ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                      Mahānidānasuttaṃ
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ   .   kiṃpaccayā   bhavoti   iti   ce   vadeyya  upādānapaccayā
bhavoti iccassa vacanīyaṃ.
     {57.4}  Atthi  idappaccayā  upādānanti iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
     {57.5}  Atthi  idappaccayā  taṇhāti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  taṇhāti  iti  ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
     {57.6}  Atthi  idappaccayā  vedanāti  iti  puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  vedanāti  iti  ce  vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
     {57.7}  Atthi  idappaccayā  phassoti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  phassoti  iti  ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
     {57.8}  Atthi  idappaccayā  nāmarūpanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
     {57.9}  Atthi  idappaccayā  viññāṇanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
     {57.10}  Iti  kho  ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ   nāmarūpapaccayā   phasso   phassapaccayā  vedanā  vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [58]   Jātipaccayā   jarāmaraṇanti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   jātipaccayā
jarāmaraṇaṃ   .   jāti   ca   1-  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā   sabbaṃ   kassaci   kimhici   seyyathīdaṃ   devānaṃ  vā  devattāya
gandhabbānaṃ   vā   gandhabbattāya   yakkhānaṃ  vā  yakkhattāya  bhūtānaṃ  vā
bhūtattāya     manussānaṃ     vā     manussattāya     catuppadānaṃ    vā
catuppadattāya   pakkhīnaṃ   vā  pakkhittāya  siriṃsapānaṃ  vā  siriṃsapattāya .
Tesaṃ  tesañca  2-  hi  ānanda  sattānaṃ  tathattāya  jāti  nābhavissa .
Sabbaso    jātiyā    asati   jātinirodhā   api   nu   kho   jarāmaraṇaṃ
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ    esa    samudayo    esa    paccayo    jarāmaraṇassa    yadidaṃ
jāti.
     {58.1}  Bhavapaccayā  jātīti  iti  kho  panetaṃ  vuttaṃ . Tadānanda
imināpetaṃ    pariyāyena    veditabbaṃ    yathā   bhavapaccayā   jāti  .
Bhavo   ca   3-   hi   ānanda   nābhavissa   sabbena   sabbaṃ   sabbathā
sabbaṃ   kassaci  kimhici  seyyathīdaṃ  kāmabhavo  vā  rūpabhavo  vā  arūpabhavo
vā   .    sabbaso   bhave   asati   bhavanirodhā   api   nu  kho  jāti
paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
@Footnote:1-2-3 Yu. va. ito paraṃ īdisameva.
Hetu   etaṃ   nidānaṃ   esa   samudayo   esa  paccayo  jātiyā  yadidaṃ
bhavo.
     {58.2}   Upādānapaccayā   bhavoti   iti  kho  panetaṃ  vuttaṃ .
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   upādānapaccayā
bhavo   .   upādānañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   kāmupādānaṃ  vā  diṭṭhupādānaṃ  vā
sīlabbatupādānaṃ   vā   attavādupādānaṃ   vā   .   sabbaso  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.
     {58.3}   Taṇhāpaccayā  upādānanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena   veditabbaṃ   yathā   taṇhāpaccayā
upādānaṃ  .  taṇhā  ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   sabbaso   taṇhāya   asati
taṇhānirodhā  api  nu  kho  upādānaṃ  paññāyethāti. No hetaṃ bhante.
Tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo
upādānassa yadidaṃ taṇhā.
     {58.4}  Vedanāpaccayā  taṇhāti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vedanāpaccayā   taṇhā .
Vedanā   ca   hi   ānanda   nābhavissa   sabbena  sabbaṃ  sabbathā  sabbaṃ
Kassaci    kimhici   seyyathīdaṃ   cakkhusamphassajā   vedanā   sotasamphassajā
vedanā     ghānasamphassajā     vedanā     jivhāsamphassajā    vedanā
kāyasamphassajā   vedanā  manosamphassajā  vedanā  .  sabbaso  vedanāya
asati   vedanānirodhā   api   nu   kho   taṇhā  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo taṇhāya yadidaṃ vedanā.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.
Esa     samudayo    esa    paccayo    daṇḍādānasatthādānakalahaviggaha-
vivādatuvaṃtuvaṃpesuññamusāvādānaṃ     anekesaṃ     pāpakānaṃ     akusalānaṃ
dhammānaṃ sambhavāya yadidaṃ ārakkho.
     {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1-
imināpetaṃ   pariyāyena   veditabbaṃ  yathā  macchariyaṃ  paṭicca  ārakkho .
Macchariyañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodhā api nu kho ārakkho
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
     {59.3}  Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā  pariggahaṃ  paṭicca  macchariyaṃ .
Pariggaho   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodhā  api
nu  kho  macchariyaṃ  paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo macchariyassa yadidaṃ
pariggaho.
     {59.4}  Ajjhosānaṃ  paṭicca  pariggahoti  iti  kho  panetaṃ vuttaṃ.
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā   ajjhosānaṃ
paṭicca   pariggaho   .   ajjhosānañca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   ajjhosāne
asati      ajjhosānanirodhā      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmātihānanda.
Paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
hetu    etaṃ   nidānaṃ   esa   samudayo   esa   paccayo   pariggahassa
yadidaṃ ajjhosānaṃ.
     {59.5}   Chandarāgaṃ   paṭicca   ajjhosānanti   iti   kho  panetaṃ
vuttaṃ   .   tadānanda  imināpetaṃ  pariyāyena  veditabbaṃ  yathā  chandarāgaṃ
paṭicca   ajjhosānaṃ   .  chandarāgo  ca  hi  ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici  .  sabbaso  chandarāge  asati
chandarāganirodhā   api   nu   kho   ajjhosānaṃ   paññāyethāti   .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo.
     {59.6}  Vinicchayaṃ  paṭicca  chandarāgoti  iti  kho  panetaṃ  vuttaṃ.
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vinicchayaṃ  paṭicca
chandarāgo   .   vinicchayo    ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodhā   api   nu  kho  chandarāgo  paññāyethāti  .  no  hetaṃ
bhante   .  tasmātihānanda  eseva  hetu  etaṃ  didānaṃ  esa  samudayo
esa paccayo chandarāgassa yadidaṃ vinicchayo.
     {59.7}   Lābhaṃ   paṭicca  vinicchayoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda     imināpetaṃ     pariyāyena     veditabbaṃ    yathā    lābhaṃ
paṭicca   vinicchayo   .   lābho   ca   hi   ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   lābhe  asati
lābhanirodhā    api    nu    kho   vinicchayo   paññāyethāti   .   no
Hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo vinicchayassa yadidaṃ lābho.
     {59.8}   Pariyesanaṃ  paṭicca  lābhoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā    pariyesanaṃ
paṭicca   lābho   .   pariyesanā   ca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   pariyesanāya
asati   pariyesanānirodhā   api   nu  kho  lābho  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo lābhassa yadidaṃ pariyesanā.
     {59.9}   Taṇhaṃ  paṭicca  pariyesanāti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   taṇhaṃ   paṭicca
pariyesanā   .   taṇhā   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā   .   sabbaso   taṇhāya   asati  taṇhānirodhā  api  nu  kho
pariyesanā   paññāyethāti   .   no   hetaṃ  bhante  .  tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  pariyesanāya
yadidaṃ taṇhā.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.
Sabbaṃ    sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodhā  api  nu  kho
vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu
Ākāresu   tesu   liṅgesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   paññāyethāti   .   no   hetaṃ   bhante .
Tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ   esa   samudayo
esa paccayo phassassa yadidaṃ nāmarūpaṃ.
     {60.3}   Viññāṇapaccayā  nāmarūpanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   viññāṇapaccayā
nāmarūpaṃ   .   viññāṇañca   hi  ānanda  mātu  kucchismiṃ  na  okkamissatha
api  nu  kho  nāmarūpaṃ  mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante.
Viññāṇañca   hi   ānanda   mātu   kucchismiṃ   okkamitvā   vokkamissatha
api   nu   kho   nāmarūpaṃ   itthattāya  abhinibbattissathāti  .  no  hetaṃ
bhante   .   viññāṇañca   hi   ānanda  daharasseva  sato  vocchijjissatha
kumārakassa   vā   kumārikāya  vā  api  nu  kho  nāmarūpaṃ  vuḍḍhiṃ  viruḷhiṃ
vepullaṃ   āpajjissathāti   .   no   hetaṃ   bhante  .  tasmātihānanda
eseva   hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  nāmarūpassa
yadidaṃ viññāṇaṃ.
     {60.4}   Nāmarūpapaccayā  viññāṇanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā
viññāṇaṃ   .   viññāṇañca   hi   ānanda  nāmarūpe  patiṭṭhaṃ  na  labhiṃssatha
api   nu   kho   āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo  paññāyethāti .
No  hetaṃ  bhante  .  tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ esa
samudayo  esa  paccayo  viññāṇassa  yadidaṃ  nāmarūpaṃ  .  ettāvatā  kho
@Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.
Ānanda  jāyetha  vā  jīyetha  vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā   kho   adhivacanapatho   ettāvatā   niruttipatho  ettāvatā
paññattipatho   ettāvatā   paññāvacaraṃ   ettāvatā   vaṭṭaṃ  vattati .
Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-
     [61]  Kittāvatā  ca  ānanda attānaṃ paññapento paññapeti 2-.
Rūpiṃ   vā   hi   ānanda   parittaṃ  attānaṃ  paññapento  paññapeti  rūpī
me   paritto   attāti   .   rūpiṃ   vā  hi  ānanda  anantaṃ  attānaṃ
paññapento    paññapeti    rūpī   me   ananto   attāti   .   arūpiṃ
vā   hi   ānanda   parittaṃ   attānaṃ   paññapento   paññapeti   arūpī
me   paritto   attāti   .   arūpiṃ  vā  hi  ānanda  anantaṃ  attānaṃ
paññapento paññapeti arūpī me ananto attāti.
     {61.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ  3-  vā  so  rūpiṃ  parittaṃ  attānaṃ paññapento paññapeti atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
     {61.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ   4-   vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti
@Footnote: 1 Sī. Ma. aññamaññapaccayatā pavattati. 2 paññāpento paññāpetītipi pāṭho.
@3-4 Ma. Yu. tattha bhāviṃ. ito paraṃ īdisameva.
Atathaṃ   vā   pana   santaṃ   tathattāya  upakappessāmīti  iti  vā  panassa
hoti   .   evaṃ   santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi  anusetīti
iccālaṃ vacanāya.
     {61.3}  Tatrānanda  yo  so  arūpiṃ  parittaṃ  attānaṃ paññapento
paññapeti   etarahi   vā   so   arūpiṃ   parittaṃ   attānaṃ  paññapento
paññapeti   tathābhāviṃ   vā   so   arūpiṃ   parittaṃ  attānaṃ  paññapento
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   hoti   .   evaṃ   santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
anusetīti iccālaṃ vacanāya.
     {61.4}  Tatrānanda  yo  so  arūpiṃ  anantaṃ  attānaṃ paññapento
paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ paññapento paññapeti
tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti  atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi  anusetīti  iccālaṃ vacanāya.
Ettāvatā kho ānanda attānaṃ paññapento paññapetīti.
     [62]   Kittāvatā   ca   ānanda   attānaṃ  na  paññapento  na
paññapeti   .   rūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   rūpī   me  paritto  attāti  .  rūpiṃ  vā  hi  ānanda
anantaṃ   attānaṃ   na   paññapento   na   paññapeti  rūpī  me  ananto
attāti   .   arūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti  arūpī  me  paritto  attāti  .  arūpiṃ  vā  hi  ānanda
@Footnote: 1 Ma. Yu. paññapeti.
Anantaṃ   attānaṃ   na   paññapento   na  paññapeti  arūpī  me  ananto
attāti.
