Ekaṃ  samayaṃ  āyasmā  anuruddho sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena āyasmā anuruddho
rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati.
     [820] Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi
                mā saddamakarī piyaṅkara
                bhikkhu dhammapadāni bhāsati
                apica dhammapadaṃ vijāniya
                paṭipajjema hitāya no siyāti.
     [821] Pāṇesu ca saññamāmase
                sampajānamusā na bhaṇāmase
                sikkhema susīlyamattano
                api muccema pisācayoniyāti.
                           Sattamaṃ punabbasusuttaṃ
     [822]    Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhagavā  bhikkhū
nibbānapaṭisaṃyuttāya     dhammiyā     kathāya     sandasseti    samādapeti
samuttejeti   sampahaṃseti   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā
Sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.



             The Pali Tipitaka in Roman Character Volume 15 page 307-309. https://84000.org/tipitaka/read/roman_item.php?book=15&item=818&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=818&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=818&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=818&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=818              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]