ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     10. Indriyabhāvanāsuttavaṇṇanā
     [453] Evamme sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti 1-
evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi
sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena
saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na  sotabboti
evaṃ desetīti adhippāyena vadati.
     Aññathā ca ariyassa vinayeti iminā bhagavā attano sāsane asadisāya
indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando "satthā ālayaṃ
dasseti, handāhaṃ imissaṃ parisati bhikkhusaṃghassa indriyabhāvanākathaṃ kāremī"ti
satthāraṃ yācanto etassa bhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ
kathento tena hānandātiādimāha.
     [454] Tattha yadidaṃ upekkhāti yā esā vipassanūpekkhā nāma, esā
santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇamhi
iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ,
tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ
majjhatte ṭhapeti. Cakkhumāti sampannacakkhu visuddhanetto. Cakkhābādhikassa hi
uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.
@Footnote: 2 Sī. kajaṅgalāyanti

--------------------------------------------------------------------------------------------- page257.

[456] Īsakaṃpoṇeti 1- rathīsā viya uṭṭhahitvā ṭhite. [461] Paṭikūle appaṭikūlasaññītiādīsu paṭikūle mettāpharaṇena vā dhātuso upasaṃhārena vā appaṭikūlasaññī viharati. Appaṭikūle asubhapharaṇena vā aniccato upasaṃhārena vā paṭikūlasaññī viharati. Sesapadesupi eseva nayo. Tadubhayaṃ abhinivajjetvā majjhatto hutvā viharitukāmo pana kiṃ karotīti. Iṭṭhāniṭṭhesu āpāthagatesu neva somanassiko na domanassiko hoti. Vuttaṃ hetaṃ:- kathaṃ paṭikūle appaṭikūlasaññī viharati, aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle appaṭikūlasaññī viharati. kathaṃ appaṭikūle paṭikūlasaññī viharati, iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati, aniṭṭhasmiñca iṭṭhasmiñca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati. Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati, iṭṭhasmiñca aniṭṭhasmiñca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno, idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno .pe. Manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ paṭikūle ca appaṭile ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajānoti. 2- @Footnote: 1 Sī. īsakaṃpoṇeti 2 khu. paṭi. 31/17/424

--------------------------------------------------------------------------------------------- page258.

Imesu ca tīsu nayesu paṭhamanaye manāpaṃ amanāpaṃ manāpāmanāpanti saṅkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭati. Dutiyanaye saṅkilesaṃ, tatiyanaye saṅkilesanikkilesaṃ vaṭṭati, puna vuttaṃ "paṭhamaṃ saṅkilesaṃ vaṭṭati, dutiyaṃ saṅkilesampi nikkilesampi, tatiyaṃ nikkilesameva vaṭṭatī"ti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya indriyabhāvanāsuttavaṇṇanā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Iti papañcasūdaniyā majjhimanikāyaṭṭhakathāya uparipaṇṇāsakavaṇṇanā niṭṭhitā. Pañcavaggapaṭimaṇḍitā dvipaṇṇāsakasuttantasaṅgahaṭṭhakathā niṭṭhitā. Yo cāyaṃ "sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmī"ti āraddhattā ādikalyāṇo, majjhe "suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallan"ti vacanato majjhekalyāṇo, sanniṭṭhāne "ariyo bhāvitindriyo"ti vacanato pariyosānakalyāṇoti tividhakalyāṇo majjhimanikāyo "mahāvipassanā nāmāyan"ti vutto, so vaṇṇanāvasena samatto hoti.

--------------------------------------------------------------------------------------------- page259.

Nigamanakathā ettāvatā ca:- āyācito sumatinā therena bhadantabuddhamittena 1- pubbe mayūradūtapaṭṭanamhi saddhiṃ nivasantena. Paravādavidhaṃsanassa 2- majjhimanikāyaseṭṭhassa yamahaṃ papañcasūdanimaṭṭhakathaṃ kātumārabhiṃ. Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā sattuttarasatamattāya pāḷiyā bhāṇavārehi. Ekūnasaṭṭhimatto visuddhamaggopi bhāṇavārehi atthappakāsanatthāya āgamānaṃ kato yasmā. Tasmā tena sahā'yaṃ gāthāgaṇanānayena aṭṭhakathā samadhikachasaṭṭhisatamiti 3- viññeyyā bhāṇavārānaṃ. 4- Samadhichasaṭṭhisatapamāṇamiti bhāṇavārato esā samayaṃ pakāsayantī 5- mahāvihārādhivāsīnaṃ. 6- Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena yaṃ puññamupacitaṃ tena hotu loko sadā sukhitoti. Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādi- guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiya- samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā @Footnote: 1 Ma. bhadantabuddhaputtena 2 Sī. paravādavādi... 3 Ma.,ka....sataṃ 4 Ma.,ka. bhāṇavārehi @5 ka. pakāsayantiṃ 6 Ma.,ka. mahāvihāravāsīnaṃ

--------------------------------------------------------------------------------------------- page260.

Pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ papañcasūdanī nāma majjhimanikāyaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ diṭṭhivisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Antarāyaṃ vinā esā suddhiṭṭhānamupāgatā tathā sijjhantu saṅkappā sattānaṃ dhammanissitāti. Papañcasūdanī nāma majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.


             The Pali Atthakatha in Roman Book 10 page 256-260. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=6519&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=6519&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=853              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10912              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10795              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10795              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]