     {62.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ attānaṃ na paññapento
na   paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na  paññapeti  tathābhāviṃ  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti
vā  panassa  na  hoti  .  evaṃ  santaṃ  kho  ānanda rūpiṃ parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  na paññapento na
paññapeti  tathābhāviṃ  vā  so  rūpiṃ  anantaṃ  attānaṃ  na  paññapento  na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na   hoti  .  evaṃ  santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.3}  Tatrānanda  yo  so  arūpiṃ parittaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  parittaṃ  attānaṃ na paññapento na
paññapeti  tathābhāviṃ  vā  so  arūpiṃ  parittaṃ  attānaṃ  na  paññapento na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.4}  Tatrānanda  yo  so  arūpiṃ anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ  na  paññapento
Na  paññapeti  tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  na paññapento
na  paññapeti  atathaṃ  vā  pana  santaṃ  tathattāya  upakappessāmīti  iti vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi
nānusetīti   iccālaṃ   vacanāya   .  ettāvatā  kho  ānanda  attānaṃ
na paññapento na paññapetīti.
     [63]    Kittāvatā    ca    ānanda   attānaṃ   samanupassamāno
samanupassati   .   vedanaṃ   vā   hi   ānanda   attānaṃ  samanupassamāno
samanupassati   vedanā  me  attāti  na  heva  kho  me  vedanā  attā
appaṭisaṃvedano  me  attāti  [1]-  .  na  heva kho me vedanā attā
nopi   appaṭisaṃvedano   me  attā  attā  me  vedayati  vedanādhammo
hi   me   attāti   iti   vā   hi   ānanda  attānaṃ  samanupassamāno
samanupassati.
     {63.1}   Tatrānanda  yo  so  evamāha  vedanā  me  attāti
so   evamassa   vacanīyo   tisso   kho  imā  āvuso  vedanā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   imāsaṃ   kho  tvaṃ
tissannaṃ   vedanānaṃ   katamaṃ   attato   samanupassasīti   .  yasmiṃ  ānanda
samaye  sukhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti
na  adukkhamasukhaṃ  vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ vedeti.
Yasmiṃ   ānanda   samaye   dukkhaṃ   vedanaṃ   vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti   na   adukkhamasukhaṃ   vedanaṃ   vedeti   dukkhaṃyeva
tasmiṃ   samaye   vedanaṃ   vedeti  .  yasmiṃ  ānanda  samaye  adukkhamasukhaṃ
@Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.
Vedanaṃ   vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti  na  dukkhaṃ
vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
     {63.2}   Sukhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Dukkhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .  adukkhamasukhāpi  kho
ānanda    vedanā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  tassa  sukhaṃ  vedanaṃ  vedayamānassa
eso  me  attāti  hoti  tassāyeva  sukhāya  vedanāya  nirodhā byagā
me  attāti  hoti  .  dukkhaṃ  vedanaṃ  vedayamānassa  eso  me attāti
hoti   .  tassāyeva  dukkhāya  vedanāya  nirodhā  byagā  me  attāti
hoti   .  adukkhamasukhaṃ  vedanaṃ  vedayamānassa  eso  me  attāti  hoti
tassāyeva  adukkhamasukhāya  vedanāya  nirodhā  byagā  me attāti hoti.
Iti   so   diṭṭhe   va   dhamme  aniccaṃ  sukhadukkhavokiṇṇaṃ  uppādavayadhammaṃ
attānaṃ   samanupassamāno   samanupassati  yo  so  evamāha  vedanā  me
attāti  .  tasmātihānanda  etenapetaṃ  nakkhamati  vedanā  me  attāti
samanupassituṃ
     {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā
appaṭisaṃvedano   me   attāti  so  evamassa  vacanīyo  yattha  panāvuso
sabbaso   vedayitaṃ   atthi   1-   api   nu   kho   tattha   asmīti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.
Siyāti  .  no  hetaṃ  bhante  .  tasmātihānanda  etenapetaṃ nakkhamati na
heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ.
     {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā
nopi  appaṭisaṃvedano  [1]-  attā  attā  me  vedayati  vedanādhammo
hi  me  attāti  .  so  evamassa vacanīyo vedanā ca hi āvuso sabbena
sabbaṃ   sabbathā   sabbaṃ  aparisesā  nirujjheyyuṃ  sabbaso  vedanāya  asati
vedanānirodhā  api  nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante.
Tasmātihānanda  etenapetaṃ  nakkhamati  na  heva  kho  me  vedanā attā
nopi  appaṭisaṃvedano  [3]-  attā  attā  me  vedayati  vedanādhammo
hi me attāti samanupassituṃ.
     [64]  Yato  kho  ānanda  bhikkhu  neva  vedanaṃ attānaṃ samanupassati
nopi   appaṭisaṃvedanaṃ  attānaṃ  samanupassati  nopi  attā  [4]-  vedayati
vedanādhammo  hi  me  attāti  samanupassati . So evaṃ samanupassanto 5-
na   6-   kiñci  loke  upādiyati  anupādiyañca  na  paritassati  aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .  evaṃ  vimuttaṃ  7-  kho
ānanda   bhikkhuṃ  yo  evaṃ  vadeyya  hoti  tathāgato  parammaraṇā  itisā
diṭṭhīti    8-    tadakallaṃ    .    na    hoti   tathāgato   parammaraṇā
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ.
@8 itissa diṭṭhītītipi pāṭho.
Itisā   diṭṭhīti   tadakallaṃ   .   hoti   ca   na   ca   hoti  tathāgato
parammaraṇā   itisā   diṭṭhīti   tadakallaṃ   .   neva  hoti  na  na  hoti
tathāgato   parammaraṇā   itisā  diṭṭhīti  tadakallaṃ  .  taṃ  kissa  hetu .
Yāvatānanda   adhivacanaṃ   yāvatā   adhivacanapatho  yāvatā  niruttipatho  1-
yāvatā     paññatti    yāvatā    paññattipatho    yāvatā    paññāpanaṃ
yāvatā    paññāvacaraṃ    yāvatā    vaṭṭaṃ    vattati    tāvatā   vaṭṭaṃ
vattati    tadabhiññā    vimutto    bhikkhu    tadabhiññā    vimuttaṃ    bhikkhuṃ
na jānāti na passati itisā diṭṭhīti tadakallaṃ.
     [65]   Satta   kho   imā   2-  ānanda  viññāṇaṭṭhitiyo  dve
āyatanāni   .   katamā   satta   .   santānanda  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santānanda   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā  catuapāyikā  3-  sattā  ca  ayaṃ  dutiyā viññāṇaṭṭhiti.
Santānanda     sattā     ekattakāyā    nānattasaññino    seyyathāpi
devā   ābhassarā   ayaṃ   tatiyā   viññāṇaṭṭhiti  .  santānanda  sattā
ekattakāyā    ekattasaññino    seyyathāpi   devā   subhakiṇhā   ayaṃ
catutthā   viññāṇaṭṭhiti   .   santānanda   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā     ayaṃ     pañcamā
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu.
@catuapāyikā sattāti ime dve pāṭhā natthi.
Viññāṇaṭṭhiti    .    santānanda   sattā   sabbaso   ākāsānañcāyatanaṃ
samatikkamma    anantaṃ    viññāṇanti   viññāṇañcāyatanūpagā   ayaṃ   chaṭṭhā
viññāṇaṭṭhiti    .    santānanda    sattā    sabbaso   viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamā
viññāṇaṭṭhiti    .    asaññisattāyatanaṃ   1-   nevasaññānāsaññāyatanameva
dutiyaṃ.
     {65.1}   Tatrānanda   yāyaṃ   paṭhamā  viññāṇaṭṭhiti  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca  vinipātikā  yo  nu  kho  ānanda  tañca  pajānāti  tassā  ca samudayaṃ
pajānāti  tassā  ca  atthaṅgamaṃ   pajānāti  tassā  ca  assādaṃ pajānāti
tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ pajānāti kallaṃ nu tena
tadabhinanditunti   .  no  hetaṃ  bhante  .pe.  tatrānanda  yāyaṃ  sattamā
viññāṇaṭṭhiti      sabbaso     viññāṇañcāyatanaṃ     samatikkamma     natthi
kiñcīti   ākiñcaññāyatanūpagā   yo   nu   kho  ānanda  tañca  pajānāti
tassā  ca  samudayaṃ  pajānāti  tassā  ca  atthaṅgamaṃ  pajānāti  tassā  ca
assādaṃ   pajānāti   tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ
pajānāti   kallaṃ   nu   tena   tadabhinanditunti  .  no  hetaṃ  bhante .
Tatrānanda   yamidaṃ   asaññisattāyatanaṃ   yo   nu   kho   ānanda   tañca
pajānāti    tassā    ca   samudayaṃ   pajānāti   tassā   ca   atthaṅgamaṃ
@Footnote: 1 asaññasattāyatananti vā pāṭho.
Pajānāti    tassā    ca   assādaṃ   pajānāti   tassā   ca   ādīnavaṃ
pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena tadabhinanditunti.
No    hetaṃ   bhante   .   tatrānanda   yamidaṃ   nevasaññānāsaññāyatanaṃ
yo   nu   kho   ānanda  tañca  pajānāti  tassā  ca  samudayaṃ  pajānāti
tassā   ca   atthaṅgamaṃ  pajānāti  tassā  ca  assādaṃ  pajānāti  tassā
ca   ādīnavaṃ   pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena
tadabhinanditunti   .   no   hetaṃ   bhante  .  yato  kho  ānanda  bhikkhu
imāsañca    sattannaṃ    viññāṇaṭṭhitīnaṃ    imesañca   dvinnaṃ   āyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto   hoti  ayaṃ  vuccatānanda  bhikkhu
paññāvimutto.
     [66]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha .
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni    passati    ayaṃ    dutiyo    vimokkho    .   subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamma    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho    vimokkho    .    sabbaso   ākāsānañcāyatanaṃ   samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ
pañcamo    vimokkho    .    sabbaso    viññāṇañcāyatanaṃ    samatikkamma
Natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho
vimokkho       .      sabbaso      ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharati     ayaṃ     sattamo
vimokkho     .     sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitaṃ   nirodhaṃ   upasampajja   viharati  ayaṃ  aṭṭhamo  vimokkho .
Ime kho ānanda aṭṭha vimokkhā.
     {66.1}  Yato  kho  ānanda  bhikkhu  ime aṭṭha vimokkhe anulomaṃpi
samāpajjati     paṭilomaṃpi    samāpajjati    anulomapaṭilomaṃpi    samāpajjati
yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   āsavānañca
khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭhe  va  dhamme  sayaṃ abhiññā
sacchikatvā  upasampajja  viharati  ayaṃ  vuccatānanda bhikkhu ubhatobhāgavimutto.
Imāya    ca    ānanda   ubhatobhāgavimuttiyā   aññā   ubhatobhāgavimutti
uttaritarā  vā  paṇītatarā  vā  natthīti  .  idamavoca  bhagavā. Attamano
āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
                 Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    ---------------
                     Mahāparinibbānasuttaṃ
     [67]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  pabbate  .  tena  kho  pana  samayena rājā māgadho ajātasattu
vedehiputto   vajjiṃ   1-   abhiyātukāmo   hoti   .   so  evamāha
ahaṃ   hi   me  vajjiṃ  evaṃmahiddhike  evaṃmahānubhāve  ucchejjāmi  vajjiṃ
vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     {67.1}  Athakho  rājā  māgadho ajātasattu vedehiputto vassakāraṃ
brāhmaṇaṃ   magadhamahāmattaṃ  āmantesi  ehi  tvaṃ  brāhmaṇa  yena  bhagavā
tenupasaṅkama   upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā
vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha
rājā   bhante   māgadho   ajātasattu   vedehiputto   bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti    evañca    vadehi    rājā   bhante   māgadho   ajātasattu
vedehiputto   vajjiṃ   abhiyātukāmo  so  evamāha  ahaṃ  hi  me  vajjī
evaṃmahiddhike    evaṃmahānubhāve    ucchejjāmi    vajjiṃ   vināsessāmi
vajjiṃ   anayabyasanaṃ   āpādessāmi   vajjinti   yathā   ca   te  bhagavā
byākaroti   taṃ   sādhukaṃ   uggahetvā   mama   āroceyyāsi   na   hi
tathāgatā vitathaṃ bhaṇantīti.
