ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page213.

Paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī"ti anaṅgaṇasutte 1- vuttabhāsantarakusalo tāya tāya bhāsāya 2- sippaṃ uggaṇhāpento ācariyo viya evamāha. Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti:- yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, 3- na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti:- svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāroti, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yatthaṭṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamanatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni. [345] Phassāyatananti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni. [348] Idāni nikkhittamātikāvasena "yatthaṭṭhitaṃ maññassa vā nappavattantī"ti vattabbaṃ bhaveyya, arahatte pana patte puna "paññaṃ nappamajjeyyā"tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ @Footnote: 1 Ma.mū. 12/57/32 2 Ma.,ka. vuttabhāsantarakusalatāya bhāsāya 3 Ma. so ca chamātumattameva

--------------------------------------------------------------------------------------------- page214.

Ṭhapetvāpi yathādhammavaseneva 1- vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? yo tāva imasmiṃ sāsane Pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā 2- ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva. [354] Athāparaṃ viññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā 2- dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno paṭhavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatīti kimatthāya avasissati? satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisudadhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sukhantipi pajānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Sukhavedaniyantievamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo. [360] Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakkhaṇḍe pātetvā pātetvā dinnaṃ @Footnote: 1 Sī. yathādhammaraseneva 2 Sī. nibbeṭhetvā

--------------------------------------------------------------------------------------------- page215.

Muttaṃ antevāsiko gahetvā gahetvā luttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasi karonto manasi karonto paguṇaṃ akāsīti rūpakammaṭṭhānampi arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā "athāparaṃ upekkhāyeva avasissatī"ti āha. Kimatthaṃ pana avasissatīti. Satthu kathanatthaṃ. Kulaputtassa ca 1- paṭivijjhanatthantipi vadanti, taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa 2- ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Tasmā 3- satthu kathanatthaṃyeva avasissati. Imasmiṃ hi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti "bhikkhu paguṇaṃ tāva idaṃ rūpāvācaracatutthajjhānan"ti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti 4- nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya 5- hotīti vaṇṇaṃ kathesi. Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, "mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa idaṃ catutthajjhānaṃ yānakiccaṃ sādheti, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānasukharatiyā 6- āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajānan"ti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi. @Footnote: 1 cha.Ma. casaddo na dissati 2 ka. taṃ panassa 3 cha.Ma. ayaṃ pāṭho na dissati @4 ṭīkā. nihatanti 5 Ma. tadatthāya 6 cha.Ma. jhānaratiyā

--------------------------------------------------------------------------------------------- page216.

[361] Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarampi eseva nayo. [362] Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇāyatanādīsupi eseva nayo. Idāni arahattanikūṭena desanaṃ gaṇhanto so neva abhisaṅkharotītiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvāva manaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ gahetuṃ adatvā visaṃ otāretvā paṭhaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi. Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno "atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesaṃ hi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsītikappasahassāni āYu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabban"ti sabbametaṃ ādīnavaṃ ekapadeneva "saṅkhatametan"ti kathesi.

--------------------------------------------------------------------------------------------- page217.

Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi. Bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ "so neva taṃ abhisaṅkharotī"tiādimāha. Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā "mahānubhāvo yodho, appakaṃ tena laddhan"ti "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusata- sahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya. So sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā "kinte tena, ahivātakarogo ettha uppajjati, asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kāreyya. Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto. Paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānajjhāne nikantipariyādānaṃ kāretvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā "kiṃ te tena, ahivātakarogo ettha uppajjati, asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti vuttakālo viya āruppe saṅkhatametanti ādīnavakathanena tena appattāsuyeva tāsu samāpattīsu patthanaṃ nivattāpetvā upari arahattanikūṭena desanāgahaṇaṃ. Tattha neva abhisaṅkharotīti na āyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuḍḍhiyā vā parihāniyā vā. Sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ

--------------------------------------------------------------------------------------------- page218.

Upanāmeyya, kumāro attano mukhappamāṇena kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi "evaṃ kira taṃ evaṃ me ācariyena vuttan"ti iti kira na dandhāyitattaṃ vitthāyitattaṃ atthi. Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva. [363] Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yuttāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti. [364] Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo 1- vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyappavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa 2- natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhātipi vuccanti. Svāyamattho "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti @Footnote: 1 Ma. niyutto 2 Ma. visesanassa

--------------------------------------------------------------------------------------------- page219.

Āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ. [365] Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- yathā hi eko puriso telappadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito "imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī"ti nilīno tassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva pavatte ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti. Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimuttisacce ṭhitā akuppā hotīti. [366] Ettha hi vimuttīti arahattaphalavimutti. Saccanti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ. Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehipi paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato. [367] Pubbeti puthujjanakāle. Upadhī hontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti paripūrā gahitā parāmaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena

--------------------------------------------------------------------------------------------- page220.

Kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato. [368] Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjhanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi ca kilesavūpasamato arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. [369] Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupavisanaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṅkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṅkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṅkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghaṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi. [370] Na kho me bhante paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca puna paṭisandhiko tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesetvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesesi. Pattacīvarapariyesanaṃ pakkāmīti tāya velāya pakkāmi? uṭṭhite Aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca

--------------------------------------------------------------------------------------------- page221.

Ekakkhaṇe ahosi, bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇā rasmiyo vissajji, sakalakumbhakāranivesanaṃ ekappajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭipariyonaddhe viya nānāvaṇṇakusumaratanavisalasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ passantū"ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato, kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ. Rājā āgantvā satthāraṃ vanditvā "bhante kāya velāya āgatatthā"ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti. Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitasāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ bhanteti. Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanatthaṃ gato mahārājāti āha. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi. Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi "na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho. Jīvitā voropesīti ekasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā upadhāvitvā siṅgena vijjhitvā ghātesi, chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito, saṅkāraṭṭhāne adhomukhaṭṭhapito suvaṇṇapaṭimā viya ahosi, kālakato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttaṃ hetaṃ;-

--------------------------------------------------------------------------------------------- page222.

"avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Ke ca te ataruṃ paṅkaṃ maccudheyyaṃ suduttaraṃ ke hitvā mānusaṃ dehaṃ dibbayogaṃ upajjhaguṃ. Upako palagaṇḍo ca pukkusāti ca te tayo bhaddiyo khaṇḍadevo ca bāhuraggi ca piṅgiyo te hitvā mānusaṃ dehaṃ dibbayogaṃ upaccagun"ti. 1- Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ kātuṃ, anātho me jāto sahāyako"ti paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2- nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 saṃ.sa. 15/105/71 2 cha.Ma. suddhavatthāni


             The Pali Atthakatha in Roman Book 10 page 213-222. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5416&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=5416&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]