     {67.2}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa     vedehiputtassa    paṭissutvā
bhaddāni    bhaddāni    yānāni    yojetvā    bhaddaṃ    bhaddaṃ    yānaṃ
@Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.
Abhiruhitvā   bhaddehi   bhaddehi   yānehi   rājagahamhā   niyyāsi  yena
gijjhakūṭo   pabbato   tena   pāyāsi   yāvatikā  yānassa  bhūmi  yānena
gantvā   yānā  paccorohitvā  pattiko  va  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  vassakāro
brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   rājā  bho  gotama
māgadho   ajātasattu   vedehiputto   bhoto   gotamassa  pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
rājā  bho  gotama  māgadho  ajātasattu  vedehiputto vajjiṃ abhiyātukāmo
so  evamāha  ahaṃ  hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi
vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     [68]   Tena   kho   pana  samayena  āyasmā  ānando  bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
     {68.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi kinti  te
ānanda  sutaṃ  vajjī  abhiṇhasannipātā  sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī   abhiṇhasannipātā   sannipātabahulāti  .  yāvakīvañca  ānanda  vajjī
abhiṇhasannipātā   sannipātabahulā  bhavissanti  2-  vuḍḍhiyeva  2-  ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.2}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti  samaggā  vajjikaraṇīyāni  karontīti  .  sutaṃ  metaṃ  bhante  vajjī
samaggā    sannipatanti    samaggā    vuṭṭhahanti   samaggā   vajjikaraṇīyāni
karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.3}  Kinti  te  ānanda  sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ    na    samucchindanti    yathāpaññatte    porāṇe   vajjidhamme
samādāya   vattantīti   .   sutaṃ   metaṃ   bhante   vajjī   apaññattaṃ  na
paññapenti    paññattaṃ    na    samucchindanti    yathāpaññatte   porāṇe
vajjidhamme    samādāya    vattantīti   .   yāvakīvañca   ānanda   vajjī
apaññattaṃ     na     paññapessanti     paññattaṃ    na    samucchindissanti
yathāpaññatte   porāṇe   vajjidhamme   samādāya   vattissanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.4}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te   sakkaronti   garukaronti  2-  mānenti  pūjenti  tesañca  sotabbaṃ
maññantīti   .  sutaṃ  metaṃ  bhante  vajjī  ye  te  vajjīnaṃ  vajjimahallakā
te   sakkaronti   garukaronti   mānenti   pūjenti   tesañca   sotabbaṃ
maññantīti    .     yāvakīvañca    ānanda   vajjī   ye   te   vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā   te   sakkarissanti   garukarissanti  mānessanti  pūjessanti
tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva   ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {68.5}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  metaṃ bhante vajjī yā tā
kulitthiyo  kulakumāriyo  tā  na  okkassa  pasayha vāsentīti. Yāvakīvañca
ānanda  vajjī  yā  tā  kulitthiyo  kulakumāriyo  tā  na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.6}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni    ceva    bāhirāni   ca   tāni   sakkaronti   garukaronti
mānenti   pūjenti   tesañca   dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ  no
parihāpentīti  .  sutaṃ  metaṃ  bhante  vajjī  yāni tāni vajjī vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Yāvakīvañca  ānanda  vajjī  yāni  tāni  vajjīnaṃ  vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkarissanti garukarissanti mānessanti pūjessanti
tesañca   dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.7}    Kinti    te    ānanda   sutaṃ   vajjīnaṃ   arahantesu
dhammikārakkhāvaraṇagutti      susaṃvihitā      kinti      anāgatā      ca
Arahanto   vijitaṃ   āgaccheyyuṃ   āgatā   ca   arahanto  vijite  phāsuṃ
vihareyyunti  .  sutaṃ  metaṃ  bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā   kinti   anāgatā   ca  arahanto  vijitaṃ  āgaccheyyuṃ  āgatā
ca   arahanto   vijite   phāsuṃ   vihareyyunti   .   yāvakīvañca  ānanda
vajjīnaṃ   arahantesu   dhammikārakkhāvaraṇagutti   susaṃvihitā   bhavissati   kinti
anāgatā   ca   arahanto   vijitaṃ   āgaccheyyuṃ   āgatā  ca  arahanto
vijite   phāsuṃ   vihareyyunti   vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihānīti.
     [69]    Athakho    bhagavā   vassakāraṃ   brāhmaṇaṃ   magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye   tatrāhaṃ   vajjīnaṃ   ime   satta  aparihāniye  dhamme  desesiṃ
yāvakīvañca    brāhmaṇa    ime   satta   aparihāniyā   dhammā   vajjīsu
ṭhassanti   imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {69.1}   Evaṃ   vutte   vassakāro  brāhmaṇo  magadhamahāmatto
bhagavantaṃ   etadavoca   ekamekenapi  bho  gotama  aparihāniyena  dhammena
samannāgatānaṃ   vajjīnaṃ   vuḍḍhiyeva   pāṭikaṅkhā   no  parihāni  ko  pana
vādo  sattahi  aparihāniyehi  dhammehi  akaraṇīyā  ca  1- bho gotama vajjī
raññā   māgadhena  ajātasattunā  vedehiputtena  yadidaṃ  yuddhassa  aññatra
upalāpanāya   aññatra   mithubhedāya   handa   cadāhi   mayaṃ   bho  gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
     [70]   Athakho   bhagavā   acirapakkante   vassakāre   brāhmaṇe
magadhamahāmatte   āyasmantaṃ   ānandaṃ   āmantesi   gaccha  tvaṃ  ānanda
yāvatikā  bhikkhū  rājagahaṃ  upanissāya  viharanti  te sabbe upaṭṭhānasālāyaṃ
sannipātehīti   .   evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato
paṭissutvā    yāvatikā    bhikkhū   rājagahaṃ   upanissāya   viharanti   te
sabbe   upaṭṭhānasālāyaṃ   sannipātetvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
     {70.1}   Athakho   bhagavā   uṭṭhāyāsanā   yena  upaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho
bhagavā   bhikkhū   āmantesi   satta   vo   bhikkhave  aparihāniye  dhamme
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
yāvakīvañca     bhikkhave     bhikkhū     abhiṇhasannipātā    sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.2}      Yāvakīvañca      bhikkhave      bhikkhū      samaggā
sannipatissanti          samaggā         vuṭṭhahissanti         samaggā
Saṅghakaraṇīyāni       karissanti      vuḍḍhiyeva      bhikkhave      bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.3}   Yāvakīvañca  bhikkhave  bhikkhū  apaññattaṃ  na  paññapessanti
paññattaṃ      na     samucchindissanti     yathāpaññattesu     sikkhāpadesu
samādāya   vattissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ    pāṭikaṅkhā  no
parihāni.
     {70.4}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā     saṅghapitaro     saṅghaparināyakā     te     sakkarissanti
garukarissanti      mānessanti      pūjessanti     tesañca     sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.5}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya    na    vasaṃ   gacchissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.6}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā   bhavissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no
parihāni.
     {70.7}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā  ca  pesalā  sabrahmacārī  phāsuṃ  1-  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.
     [71]  Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {71.1}  Bhagavā  etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti   na   kammaratā  na  kammārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.2}  Yāvakīvañca  bhikkhave  bhikkhū  na  bhassārāmā  bhavissanti na
bhassaratā    na   bhassārāmataṃ   anuyuttā   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.3}   Yāvakīvañca   bhikkhave  bhikkhū  na  niddārāmā  bhavissanti
na   niddāratā   na   niddārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.4}    Yāvakīvañca    bhikkhave    bhikkhū   na   saṅgaṇikārāmā
bhavissanti     na    saṅgaṇikāratā    na    saṅgaṇikārāmataṃ     anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.5}   Yāvakīvañca   bhikkhave   bhikkhū   na  pāpicchā  bhavissanti
na  pāpikānaṃ  icchānaṃ  vasaṃ  gatā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.6}  Yāvakīvañca  bhikkhave  bhikkhū  na  pāpamittā  bhavissanti  na
pāpasahāyā   na  pāpasampavaṅkarā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.7}  Yāvakīvañca  bhikkhave  bhikkhū na oramattakena visesādhigamena
antarā   vosānaṃ   āpajjissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti     vuḍḍhiyeva     bhikkhave    bhikkhūnaṃ    pāṭikaṅkhā    no
parihāni.
     [72]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave   bhikkhū   saddhā   bhavissanti   .pe.   hirimanā   bhavissanti  .
Ottappī    bhavissanti    .   bahussutā   bhavissanti   .   āraddhaviriyā
bhavissanti    .    upaṭṭhitassatī   bhavissanti   .   paññavanto   bhavissanti
vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca
bhikkhave   ime   satta   aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu
ca   sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [73]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {73.1}    Bhagavā    etadavoca    yāvakīvañca   bhikkhave   bhikkhū
satisambojjhaṅgaṃ       bhāvessanti      .pe.      dhammavicayasambojjhaṅgaṃ
bhāvessanti   .    viriyasambojjhaṅgaṃ   bhāvessanti   .   pītisambojjhaṅgaṃ
bhāvessanti   .   passaddhisambojjhaṅgaṃ  bhāvessanti  .  samādhisambojjhaṅgaṃ
bhāvessanti        .        upekkhāsambojjhaṅgaṃ        bhāvessanti
Vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {73.2}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [74]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave     bhikkhū    aniccasaññaṃ    bhāvessanti    .pe.    anattasaññaṃ
bhāvessanti  .  asubhasaññaṃ  bhāvessanti  .  ādīnavasaññaṃ  bhāvessanti .
Pahānasaññaṃ   bhāvessanti   .   virāgasaññaṃ   bhāvessanti  .  nirodhasaññaṃ
bhāvessanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [75]  Aparepi  vo  bhikkhave  cha  aparihāniye  dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {75.1}   Bhagavā   etadavoca  yāvakīvañca  bhikkhave  bhikkhū  mettaṃ
kāyakammaṃ   paccupaṭṭhapessanti   sabrahmacārīsu   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.2}  Yāvakīvañca  bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhapessanti
.pe.   Mettaṃ   manokammaṃ  paccupaṭṭhapessanti  sabrahmacārīsu  āvi  ceva
raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.3}   Yāvakīvañca   bhikkhave  bhikkhū  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
na    1-    appaṭivibhattabhogī    bhavissanti    sīlavantehi   sabrahmacārīhi
sādhāraṇabhogī vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.4}  Yāvakīvañca  bhikkhave  bhikkhū  yāni  tāni  sīlāni akhaṇḍāni
acchiddāni     asabalāni     akammāsāni     bhujissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagatā
viharissanti  sabrahmacārīhi  āvi  ceva  raho  ca  vuḍḍhiyeva bhikkhave bhikkhūnaṃ
paṭikaṅkhā no parihāni.
     {75.5}  Yāvakīvañca  bhikkhave  bhikkhū  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagatā   viharissanti   sabrahmacārīhi   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.6}  Yāvakīvañca  bhikkhave  ime  cha  aparihāniyā dhammā bhikkhūsu
ṭhassanti   imesu   ca   chasu  aparihāniyesu  dhammesu  bhikkhū  sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     {75.7}  Tatrapi  sudaṃ  bhagavā  rājagahe viharanto gijjhakūṭe pabbate
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
@Footnote: 1 Ma. Yu. nasaddo natthi. atireko bhaveyya.
Paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā 1- avijjāsavāti.
     [76]  Athakho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  ambalaṭṭhikā  tadavasari  .  tatra
sudaṃ  bhagavā  ambalaṭṭhikāyaṃ  viharati  rājāgārake  .  tatrapi  sudaṃ  bhagavā
ambalaṭṭhikāyaṃ   viharanto   rājāgārake   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ
kathaṃ   karoti   itipi   sīlaṃ   itipi   samādhi  itipi  paññā  sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [77]    Athakho   bhagavā   ambalaṭṭhikāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ    āmantesi    āyāmānanda   yena   nāḷandā
tenupasaṅkamissāmāti   .   evaṃ   bhanteti   kho   āyasmā   ānando
bhagavato   paccassosi   .   athakho   bhagavā   mahatā  bhikkhusaṅghena  saddhiṃ
yena   nāḷandā   tadavasari   .   tatra  sudaṃ  bhagavā  nāḷandāyaṃ  viharati
@Footnote: 1 ito paraṃ pāyato diṭṭhāsavāti dissati suttantanayena pana tayo āsavā ñātabbā.
Pāvādikambavane.
     {77.1}  Athakho  āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   sārīputto   bhagavantaṃ   etadavoca   evaṃ
pasanno   ahaṃ   bhante   bhagavati  na  cāhu  na  ca  bhavissati  na  cetarahi
vijjati     añño     samaṇo     vā    brāhmaṇo    vā    bhagavatā
bhiyyobhiññātaro   yadidaṃ   sambodhiyanti   .   uḷārā   kho   te   ayaṃ
sārīputta    āsabhivācā   1-   bhāsitā   ekaṃso   gahito   sīhanādo
nadito   evaṃ   pasanno  ahaṃ  bhante  bhagavati  na  cāhu  na  ca  bhavissati
na   cetarahi   vajjati   añño   samaṇo   vā  brāhmaṇo  vā  bhagavatā
bhiyyobhiññātaro yadidaṃ sambodhiyanti
     {77.2}  kiṃ  nu  2- sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā   te   bhagavanto  ahesuṃ  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  no hetaṃ
bhanteti 3-.
     {77.3}  Kiṃ  pana  [4]- sārīputta ye te bhavissanti anāgatamaddhānaṃ
arahanto  sammāsambuddhā  sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā  te  bhagavanto  bhavissanti  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī   .   evaṃvimuttā  te  bhagavanto  bhavissanti  itipīti  .  no
hetaṃ bhanteti.
     {77.4}  Kiṃ  pana  sārīputta  te  ahaṃ etarahi arahaṃ sammāsambuddho
cetasā      ceto      paricca      vidito     evaṃsīlo     bhagavā
@Footnote: 1 Ma. Yu. āsabhī vācā. 2 Ma. te. 3 Ma. Yu. itisaddo natthi. sabbattha
@īdisameva. 4 Ma. te. ito paraṃ īdisameva.
Itipi  evaṃdhammo  .  evaṃpañño  .  evaṃvihārī  .  evaṃvimutto  bhagavā
itipīti   .  no  hetaṃ  bhanteti  .  ettha  ca  hi  1-  te  sārīputta
atītānāgatapaccuppannesu    arahantesu   sammāsambuddhesu   cetopariññāya
ñāṇaṃ  2-  natthi  atha  kiñcetarahi  te  ayaṃ sārīputta uḷārā āsabhivācā
bhāsitā   ekaṃso   gahito   sīhanādo   nadito   evaṃ   pasanno   ahaṃ
bhante   bhagavati   na  cāhu  na  ca  bhavissati  na  cetarahi  vijjati  añño
samaṇo    vā    brāhmaṇo    vā   bhagavatā   bhiyyobhiññātaro   yadidaṃ
sambodhiyanti.
     {77.5}  Na  kho  me  bhante  atītānāgatapaccuppannesu arahantesu
sammāsambuddhesu   cetopariññāya   ñāṇaṃ  atthi  apica  [3]-  dhammanvayo
vidito   seyyathāpi   bhante   rañño   paccantimaṃ  nagaraṃ  daḷhadvāraṃ  4-
daḷhapākāratoraṇaṃ     ekadvāraṃ     tatrassa     dovāriko    paṇḍito
viyatto   medhāvī   añātānaṃ  5-  nivāretā  ñātānaṃ  pavesetā  so
tassa  nagarassa  samantā  anucariyāya  6-  pathaṃ  anukkamamāno  na passeyya
pākārasandhiṃ   vā   pākāravivaraṃ  vā  antamaso  biḷāranikkhamanamattaṃpi  7-
na   passeyya   tassa   evamassa   ye   kho  keci  oḷārikā  pāṇā
imaṃ   nagaraṃ  pavisanti  vā  nikkhamanti  vā  sabbe  te  iminā  dvārena
pavisanti   vā   nikkhamanti  vāti  evameva  kho  me  bhante  dhammanvayo
vidito   ye  te  bhante  ahesuṃ  atītamaddhānaṃ  arahanto  sammāsambuddhā
@Footnote: 1 Sī. Ma. Yu. ettheva hi. 2 Sī. cetopariññāṇaṃ. Ma. Yu. cetopariyañāṇaṃ.
@3 Ma. me. 4 Sī. Ma. Yu. dalhuddāpaṃ. 5 Ma. Yu. aññātānaṃ. 6 Ma. Yu.
@anupariyāya. 7 Sī. Ma. Yu. vilāranissakkanamattampi.
Sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe     catūsu     satipaṭṭhānesu     supatiṭṭhitacittā
satta    bojjhaṅge    yathābhūtaṃ    bhāvetvā    anuttaraṃ   sammāsambodhiṃ
abhisambujjhiṃsu   yepi   te   bhante   bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā    sabbe    te    bhagavanto   pañca   nīvaraṇe   pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā    satta    bojjhaṅge    yathābhūtaṃ   bhāvetvā   anuttaraṃ
sammāsambodhiṃ    abhisambujjhissanti    bhagavāpi    bhante   etarahi   arahaṃ
sammāsambuddho   pañca   nīvaraṇe   pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe   catūsu   satipaṭṭhānesu   supatiṭṭhitacitto   satta   bojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     {77.6}  Tatrapi  sudaṃ  bhagavā  nāḷandāyaṃ viharanto pāvādikambavane
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  itipi  sīlaṃ  itipi samādhi itipi
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā   paññā   mahapphalā   hoti   mahānisaṃsā  paññāparibhāvitaṃ
cittaṃ   sammadeva   āsavehi   vimuccati   seyyathīdaṃ  kāmāsavā  bhavāsavā
avijjāsavāti.
     [78]    Athakho    bhagavā    nāḷandāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda   yena   pāṭaligāmo
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
Paccassosi   .   athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ   yena
pāṭaligāmo   tadavasari   .   assosuṃ  kho  pāṭaligāmiyā  1-  upāsakā
bhagavā    kira    pāṭaligāmaṃ   anuppattoti   .   athakho   pāṭaligāmiyā
upāsakā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdiṃsu    .    ekamantaṃ   nisinnā   kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena.
     {78.1}   Athakho   pāṭaligāmiyā   upāsakā   bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
yena   āvasathāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasantharitaṃ   2-
santhataṃ   āvasathāgāraṃ  santharitvā  āsanāni  paññapetvā  udakamaṇikaṃ  3-
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā   kho   pāṭaligāmiyā   upāsakā  bhagavantaṃ  etadavocuṃ  sabbasantharitaṃ
santhataṃ    bhante    āvasathāgāraṃ    āsanāni   paññattāni   udakamaṇiko
patiṭṭhāpito   telappadīpo   āropito   yassadāni  bhante  bhagavā  kālaṃ
maññatīti.
     {78.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  4-  nivāsetvā  pattacīvaraṃ
ādāya    saddhiṃ    bhikkhusaṅghena    yena    āvasathāgāraṃ   tenupasaṅkami
upasaṅkamitvā   pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā  majjhimaṃ
@Footnote: 1 Ma. pāṭaligāmikā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. sabbasanthariṃ. 3 Yu.
@udakamaṇiṃ. 4 Ma. sāyaṇhasamayaṃ.
Thambhaṃ   nissāya   puratthābhimukho   nisīdi   .   bhikkhusaṅghopi   kho  pāde
pakkhāletvā  āvasathāgāraṃ  pavisitvā  pacchimabhittiṃ  nissāya  puratthābhimukho
nisīdi   bhagavantaññeva   purakkhatvā   .   pāṭaligāmiyāpi   kho  upāsakā
pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā   puratthimabhittiṃ  nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaññeva purakkhatvā.
     [79]  Athakho  bhagavā  pāṭaligāmiye  upāsake  āmantesi pañcime
gahapatayo   ādīnavā   dussīlassa  sīlavipattiyā  .  katame  pañca  .  idha
gahapatayo    dussīlo    sīlavipanno    pamādādhikaraṇaṃ    mahatiṃ   bhogajāniṃ
nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
     {79.1}   Puna   caparaṃ  gahapatayo  dussīlassa  sīlavipannassa  pāpako
kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
     {79.2}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno yaññadeva parisaṃ
upasaṅkamati    yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ
yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto  ayaṃ  tatiyo  ādīnavo
dussīlassa sīlavipattiyā.
     {79.3}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
     {79.4}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno kāyassa bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo  dussīlassa  sīlavipattiyā  .  ime  kho  gahapatayo pañca ādīnavā
dussīlassa sīlavipattiyā.
     [80]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ    bhogakkhandhaṃ    adhigacchati    ayaṃ   paṭhamo   ānisaṃso   sīlavato
sīlasampadāya.
     {80.1}    Puna    caparaṃ    gahapatayo    sīlavato   sīlasampannassa
kalyāṇo   kittisaddo   abbhuggacchati   ayaṃ   dutiyo   ānisaṃso  sīlavato
sīlasampadāya.
     {80.2}   Puna   caparaṃ   gahapatayo  sīlavā  sīlasampanno  yaññadeva
parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi    samaṇaparisaṃ    visārado    upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo
ānisaṃso sīlavato sīlasampadāya.
     {80.3}   Puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno  asammūḷho
kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
     {80.4}   Puna   caparaṃ   gahapatayo   sīlavā  sīlasampanno  kāyassa
bhedā    parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo
ānisaṃso   sīlavato   sīlasampadāya   .   ime   kho   gahapatayo   pañca
ānisaṃsā sīlavato sīlasampadāyāti.
     [81]  Athakho  bhagavā  pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uyyojesi    abhikkantā    kho   gahapatayo   ratti   yassadāni   tumhe
kālaṃ   maññathāti   .   evaṃ   bhanteti   kho   pāṭaligāmiyā  upāsakā
bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā   pakkamiṃsu   .   athakho   bhagavā   acirapakkantesu  pāṭaligāmiyesu
Upāsakesu suññāgāraṃ pāvisi.
     [82]   Tena   kho  pana  samayena  sunidhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena    sambahulā    devatāyo    sahasseva    pāṭaligāme   vatthūni
pariggaṇhanti  .  yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni
māpetuṃ   yamhi   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Addasā   kho   bhagavā   dibbena  cakkhunā  visuddhena  atikkantamānusakena
tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo.
     {82.1}  Athakho  bhagavā  rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ
ānandaṃ  āmantesi   ko 1- nu kho ānanda pāṭaligāme nagaraṃ māpetīti.
Sunidhavassakārā   bhante   magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti
vajjīnaṃ   paṭibāhāyāti   .   seyyathāpi   ānanda   devehi  tāvatiṃsehi
saddhiṃ   sakko   2-  mantetvā  evameva  kho  ānanda  sunidhavassakārā
magadhamahāmattā    pāṭaligāme    nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya
idhāhaṃ   ānanda  addasaṃ  dibbena  cakkhunā  visuddhena  atikkantamānusakena
sambahulā   devatāyo   sahasseva   pāṭaligāme   vatthūni  pariggaṇhantiyo
@Footnote: 1 Ma. ke nu kho- māpentīti. 2 Ma. Yu. ayaṃ pāṭho natthi.
Yamhi   padese   mahesakkhā   devatā  vatthūni  pariggaṇhanti  mahesakkhānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedā vāti.
     [83]   Athakho   sunidhavassakārā   magadhamahāmattā   yena   bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante   bhavaṃ  gotamo  ajjatanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi     bhagavā    tuṇhībhāvena    .    athakho    sunidhavassakārā
magadhamahāmattā   bhagavato   adhivāsanaṃ   viditvā   yena   sako  āvasatho
tenupasaṅkamiṃsu    upasaṅkamitvā    sake    āvasathe    paṇītaṃ    khādanīyaṃ
bhojanīyaṃ   paṭiyādāpetvā   bhagavato   kālaṃ   ārocāpesuṃ  kālo  bho
gotama niṭṭhitaṃ bhattanti.
     {83.1}     Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunidhavassakārānaṃ
Magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   athakho  sunidhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā   santappesuṃ
sampavāresuṃ    .    athakho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   sunidhavassakāre  magadhamahāmatte
bhagavā imāhi gāthāhi anumodi
     [84]  Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo 1-
           sīlavantettha bhojetvā        saññate brahmacārino 2-.
           Yā tattha devatā āsuṃ 3-    tāsaṃ dakkhiṇamādise
           tā pūjitā pūjayanti            mānitā mānayanti naṃ.
           Tato naṃ anukampanti           mātā puttaṃva orasaṃ
           devatānukampito poso       sadā bhadrāni passatīti.
     [85]   Athakho   bhagavā   sunidhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubandhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ  nāma  bhavissati  yena  titthena  gaṅgānadiṃ  4-  tarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
@Footnote: 1 Yu. ... jātiko. 2 Ma. Yu. brahmacārayo. 3 Yu. assu. 4 Sī. Ma. Yu. gaṅgaṃ
@nadiṃ.
Nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā  .  appekacce  manussā  nāvaṃ
pariyesanti    appekacce    uḷumpaṃ    pariyesanti   appekacce   kullaṃ
bandhanti pārā pāraṃ 1- gantukāmā.
     {85.1}  Athakho  bhagavā  seyyathāpi  nāma  balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya evameva gaṅgāya
nadiyā orime tīre antarahito pārime tīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.
Addasā   kho   bhagavā   te   manusse  appekacce  nāvaṃ  pariyesante
appekacce  uḷumpaṃ  pariyesante  appekacce  kullaṃ bandhante pārā pāraṃ
gantukāme   .   athakho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
    ye taranti aṇṇavaṃ saraṃ               setuṃ katvāna visajja pallalāni
    kullaṃ [2]- jano ca 3- bandhati     tiṇṇā medhāvino janāti.
                    Paṭhamabhāṇavāraṃ 4-.
     [86]    Athakho    bhagavā    āyasmantaṃ    ānandaṃ   āmantesi
āyāmānanda   yena  koṭigāmo  tenupasaṅkamissāmāti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā   bhikkhusaṅghena   saddhiṃ   yena   koṭigāmo   tadavasari   .   tatra
@Footnote: 1 Sī. Yu. aparāparaṃ. Ma. apārā pāraṃ. ito paraṃ īdisameva. Yu. orā pāraṃ.
@2 Ma. Yu. hi. 3 Ma. Yu. casaddo natthi. 4 Ma. ... vāro.
Sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi
     {86.1}   catunnaṃ   bhikkhave  ariyasaccānaṃ  ananubodhā  appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Katamesaṃ  catunnaṃ  .  dukkhassa  bhikkhave  ariyasaccassa ananubodhā appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Dukkhasamudayassa   bhikkhave   ariyasaccassa   ananubodhā  appaṭivedhā  evamidaṃ
dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva  tumhākañca  .  dukkhanirodhassa
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ  saṃsaritaṃ  mamañceva  tumhākañca  .  dukkhanirodhagāminiyā  paṭipadāya
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {86.2} Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo 1-
ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  dukkhanirodho  2-  ariyasaccaṃ anubuddhaṃ paṭividdhaṃ
dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  ucchinnā bhavataṇhā
khīṇā  bhavanetti  natthidāni  punabbhavoti  .  idamavoca  bhagavā  idaṃ vatvāna
sugato athāparaṃ etadavoca satthā
     [87]  Catunnaṃ ariyasaccānaṃ       yathābhūtaṃ adassanā
           saṃsaritaṃ 3- dīghamaddhānaṃ       tāsu tāsveva jātisu.
           Tāni etāni diṭṭhāni        bhavanetti samūhatā
           ucchinnaṃ mūlaṃ dukkhassa        natthidāni punabbhavoti.
@Footnote: 1 Ma. Yu. dukkhasamudayaṃ. 2 Ma. Yu. dukkhanirodhaṃ. 3 Ma. Yu. saṃsitaṃ.
     [88]  Tatrapi  sudaṃ  bhagavā  koṭigāme  viharanto  etadeva  bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā     mahapphalā     hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ
sammadeva    āsavehi    vimuccati    seyyathīdaṃ    kāmāsavā   bhavāsavā
avijjāsavāti.
     [89]  Athakho  bhagavā  koṭigāme  yathābhirantaṃ  viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena nādikā 1- tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena  nādikā  tadavasari  .  tatra
sudaṃ  bhagavā  nādike  viharati  giñjakāvasathe  .  athakho āyasmā ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ nisīdi.
     {89.1}   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   sāḷho  nāma  bhante  bhikkhu  nādike  kālakato  tassa  kā
gati  ko  abhisamparāyo  nandā  nāma  bhante  bhikkhunī  nādike  kālakatā
tassā   kā   gati  ko  abhisamparāyo  sudatto  nāma  bhante  upāsako
nādike   kālakato   tassa   kā   gati   ko   abhisamparāyo   sujātā
nāma     bhante    upāsikā    nādike    kālakatā    tassā    kā
@Footnote: 1 Sī. Ma. nātikā. ito paraṃ īdisameva.
Gati   ko   abhisamparāyo  kakudho  1-  nāma  bhante  upāsako  nādike
kālakato    tassa   kā   gati   ko   abhisamparāyo   kāraḷimbho   2-
nāma   bhante  upāsako  .pe.  nikaṭo  nāma  bhante  upāsako  .pe.
Kaṭissaho   nāma   bhante   upāsako   .pe.   tuṭṭho   nāma   bhante
upāsako   .pe.  santuṭṭho  nāma  bhante  upāsako  .pe.  bhaṭo  3-
nāma   bhante   upāsako   .pe.  subhaṭo  4-  nāma  bhante  upāsako
nādike kālakato tassa kā gati ko abhisamparāyoti.
     {89.2}   Sāḷho   ānanda   bhikkhu   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     vihāsi     nandā    ānanda    bhikkhunī
pañcannaṃ     orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    opapātikā
tattha    parinibbāyinī    anāvattidhammā    tasmā    lokā    sudatto
ānanda   upāsako   tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ
karissati     sujātā     ānanda    upāsikā    tiṇṇaṃ    saññojanānaṃ
parikkhayā   sotāpannā   avinipātadhammā   niyatā   sambodhiparāyanā  5-
kakudho    ānanda    upāsako   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā    opapātiko    tattha   parinibbāyī   anāvattidhammo   tasmā
lokā    kāraḷimbho    ānanda   upāsako   .pe.   nikaṭo   ānanda
upāsako   .   kaṭissaho   ānanda   upāsako   .   tuṭṭho   ānanda
@Footnote: 1 Ma. kukkuṭo. 2 Sī. Yu. kāliṅgo. Ma. kāḷimbho. ito paraṃ īdisameva.
@3 Sī. Ma. Yu. bhaddo. 4 Sī. Ma. Yu. subhaddo. 5 Ma. sambodhiparāyaṇā.
Upāsako    .   santuṭṭho   ānanda   upāsako   .   bhaṭo   ānanda
upāsako   .   subhaṭo   ānanda   upāsako   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātiko   tattha  parinibbāyī  anāvattidhammo
tasmā   lokā  paropaññāsa  1-  ānanda  nādike  upāsakā  kālakatā
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyino  anāvattidhammā  tasmā  lokā  chādhikā  2-  navuti ānanda
nādike     upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ   karissanti   dasātirekāni  3-  ānanda  pañcasatāni  nādike
upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanā
     {89.3}  anacchariyaṃ  kho  panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya
tasmiṃ  tasmiṃ  kho  4-  kālakate  tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha
vihesāvesā   5-  ānanda  tathāgatassa  tasmātihānanda  dhammadāsaṃ  nāma
dhammapariyāyaṃ   desessāmi  yena  samannāgato  ariyasāvako  ākaṅkhamāno
attanā   va   attānaṃ   byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  6-
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.4}   katamo   ca   so  ānanda  dhammādāso  dhammapariyāyo
yena     samannāgato    ariyasāvako    ākaṅkhamāno    attanā    va
attānaṃ        byākareyya        khīṇanirayomhi       khīṇatiracchānayoni
@Footnote: 1 Ma. paropaññāsaṃ. 2 Ma. Yu. sādhikā. 3 Ma. Yu. sātirekāni.
@4 Ma. tasmiṃ yeva kālaṃkate. Yu. ... ce. 5 Ma. vihesā hesā.
@6 Yu. ... yoniyo. ito paraṃ īdisameva.
Khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.5}    idhānanda    ariyasāvako   buddhe   aveccappasādena
samannāgato    hoti    itipi    so    bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ    buddho   bhagavāti   dhamme   aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko    opanayiko    paccattaṃ    veditabbo    viññūhīti   saṅghe
aveccappasādena   samannāgato   hoti  supaṭipanno  bhagavato  sāvakasaṅgho
ujupaṭipanno   bhagavato   sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti
     {89.6}   ariyakantehi   sīlehi   samannāgato   hoti   akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ   kho   ānanda   dhammādāso
dhammapariyāyo     yena     samannāgato    ariyasāvako    ākaṅkhamāno
attanā    va    attānaṃ   byākareyya   khīṇanirayomhi   khīṇatiracchānayoni
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
     {89.7}   Tatrapi   sudaṃ  bhagavā  nādike  viharanto  giñjakāvasathe
etadeva   bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti  sīlaṃ  iti  samādhi  iti
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā      paññā      mahapphalā      hoti      mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [90]   Athakho  bhagavā  nādike  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  vesālī  tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  vesālī  tadavasari  .  tatra sudaṃ
bhagavā   vesāliyaṃ   viharati   ambapālivane  .  tatra  kho  bhagavā  bhikkhū
āmantesi
     {90.1}  sato  bhikkhave  bhikkhu  vihareyya  sampajāno  ayaṃ te 1-
amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti. Idha bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke  abhijjhādomanassaṃ  .  vedanāsu  .  citte . Dhammesu dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Evaṃ kho bhikkhave bhikkhu sato hoti.
     {90.2}   Kathañca   bhikkhave   bhikkhu   sampajāno   hoti  .  idha
bhikkhave      bhikkhu      abhikkante      paṭikkante      sampajānakārī
hoti       ālokite       vilokite       sampajānakārī      hoti
@Footnote: 1 Ma. Yu. vo. ito paraṃ īdisameva.
Sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Evaṃ   kho   bhikkhave  bhikkhu  sampajāno  hoti  .  sato  bhikkhave  bhikkhu
vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.
     [91]   Assosi   kho   ambapālī   gaṇikā  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   mayhaṃ  ambavaneti  .  athakho  ambapālī
gaṇikā   bhaddāni   bhaddāni   yānāni   yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ
abhiruhitvā   bhaddehi   bhaddehi   yānehi   vesāliyā   niyyāsi   yena
sako   ārāmo   tena   pāyāsi   yāvatikā   yānassa   bhūmi  yānena
gantvā  yānā  paccorohitvā  pattikā  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   ambapāliṃ   gaṇikaṃ   bhagavā   dhammiyā   kathāya  sandassesi
samādapesi   samuttejesi   sampahaṃsesi   .   athakho   ambapālī   gaṇikā
bhagavatā    dhammiyā    kathāya    sandassitā    samādapitā   samuttejitā
sampahaṃsitā    bhagavantaṃ   etadavoca   adhivāsetu   me   bhante   bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  ambapālī  gaṇikā  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Ma. Yu. pattikāva.
     [92]   Assosuṃ   kho   vesālikā  licchavī  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   ambapālivaneti  .  athakho  te  licchavī
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi  bhaddehi  yānehi  vesāliyā  niyyiṃsu  .  tatra  ekacce licchavī
nīlā   honti   nīlavaṇṇā   nīlavatthā   nīlālaṅkārā   ekacce  licchavī
pītā   honti   pītavaṇṇā   pītavatthā   pītālaṅkārā   ekacce  licchavī
lohitakā   1-   honti   lohitakavaṇṇā  lohitakavatthā  lohitakālaṅkārā
ekacce    licchavī    odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā   .   athakho   ambapālī   gaṇikā   daharānaṃ   daharānaṃ
licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yuggena yuggaṃ 2- paṭivaṭṭesi.
     {92.1}  Athakho  te  licchavī  ambapāliṃ  gaṇikaṃ  etadavocuṃ  kiṃ je
ambapāli   daharānaṃ   daharānaṃ   licchavīnaṃ   akkhena  akkhaṃ  cakkena  cakkaṃ
yuggena   yuggaṃ  paṭivaṭṭesīti  .  tathā  hi  pana  me  ayyaputtā  bhagavā
nimantito   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   dehi  je
ambapāli  etaṃ  bhattaṃ  satasahassenāti  .  sace  hi  3-  me ayyaputtā
vesāliṃ sāhāraṃ dassatha evaṃpi mahantaṃ 4- bhattaṃ na dassāmīti.
     {92.2} Athakho te licchavī aṅgulī poṭhesuṃ 5- jitamhā vata bho ambapālikāya
vañcitamhā  6-  vata  bho  ambapālikāyāti  7-  .  athakho  te  licchavī
@Footnote: 1 lohitā ... lohitālaṅkārā 2 yuropiyavinayapotthakeyeva īsāya īsaṃ cakkena cakkaṃ
@yuggena yuggaṃ akkhena akkhanti pālikkamo dissati. 3 Ma. Yu. pi. 4 Ma. evamahaṃ
@taṃ 5 Ma. aṅguliṃ phoṭesuṃ. ito paraṃ īdisameva. 6 Sī. Yu. parājitamhā.
@7 Ma. ambakāyāti.
Yena   ambapālivanaṃ   tena   pāyiṃsu   .   addasā   kho   bhagavā  te
licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi  yesaṃ
bhikkhave   bhikkhūnaṃ   devā   tāvatiṃsā   adiṭṭhapubbā  oloketha  bhikkhave
licchaviparisaṃ   avaloketha   1-   bhikkhave   licchaviparisaṃ  upasaṃharatha  bhikkhave
licchaviparisaṃ   tāvatiṃsasadisanti   .  athakho  te  licchavī  yāvatikā  yānassa
bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikā   va  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho  te  licchavī bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {92.3}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  [2]- .
Adhivāsitaṃ  3-  kho  me  licchavī svātanāya ambapāligaṇikāya bhattanti 4-.
Athakho   te   licchavī  aṅgulī  poṭhesuṃ  jitamhā  vata  bho  ambapālikāya
vañcitamhā   vata  bho  ambapālikāyāti  .  athakho  te  licchavī  bhagavato
bhāsitaṃ      abhinanditvā     anumoditvā     uṭṭhāyāsanā     bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {92.4}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
@Footnote: 1 Ma. apaloketha. 2 Ma. athakho bhagavā te licchavī etadavoca. 3 Sī. Ma. Yu.
@adhivuttaṃ. 4 yuropiyavinayapotthake pana adhivutthomhi licchavī svātanāya gaṇikāya
@bhattantīti pālikkamo dissati.
Kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho
bhagavā     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    saddhiṃ
bhikkhusaṅghena    yena    ambapāligaṇikāya   parivesanaṃ   1-   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  ambapālī  gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappesi    sampavāresi    .   athakho   ambapālī   gaṇikā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnā   kho   ambapālī   gaṇikā   bhagavantaṃ
etadavoca    imāhaṃ    bhante    ārāmaṃ   buddhappamukhassa   bhikkhusaṅghassa
dammīti   .   paṭiggahesi   bhagavā  ārāmaṃ  .  athakho  bhagavā  ambapāliṃ
gaṇikaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi  .  tatra  2-  sudaṃ bhagavā vesāliyaṃ
viharanto   ambapālivane   etadeva   bahulaṃ   bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti
iti  sīlaṃ  iti  samādhi  iti  paññā  sīlaparibhāvito  samādhi  mahapphalo hoti
mahānisaṃso    samādhiparibhāvitā    paññā   mahapphalā   hoti   mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [93]    Athakho   bhagavā   ambapālivane   yathābhirantaṃ   viharitvā
āyasmantaṃ      ānandaṃ      āmantesi      āyāmānanda      yena
veḷuvagāmako   tenupasaṅkamissāmāti   .   evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.
Ānando   bhagavato   paccassosi  .  athakho  bhagavā  mahatā  bhikkhusaṅghena
saddhiṃ  yena  veḷuvagāmako  tadavasari  .  tatra  sudaṃ  bhagavā  veḷuvagāmake
viharati   .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha  tumhe  bhikkhave
samantā   vesāliṃ   yathāmittaṃ   1-   yathāsandiṭṭhaṃ   yathāsambhattaṃ   vassaṃ
upagacchatha   ahaṃ  pana  idheva  veḷuvagāmake  vassaṃ  upagacchāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū   bhagavato   paṭissuṇitvā   samantā  vesāliṃ
yathāmittaṃ    yathāsandiṭṭhaṃ    yathāsambhattaṃ    vassaṃ    upagacchuṃ   3-  .
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
     {93.1}   Athakho  bhagavato  vassūpagatassa  kharo  ābādho  uppajji
bāḷhā  vedanā  vattanti  maraṇantikā  .  tatra  4-  sudaṃ  bhagavā  sato
sampajāno   adhivāsesi   avihaññamāno   .  athakho  bhagavato  etadahosi
na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  anāmantetvā  upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ     parinibbāyeyyaṃ    yannūnāhaṃ    imaṃ    ābādhaṃ    viriyena
paṭippaṇāmetvā   jīvitasaṅkhāraṃ  adhiṭṭhāya  vihareyyanti  .  athakho  bhagavā
taṃ  ābādhaṃ  viriyena  paṭippaṇāmetvā  jīvitasaṅkhāraṃ  adhiṭṭhāya  vihāsi .
Athakho  bhagavato  so  ābādho  paṭippassambhi  .  athakho  bhagavā  gilānā
vuṭṭhito   aciravuṭṭhito   gelaññā   vihārā   nikkhamma  vihārappacchāyāyaṃ
paññatte   āsane   nisīdi   .   athakho   āyasmā   ānando   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
@Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā.
@5 Yu. adhivāseti.
Ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca  diṭṭhā  [1]-  bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato
khamanīyaṃ  apica  me  bhante  madhurakajāto viya kāyo disāpi me na pakkhāyanti
dhammāpi  maṃ  na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva
assāsamattā  na  tāva  bhagavā  parinibbāyissati  na  yāva bhagavā bhikkhusaṅghaṃ
ārabbha kiñcideva udāharatīti.
     {93.2}  Kiṃ  panānanda  bhikkhusaṅgho  mayi  paccāsiṃsati  3-  desito
ānanda    mayā    dhammo    anantaraṃ   abāhiraṃ   karitvā   natthānanda
tathāgatassa    dhammesu   ācariyamuṭṭhi   yassa   nūna   ānanda   evamassa
ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā
so   nūna   ānanda   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāhareyya .
Tathāgatassa   kho   ānanda   na   evaṃ   hoti   ahaṃ   kho   bhikkhusaṅghaṃ
pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā  .  sakiṃ  ānanda
tathāgato   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāharissati   .  ahaṃ  kho
panānanda   etarahi   jiṇṇo  vuḍḍho  mahallako  addhagato  vayoanuppatto
asītiko me vayo vattati.
     {93.3}   Seyyathāpi   ānanda  jarasakaṭaṃ  4-  veḷumissakena  5-
yāpeti   evameva   kho   ānanda   veḷumissakena   maññe  tathāgatassa
kāyo   yāpeti   .   yasmiṃ   ānanda  samaye  tathāgato  sabbanimittānaṃ
amanasikārā    ekaccānaṃ   vedanānaṃ   nirodhā   animittaṃ   cetosamādhiṃ
upasampajja      viharati     phāsutaro     ānanda     tasmiṃ     samaye
@Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati.
@4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.
Tathāgatassa    kāyo    hoti   .   tasmātihānanda   attadīpā   viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Kathañca   ānanda   bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo    anaññasaraṇo   .   idhānanda   bhikkhu   kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  vedanāsu  .  citte  .  dhammesu dhammānupassī viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ
kho    ānanda    bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo   anaññasaraṇo   .   ye   hi   keci   ānanda
etarahi   vā   mama   vā   accayena  attadīpā  viharissanti  attasaraṇā
anaññasaraṇā     dhammadīpā     dhammasaraṇā     anaññasaraṇā     tamatagge
me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.
               Mahāparinibbāne gāmakaṇḍaṃ samattaṃ.
                      Dutiyabhāṇavāraṃ.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho   bhagavā   yena   pāvālaṃ   cetiyaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   āyasmāpi   kho   ānando  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {94.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca   ramaṇīyā   ānanda   vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ  ramaṇīyaṃ
gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ  cetiyaṃ
ramaṇīyaṃ  sārandadaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā   paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda  kappaṃ
vā   tiṭṭheyya   kappāvasesaṃ   vā  tathāgatassa  kho  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda   tathāgato  kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.2}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci  tiṭṭhatu  bhante  bhagavā  kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    yathā   taṃ   mārena   pariyuṭṭhitacitto   .   dutiyampi
kho    bhagavā   .pe.   tatiyampi   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi    ramaṇīyā    ānanda    vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ
ramaṇīyaṃ     gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ    sārandadaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ
cetiyaṃ    yassa    kassaci    ānanda   cattāro   iddhipādā   bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.3}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānanti  yathā  taṃ  mārena  pariyuṭṭhitacitto .
Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi  gaccha  tvaṃ  ānanda
yassadāni   kālaṃ   maññasīti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni
Bhante bhagavato
     {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti  viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā  visāradā  bahussutā  dhammadharā  dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhuniyo  na sāvikā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
Desessantīti   etarahi   kho   pana  bhante  bhikkhuniyo  bhagavato  sāvikā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ     desenti    parinibbātudāni    bhante    bhagavā    parinibbātu
sugato parinibbānakālodāni bhante bhagavato
     {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  upāsakā  na sāvakā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho  pana  bhante  upāsakā bhagavato sāvakā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ    dhammaṃ    desenti    parinibbātudāni    bhante   bhagavā
parinibbātu sugato parinibbānakālodāni  bhante bhagavato
     {95.4}  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  upāsikā  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti       desessanti       paññapessanti      paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ  dhammaṃ  desessantīti
etarahi   kho  pana  bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi   yāva   me   idaṃ  brahmacariyaṃ  na  iddhañceva  bhavissati
phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti
etarahi  kho  pana  bhante  bhagavato  idaṃ  brahmacariyaṃ  iddhañceva   phītañca
vitthārikaṃ  bahujaññaṃ  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
Bhagavatoti   .   evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
appossukko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa  parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     {95.6}  Athakho  bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji  1-  .  ossaṭṭhe  ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi  bhiṃsanako  lomahaṃso  3-  devadundabhiyo  ca  phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [96] Tulamatulañca sambhavaṃ
          bhavasaṅkhāramavassajji muni
          ajjhattarato samāhito
          abhindi 4- kavacamivattasambhavanti.
     [97]   Athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ  vata
bho   abbhūtaṃ   vata   bho   mahā   vatāyaṃ   bhūmicālo   sumahā   vatāyaṃ
bhūmicālo  bhiṃsanako  lomahaṃso  5-  devadundabhiyo  6-  ca phaliṃsu ko nu kho
hetu   ko   paccayo   mahato   bhūmicālassa   pātubhāvāyāti  .  athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ
bhante    mahā   vatāyaṃ   bhante   bhūmicālo   sumahā   vatāyaṃ   bhante
bhūmicālo   bhiṃsanako   lomahaṃso   devadundabhiyo   ca  phaliṃsu  ko  nu  kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     [98]   Aṭṭha   kho  ime  ānanda  hetū  aṭṭha  paccayā  mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
     {98.1}  Ayaṃ  ānanda  mahāpaṭhavī  udake  patiṭṭhitā  udakaṃ  vāte
patiṭṭhitaṃ  vāto  ākāsaṭṭho  hoti  so  kho ānanda samayo yaṃ mahāvātā
vāyanti   mahāvātā   vāyantā   udakaṃ   kampenti  udakaṃ  kampitaṃ  paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.2}  Puna  caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto  devo  vā  mahiddhiko  mahānubhāvo  tassa  1-  parittā
paṭhavisaññā    bhāvitā    hoti    appamāṇā   āposaññā   so   imaṃ
paṭhaviṃ   kampeti   saṅkampeti   sampakampeti   sampavedheti   ayaṃ   dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.3}  Puna  caparaṃ  ānanda yadā bodhisatto tusitā kāyā cavitvā
sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati  saṅkampati
sampakampati   sampavedhati   ayaṃ   tatiyo   hetu   tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {98.4}  Puna  caparaṃ  ānanda  yadā  bodhisatto  sato  sampajāno
mātu   kucchimhā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   catuttho   hetu  catuttho  paccayo  mahato  bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.
     {98.5}  Puna  caparaṃ  ānanda   yadā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati   tadāyaṃ   paṭhavī   kampati   saṅkampati  sampakampati  sampavedhati
ayaṃ  pañcamo  hetu  pañcamo  paccayo  mahato  bhūmicālassa  pātubhāvāya.
Puna   caparaṃ  ānanda  yadā  tathāgato  anuttaraṃ  dhammacakkaṃ  pavattesi  1-
tadāyaṃ    paṭhavī    kampati    saṅkampati    sampakampati   sampavedhati   ayaṃ
chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
     {98.6}   Puna  caparaṃ  ānanda  yadā  tathāgato  sato  sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   sattamo   hetu  sattamo  paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {98.7}   Puna   caparaṃ   ānanda  yadā  tathāgato  anupādisesāya
nibbānadhātuyā    parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṅkampati
sampakampati    sampavedhati    ayaṃ    aṭṭhamo   hetu   aṭṭhamo   paccayo
mahato   bhūmicālassa   pātubhāvāya   .  ime  kho  ānanda  aṭṭha  hetū
aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.
     [99]  Aṭṭha  kho imā ānanda parisā. Katamā aṭṭha. Khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   .   abhijānāmi   kho  panāhaṃ
ānanda   anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   2-  .  tatrapi  mayā
sannisinnapubbañceva   sallapitapubbañca   sākacchā   ca  samāpajjitapubbā .
@Footnote: 1 Ma. Yu. pavatteti. 2 upasaṅkamitātipi pāṭho.
Tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako  tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti . Dhammiyā ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ  na  jānanti  ko  nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo  vā  manusso  vāti  .  abhijānāmi  kho  panāhaṃ ānanda anekasataṃ
brāhmaṇaparisaṃ     .pe.    gahapatiparisaṃ    .pe.    samaṇaparisaṃ    .pe.
Cātummahārājikaparisaṃ   .pe.   tāvatiṃsaparisaṃ   .pe.   māraparisaṃ   .pe.
Brahmaparisaṃ    upasaṅkamitvā    .    tatrapi   mayā   sannisinnapubbañceva
sallapitapubbañca   sākacchā   ca   samāpajjitapubbā   .   tattha  yādisako
tesaṃ  vaṇṇo  hoti  tādisako  mayhaṃ  vaṇṇo  hoti  yādisako  tesaṃ saro
hoti   tādisako  mayhaṃ  saro  hoti  .  dhammiyā  ca  kathāya  sandassemi
samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca   maṃ   na   jānanti
ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso vāti. Dhammiyā ca kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo vā manusso vāti. Imā kho ānanda aṭṭha parisā.
     [100]   Aṭṭha   kho  imāni  ānanda  abhibhāyatanāni  .  katamāni
Aṭṭha   .   ajjhattaṃrūpasaññī   eko   bahiddhārūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti idaṃ paṭhamaṃ abhibhāyatanaṃ.
     {100.1}    Ajjhattaṃrūpasaññī    eko    bahiddhārūpāni    passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
     {100.2}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
parittāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
     {100.3}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
appamāṇāni    suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti
evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
     {100.4}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
nīlāni    nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni   seyyathāpi   nāma
ummāpupphaṃ   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ   nīlanibhāsaṃ  seyyathā  1-  vā
pana    taṃ    vatthaṃ    bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   nīlaṃ   nīlavaṇṇaṃ
nīlanidassanaṃ      nīlanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   nīlāni   nīlavaṇṇāni   nīlanidassanāni  nīlanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   pañcamaṃ
abhibhāyatanaṃ.
     {100.5}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni   seyyathāpi   nāma
kaṇṇikārapupphaṃ    pītaṃ    pītavaṇṇaṃ    pītanidassanaṃ    pītanibhāsaṃ    seyyathā
@Footnote: 1 Ma. seyyathāpi. ito paraṃ īdisameva.
Vā   pana   taṃ   vatthaṃ   bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ  pītaṃ  pītavaṇṇaṃ
pītanidassanaṃ      pītanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni  pītanibhāsāni
tāni    abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   chaṭṭhaṃ
abhibhāyatanaṃ.
     {100.6}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
seyyathāpi     nāma     bandhujīvakaṃ     pupphaṃ    lohitakaṃ    lohitakavaṇṇaṃ
lohitakanidassanaṃ  lohitakanibhāsaṃ  seyyathā  vā  pana  taṃ vatthaṃ bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ       lohitakaṃ       lohitakavaṇṇaṃ       lohitakanidassanaṃ
lohitakanibhāsaṃ   evameva   ajjhattaṃarūpasaññī  eko  bahiddhārūpāni  passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   sattamaṃ
abhibhāyatanaṃ.
     {100.7}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
odātāni     odātavaṇṇāni     odātanidassanāni     odātanibhāsāni
seyyathāpi      nāma     osadhitārakā     odātā     odātavaṇṇā
odātanidassanā    odātanibhāsā    seyyathā   vā   pana   taṃ   vatthaṃ
bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   odātaṃ   odātavaṇṇaṃ  odātanidassanaṃ
odātanibhāsaṃ    evameva    ajjhattaṃarūpasaññī    eko    bahiddhārūpāni
passati        odātāni       odātavaṇṇāni       odātanidassanāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   aṭṭhamaṃ
Abhibhāyatanaṃ. Imāni kho ānanda aṭṭha abhibhāyatanāni.
     [101]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha.
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni   passati   ayaṃ   dutiyo  vimokkho  .  subhanteva  adhimutto
hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati   ayaṃ   catuttho
vimokkho    .    sabbaso    ākāsānañcāyatanaṃ    samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ   pañcamo
vimokkho   .   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ  upasampajja  viharati  ayaṃ  chaṭṭho  vimokkho  .   sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja     viharati    ayaṃ    sattamo    vimokkho    .    sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   aṭṭhamo   vimokkho  .  ime  kho  ānanda
aṭṭha vimokkhā.
     [102]   Ekamidāhaṃ   ānanda  samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
ānanda    māro    pāpimā    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  ānanda  māro  pāpimā
Maṃ   etadavoca   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni   bhante   bhagavatoti   evaṃ   vutte   ahaṃ  ānanda
māraṃ pāpimantaṃ 1- etadavocaṃ
     {102.1}  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti    vibhajissanti   uttānīkarissanti   2-   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ 3- niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.2}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me bhikkhuniyo
na   sāvikā  bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā      sāmīcipaṭipannā      anudhammacāriniyo     sakaṃ
ācariyakaṃ    uggahetvā    ācikkhissanti   desessanti   paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti   uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena    suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ desessanti.
     {102.3}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsakā
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
@Footnote: 1 Yu. pāpimaṃ. 2 Yu. uttānikarissanti. ito paraṃ īdisameva.
@3 Yu. suniggīhaṃ.
Sahadhammena      suniggahitaṃ      niggahetvā     sappāṭihāriyaṃ     dhammaṃ
desessanti   .   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
upāsikā    na    sāvikā    bhavissanti    viyattā   vinītā   visāradā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacāriniyo     sakaṃ     ācariyakaṃ     uggahetvā    ācikkhissanti
desessanti    paññapessanti    paṭṭhapessanti    vivarissanti   vibhajissanti
uttānīkarissanti     uppannaṃ     parappavādaṃ     sahadhammena    suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.4}   Na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  idaṃ
brahmacariyaṃ     iddhañceva    bhavissati    phītañca    vitthārikaṃ    bahujaññaṃ
puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti  .  idāneva  1- kho ānanda
ajja   pāvāle   2-   cetiye  māro  pāpimā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  ānanda
māro  pāpimā  maṃ  etadavoca  parinibbātudāni  bhante  bhagavā parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavato   bhāsitā  kho  panesā
bhante  bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me
bhikkhū  na  sāvakā  bhavissanti . Yāva me bhikkhuniyo na sāvikā bhavissanti.
Yāva  me  upāsakā  na  sāvakā  bhavissanti  .  yāva  me  upāsikā na
sāvikā  bhavissanti  .  yāva  me  idaṃ brahmacariyaṃ [3]- iddhañceva [4]-
bhavissati    phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti     .     etarahi     kho    pana    bhante    bhagavato
@Footnote: 1 Yu. idāniceva kho. 2 Ma. Yu. cāpāle. ito paraṃ īdisameva. 3-4 Ma. Yu. na.
Brahmacariyaṃ    iddhañceva   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva
devamanussehi      suppakāsitaṃ     parinibbātudāni     bhante     bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     {102.5}  Evaṃ  vutte  ahaṃ  ānanda  māraṃ  pāpimantaṃ etadavocaṃ
appossukko  tvaṃ  pāpima  hohi  na  ciraṃ  tathāgatassa  parinibbānaṃ bhavissati
ito   tiṇṇaṃ   māsānaṃ   accayena  tathāgato  parinibbāyissatīti  idāneva
kho   ānanda  ajja  pāvāle  cetiye  tathāgatena  satena  sampajānena
āyusaṅkhāro ossaṭṭhoti.
     {102.6}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti    .    alaṃdāni    ānanda    mā    tathāgataṃ   yāci
akālodāni   ānanda  tathāgataṃ  yācanāyāti  .  dutiyampi  kho  āyasmā
ānando    .pe.    tatiyampi    kho   āyasmā   ānando   bhagavantaṃ
etadavoca    tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti.
     {102.7}   Saddahasi  tvaṃ  ānanda  tathāgatassa  bodhinti  .  evaṃ
bhante  .  atha  kiñcarahi  tvaṃ  ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesīti.
Sammukhā   me   taṃ   bhante   bhagavato   sutaṃ   sammukhā  paṭiggahitaṃ  yassa
kassaci     ānanda     cattāro    iddhipādā    bhāvitā    bahulīkatā
yānīkatā    1-    vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so
@Footnote: 1 Yu. yānikatā. ito paraṃ īdisameva.
Ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā   paricitā   susamāraddhā   ākaṅkhamāno   ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vāti  .  saddahasi  tvaṃ
ānandāti.
     {102.8}   Evaṃ   bhante  .  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ
tuyhevetaṃ   aparaddhaṃ   yaṃ   tvaṃ   tathāgatena  evaṃ  oḷārike  nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
tathāgataṃ   yāci   tiṭṭhatu   [1]-   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda  tathāgataṃ  yāceyyāsi  dve  va
te    vācā    tathāgato    paṭikkhipeyya   atha   tatiyakaṃ   adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [103]   Ekamidāhaṃ  ānanda  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyaṃ  ānanda
rājagahaṃ   ramaṇīyo   [2]-   gijjhakūṭo   pabbato  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā    paricitā    susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā
tiṭṭheyya   kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   3-   ākaṅkhamāno   ānanda  tathāgato  kappaṃ  vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.
Tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   tathāgataṃ   yāci   tiṭṭhatu   [1]-  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya    sukhāya    devamanussānanti    sace   tvaṃ   ānanda   tathāgataṃ
yāceyyāsi   dve  va  te  vācā  tathāgato  paṭikkhipeyya  atha  tatiyakaṃ
adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [104]   Ekamidāhaṃ   ānanda  samayaṃ  tattheva  rājagahe  viharāmi
gotamanigrodhe  2-  .pe.  tattheva  rājagahe  viharāmi  corappapāte.
Tattheva  rājagahe  viharāmi  vebhārapasse  sattapaṇṇaguhāyaṃ  3-. Tattheva
rājagahe   viharāmi   isigilipasse   kāḷasilāyaṃ   .   tattheva  rājagahe
viharāmi   sītavane   sappasoṇḍikapabbhāre  .  tattheva  rājagahe  viharāmi
tapodārāme  .  tattheva  rājagahe  viharāmi  veḷuvane kalandakanivāpe.
Tattheva  rājagahe  viharāmi  jīvakambavane  .  tattheva  rājagahe  viharāmi
maddakucchismiṃ migadāye.
     {104.1}   Tatrāpi   kho   tāhaṃ   ānanda   āmantesiṃ  ramaṇīyaṃ
ānanda     rājagahaṃ     ramaṇīyo     gijjhakūṭo     pabbato    ramaṇīyo
gotamanigrodho     ramaṇīyo    corappapāto    ramaṇīyā    vebhārapasse
sattapaṇṇaguhā    ramaṇīyā    isigilipasse   kāḷasilā   ramaṇīyo   sītavane
sappasoṇḍikapabbhāro        ramaṇīyo       tapodārāmo       ramaṇīyo
@Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ
@īdisameva.
Veḷuvanakalandakanivāpo  1-  ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2-
yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā  bahulīkatā yānīkatā
vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  ākaṅkhamāno  kappaṃ  vā
tiṭṭheyya kappāvasesaṃ vā.
     {104.2}  Tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  3-
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ vāti
evampi   kho  tvaṃ  ānanda  tathāgatena  oḷārike  nimitte  kayiramāne
oḷārike   obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ  na  tathāgataṃ  yāci
tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu  sugato  kappaṃ  bahujanahitāya  bahujanasukhāya
lokānukampāya   atthāya   hitāya   sukhāya   devamanussānanti  sace  tvaṃ
ānanda  tathāgataṃ  yāceyyāsi  dve  va  te vācā tathāgato paṭikkhipeyya
atha   tatiyakaṃ  adhivāseyya  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ  tuyhevetaṃ
aparaddhaṃ.
     [105]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
udene   cetiye  .  tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyā
ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   yassa   kassaci   ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro  iddhipādā
@Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.
Bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā
so   1-   ākaṅkhamāno   ānanda   tathāgato   kappaṃ   vā  tiṭṭheyya
kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   tathāgataṃ   yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda   tathāgataṃ   yāceyyāsi   dve
va   te   vācā   tathāgato   paṭikkhipeyya   atha   tatiyakaṃ  adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [106]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
gotamake    cetiye   .pe.   idheva   vesāliyaṃ   viharāmi   sattambe
cetiye   .   idheva  vesāliyaṃ  viharāmi  bahuputte  cetiye  .  idheva
vesāliyaṃ   viharāmi   sārandade   cetiye   .   idāneva   kho  tāhaṃ
ānanda    ajja   pāvāle   cetiye   āmantesiṃ   ramaṇīyā   ānanda
vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ
sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ   sārandadaṃ
cetiyaṃ   ramaṇīyaṃ   pāvālaṃ   cetiyaṃ   yassa   kassaci   ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ vā.
     {106.1}      Tathāgatassa      kho      ānanda     cattāro
iddhipādā           bhāvitā          bahulīkatā          yānīkatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so  ākaṅkhamāno  ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho
tvaṃ   ānanda   tathāgatena   oḷārike  nimitte  kayiramāne  oḷārike
obhāse   kayiramāne   nāsakkhi   paṭivijjhituṃ   na  tathāgataṃ  yāci  tiṭṭhatu
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya    atthāya    hitāya    sukhāya   devamanussānanti   sace
tvaṃ   ānanda   tathāgataṃ   yāceyyāsi  dve  va  te  vācā  tathāgato
paṭikkhipeyya    atha   tatiyakaṃ   adhivāseyya   tasmātihānanda   tuyhevetaṃ
dukkaṭaṃ tuyhevetaṃ aparaddhaṃ
     {106.2}   na   nu   evaṃ  1-  ānanda  mayā  paṭikacceva  2-
akkhātaṃ    sabbeheva    piyehi    manāpehi   nānābhāvo   vinābhāvo
aññathābhāvo    taṃ    kutettha   ānanda   labbhā   yantaṃ   jātaṃ   bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     {106.3}  Yaṃ  kho  panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ
paṭinissaṭṭhaṃ   ossaṭṭho  āyusaṅkhāro  ekaṃsena  vācā  [3]-  bhāsitā
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena   tathāgato   parinibbāyissatīti   tañca  4-  tathāgato  jīvitahetu
puna   paccāgamissatīti   netaṃ   ṭhānaṃ   vijjati   .   āyāmānanda  yena
mahāvanaṃ   yena   5-   kūṭāgārasālā   tenupasaṅkamissāmāti   .  evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  athakho
@Footnote: 1 Ma. etaṃ. 2 Sī. Yu. paṭigacceva. 3 Yu. bhagavatā. 4 Yu. taṃ vacanaṃ.
@5 Yu. ayaṃ pāṭho natthi ito paraṃ īdisameva.
Bhagavā    āyasmatā    ānandena    saddhiṃ    yena    mahāvanaṃ   yena
kūṭāgārasālā    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    ānandaṃ
āmantesi   gaccha   tvaṃ   ānanda  yāvatikā  bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato  paṭissuṇitvā  1-  yāvatikā  bhikkhū
vesāliṃ     upanissāya    viharanti    te    sabbe    upaṭṭhānasālāyaṃ
sannipātetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  āyasmā
ānando    bhagavantaṃ    etadavoca    sannipatito    bhante   bhikkhusaṅgho
yassadāni bhante bhagavā kālaṃ maññatīti.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya  devamanussānaṃ  .  seyyathīdaṃ  .  cattāro  satipaṭṭhānā  cattāro
sammappadhānā      cattāro     iddhipādā     pañcindriyāni     pañca
balāni    satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo   .   ime
kho  te  1-  bhikkhave  dhammā  mayā  abhiññā desitā ye 2- te sādhukaṃ
uggahetvā     āsevitabbā    bhāvetabbā    bahulīkātabbā    yathayidaṃ
brahmacariyaṃ     addhaniyaṃ     assa    ciraṭṭhitikaṃ    tadassa    bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti.
     {107.1}   Athakho   bhagavā  bhikkhū  āmantesi  handadāni  bhikkhave
āmantayāmi    vo    vayadhammā    saṅkhārā   appamādena   sampādetha
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena    tathāgato   parinibbāyissatīti   .   idamavoca   bhagavā   idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-
     [108] Daharāpi ca ye vuḍḍhā       ye bālā ye ca paṇḍitā
           aḍḍhā ceva daḷiddā ca          sabbe maccuparāyanā.
           Yathāpi kumbhakārassa              kataṃ mattikabhājanaṃ
           khuddakañca mahantañca           yañca pakkaṃ yañca āmakaṃ
           sabbaṃ bhedapariyantaṃ                evaṃ maccānajīvitaṃ.
Athāparaṃ etadavoca satthā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ
@īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ
@karissatīti dissati.
           Paripakko vayo mayhaṃ         parittaṃ mama jīvitaṃ
           pahāya vo gamissāmi         kataṃ me saraṇamattano.
           Appamattā satīmanto      susīlā hotha bhikkhavo
           susamāhitasaṅkappā         sacittamanurakkhatha.
           Yo imasmiṃ dhammavinaye       appamatto viharissati 1-
           pahāya jātisaṃsāraṃ            dukkhassantaṃ karissatīti.
                    Tatiyabhāṇavāraṃ. 2-
     [109]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto  nāgāvalokitaṃ  3-  vesāliṃ  apaloketvā  āyasmantaṃ
ānandaṃ     āmantesi     idaṃ     pacchimakaṃ     ānanda    tathāgatassa
vesāliyā   4-   dassanaṃ  bhavissati  āyāmānanda  yena  bhaṇḍagāmo  5-
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi.
     {109.1}   Athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena
bhaṇḍagāmo   tadavasari   .   tatra   sudaṃ   bhagavā  bhaṇḍagāme  viharati .
Tatra    kho   bhagavā   bhikkhū   āmantesi   catunnaṃ   bhikkhave   dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva   tumhākañca   .   katamesaṃ   catunnaṃ   .   ariyassa   bhikkhave
sīlassa    ananubodhā    appaṭivedhā    evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ
@Footnote: 1 Sī. Yu. vihessati. Ma. vihassati. 2 Yu. tatiyakabhāṇavāraṃ niṭṭhitaṃ. Ma. tatiyo
@bhāṇavāro. 3 Ma. Yu. nāgāpalokitaṃ. 4 Yu. vesālidassanaṃ. 5 Ma. bhaṇḍagāmo.
@ito paraṃ īdisameva.
Saṃsaritaṃ    mamañceva    tumhākañca    .   ariyassa   bhikkhave   samādhissa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   .   ariyāya   bhikkhave   paññāya   ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca   .   ariyāya   bhikkhave   vimuttiyā  ananubodhā  appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {109.2}  Tayidaṃ  bhikkhave  ariyaṃ  sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi
anubuddho    paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā   ariyā
vimutti   anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā   bhavanetti
natthidāni   punabbhavoti   .   idamavoca   bhagavā   idaṃ   vatvāna  sugato
athāparaṃ etadavoca satthā
     [110] Sīlaṃ samādhi paññā ca      vimutti ca anuttarā
           anubuddhā ime dhammā            gotamena yasassinā
           iti buddho abhiññāya           dhammamakkhāti 1- bhikkhunaṃ
           dukkhassantaṅkaro satthā        cakkhumā parinibbuboti.
     [111]  Tatrapi  sudaṃ  bhagavā  bhaṇḍagāme  viharanto  etadeva bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā [2]- avijjāsavāti.
@Footnote: 1 Ma. Yu. dhammamakkhāsi. 2 Yu. diṭṭhāsavā.
     [112]  Athakho  bhagavā  bhaṇḍagāme  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ    āmantesi    āyāmānanda   yena   hatthigāmo   ambagāmo
jambugāmo   yena   bhoganagaraṃ   tenupasaṅkamissāmāti   .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā    bhikkhusaṅghena   saddhiṃ   yena   bhoganagaraṃ   tadavasari   .   tatra
sudaṃ  bhagavā  bhoganagare  viharati  ānande  cetiye  .  tatra  kho bhagavā
bhikkhū    āmantesi   cattārome   bhikkhave   mahāpadese   desessāmi
taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   bhanteti
kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca



             The Pali Tipitaka in Roman Character Volume 10 page 65-144. https://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=56              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=57&items=56&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=57&items=56              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=57&items=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]