ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page1.

Papañcasūdanī nāma majjhimanikāyaṭṭhakathā uparipaṇṇāsakavaṇṇanā ---------- namo tassa bhagavato arahato sammāsambuddhassa. 1. Devadahavagga 1. Devadahasuttavaṇṇanā [1] Evamme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā "devadahan"ti paññāyittha, tadupādāya sopi nigamo devadahantveva saṅkhyaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti. Evaṃvādino bhikkhave niganthāti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti. Ahuvamheva mayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ ārocetukāmo pucchati. Ye hi "mayaṃ ahuvamhā"tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo. [2] Evaṃ santeti cūḷadukkhakkhandhe mahāniganthassa vacane sacce 1- santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti attho. Na kallanti na yuttaṃ. [3] Gāḷhupalepanenāti 2- bahalūpalepanena, punappunaṃ visarañjitena, na pana khaliyā littena viya. Esaniyāti esanisalākāya antamaso antakavaṭṭiyāpi. Eseyyāti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāranti jhāmaharitakassa vā āmalakassa vā cuṇṇaṃ. Odadeyyāti pakkhipeyya. Arogotiādi māgaṇḍiyasutte 3- vuttameva. @Footnote: 1 Sī. sace 2 Ma. gāḷhapalepanenāti 3 Ma.Ma. 13/213/188

--------------------------------------------------------------------------------------------- page2.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viya imesaṃ "mayaṃ pubbe ahumhā vā 1- no vā, pāpakammaṃ akarimhā 2- vā no vā, evarūpaṃ vā pāpaṃ akarimhā"ti 3- jānanakālo siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya "ettakaṃ vā no dukkhaṃ nijjiṇṇaṃ, ettake vā dukkhe 4- nijjiṇṇe sabbameva dukkhaṃ nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā"ti jānanakālo siyā. Aparabhāge phāsukabhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ca 5- jānanakālo siyā. Evamettha ekāya upamāya tayo atthā, catūhi upamāhi eko attho paridīpito. [4] Ime pana tato ekampi na jānanti, virajjhitvā gate salle aviddhopi 6- "viddhosi mayā"ti paccatthikassa vacanappamāṇeneva "viddhosmī"ti saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahāniganthassa vacanappamāṇena sabbametaṃ saddahantā evamāgantukasallūpamāya 7- bhagavatā niggahitā paccāharituṃ asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ karitvā attanā osakkati, evaṃ mahāniganthassa matthake vādaṃ pakkhipantā nigantho āvusotiādimāhaṃsu. [5] Atha ne bhagavā sācariyake niggaṇhanto pañca kho imetiādimāha. Tatrāyasmantānanti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari saddhāti atītaṃsavādimhi satthari kā saddhā. Yā atītaṃsavādaṃ 8- saddahantānaṃ tumhākaṃ mahāniganthassa 9- saddhā, sā katamā. Kiṃ bhūtatthā abhūtatthā, bhūtavipākā abhūtavipākāti 10- pucchati. Sesapadesupi eseva nayo. Sahadhammikanti sahetukaṃ sakāraṇaṃ. Vādappaṭihāranti paccāgamanakavādaṃ. Ettāvatā tesaṃ "apanetha saddhaṃ, sabbadubbalā esā"ti saddhāchedakavādaṃ nāma dasseti. @Footnote: 1 cha.Ma. ahuvamhā vā 2 cha.Ma. akaramhā 3 cha.Ma. karamhāti @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. ayaṃ saddo na dissati 6 cha.Ma. aviddhova @7 cha. sallopamāya 8 cha.Ma. atītavādaṃ 9 ka. mahāniganthe, cha.Ma. mahānigaṇṭhassa @10 Sī. kiṃ bhūtatthā abhūtavipākā, abhūtatthā bhūtavipākāti

--------------------------------------------------------------------------------------------- page3.

[6] Avijjā aññāṇāti avijjāya aññāṇena. Sammohāti sammohena. Vipaccethāti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho. [7] Diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenāti payogena. Padhānenāti viriyena. Samparāyavedanīyanti dutiye vā tatiye vā attabhāve vipākadāyakaṃ. Sukhavedanīyanti iṭṭhārammaṇe vipākadāyakaṃ kusalakammaṃ. Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyanti paripakke nipphanne attabhāve vedanīyaṃ, diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyanti aparipakke attabhāve vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso:- yaṃ paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti, majjhimavaye vā kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalaṃpi hoti akusalaṃpi. Tatrimāni vatthūni:- puṇṇo nāma kira duggatamanusso rājagahe sumanaseṭṭhiṃ nissāya vasati. Tameva ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhī āha "sace ajja kasissasi, dve ca goṇe naṅgalañca 1- labhissasi. Kiṃ nakkhattaṃ kīḷissasi, na kīḷissasī"ti. 2- Kimme nakkhattena, kasissāmīti. Tenahi ye goṇe icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā vuṭṭhāya "kassa saṅgahaṃ karomī"ti āvajjento puṇṇaṃ disvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa 3- avidūre nisīdi bhattābhihāraṃ olokento. Athassa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva attānaṃ dassesi. Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ gahetvā āgacchantī āha "sāmi pātova te bhattaṃ āhariyittha, antarāmagge @Footnote: 1 Ma. navanaṅgalañca 2 cha.Ma. kasissasīti 3 Ma. kasantassa

--------------------------------------------------------------------------------------------- page4.

Pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me ussūro jāto, mā kujjhi sāmī"ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyeva dānena 1- piṇḍapāto paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. 2- Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā "rañño akathetvā paribhuñajituṃ na sakkā"ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā "kassimasmiṃ nagare ettakaṃ suvaṇṇaṃ atthī"ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So puṇṇaseṭṭhī nāma jāto. Aparampi vatthu:- tasmiṃyeva rājagahe kāḷavaḷiyo 3- nāma duggato atthi. Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya "kassa saṅgahaṃ karomī"ti āvajjento taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, theropi vihāraṃ gantvā satthu upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ kāḷavaḷiyassa vipākaṃ pucchi. Satthā "ito sattame divase seṭṭhicchattaṃ labhissatī"ti āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi. Tadā ca rājā nagaramanusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi "tumhākaṃ me bhuñjanabhattaṃ pahiṇatha devā"ti. Rājā "pāhessāmī"ti 4- vatvā sāyamāsabhatte upanīte saritvā "imaṃ harituṃ samatthaṃ jānāthā"ti āha, nagare sahassabhaṇḍikaṃ hariṃsu. 5- Tatiyavāre kāḷavaḷiyassa bhariyā tamaggahesi. 6- Atha naṃ rañño dassesuṃ. Sā purisavesaṃ gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ dasvā "tiṭṭha tiṭṭha @Footnote: 1 cha.Ma. amhākaṃyevānena 2 Ma. jātā cittaṃ pasādehīti 3 Sī. kāḷaviḷaṅgiko @4 cha.Ma. pesessāmīti 5 cha.Ma. cāresuṃ 6 cha.Ma. aggahesi

--------------------------------------------------------------------------------------------- page5.

Bhakkhosi me"ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti. Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti. Āma sakkhissāmīti. "dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā"ti āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo 1- atthi, tā tvaṃ gaṇheyyāsīti. Sā "dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā"ti ugghosentī agamāsi. Sumanadevo yakkhasamāgame nisinno sutvā "eko manusso amhākaṃ piyapavuttiṃ āharati, pakkosatha nan"ti sāsanaṃ sutvā pasanno "imassa rukkhassa parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī"ti āha. Jīvasūle nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthīphassoti ñatvā cūḷāya ḍaṃsi, sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo kathaṃ jānitabboti. Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ. Imāni tāva kusalakamme vatthūni. Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato uṭṭhāya nikkhamitvā gacchantassa mahāpaṭhavī bhijjitvā okāsamadāsi, tattheva mahānarakaṃ paviṭṭho. Nanadopi goghātako paṇṇāsavassāni goghātakakammaṃ katvā ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā aṅgāresu pacāpetvā khādituṃ āraddho. Athassa jivhā mūle chijjitvā bhattapātiyaṃyeva patitā. So vicaranto kālaṃ katvā niraye nibbatti. Nandopi yakkho aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi rattibhāge ajjhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa ārocetvā tena vāriyamānopi pahāraṃ datvā dayhāmi dayhāmīti viravanto tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni. @Footnote: 1 Sī. dhanakumbhiyo

--------------------------------------------------------------------------------------------- page6.

Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbatti, 1- so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ na samparāyavedanīyanti na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana paripakkavedanīyanti veditabbaṃ. Maggacetanāyeva hi sabbalahuphaladāyikā anantaraphalattā. [8] Bahuvedanīyanti saññābhavūpagaṃ. Appavedanīyanti asaññābhavūpagaṃ. Savedanīyanti savipākakammaṃ. Avedanīyanti avipākakammaṃ. Evaṃ santeti imesaṃ diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādibhāvakāraṇassa alābhe sati. Aphaloti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogasasa aphalattaṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā vādānuvādāti parehi vuttakāraṇena sakāraṇā hutvā niganthānaṃ vādā ca anuvādā ca. Gārayhaṭṭhānaṃ āgacchantīti viññūhi garahitabbakāraṇaṃ āgacchanti. "vādānuppattā gārayhaṭṭhānā"tipi pāṭho. Tassattho:- parehi vuttena kāraṇena sakāraṇā hutvā niganthānaṃ vādaṃ anuppattā 2- taṃ vādaṃ sosentā milāpentā dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti. [9] Saṅgatibhāvahetūti niyatibhāvakāraṇā. Pāpasaṅgatikāti pāpaniyatino. Abhijātihetūti chaḷābhijātihetu. [10] Evaṃ niganthānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane upakkamassa viriyassa ca saphalataṃ dassetuṃ kathañca bhikkhavetiādimāha. Tattha anaddhabhūtanti anabhibhūtaṃ. Dukkhena anabhibhūto nāma manussattabhāvo vuccati, na taṃ addhabhāveti nābhibhavatīti attho. Taṃpi nānappakārāya dukkarakārikāya payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā @Footnote: 1 cha.Ma. nibbattissati 2 Ma. sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca

--------------------------------------------------------------------------------------------- page7.

Vā honti rukkhamūlikādayo vā, te dukkhena addhabhāventi nāma. Niyyānikasāsanasmiṃ hi viriyaṃ sammāvāyāmo nāma hoti. Thero panāha:- yo assarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto pitu aṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṃghena anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ pāpuṇāti, mātāpitūhi vā "pabbajissasi tātā"ti vutto "āma pabbajissāmī"ti vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana manosilātelamakkhitena 1- sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsīkucchiyaṃ nibbatto antamaso rajatamuddikampi pilandhitvā gorakapiyaṅgumattenāpi 2- sarīraṃ vilimpetvā "pabbājetha nan"ti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na 3- anaddhabhūtaṃ 4- attānaṃ dukkhena addhabhāveti nāma. Dhammikaṃ sukhaṃ nāma saṃghato vā gaṇato vā uppannacatupaccayasukhaṃ. Anadhimucchitoti taṇhāmucchanāya amucchito. Dhammikaṃ hi sukhaṃ na pariccajāmīti na tattha gedho kātabbo. Saṃghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā "idamatthaṃ ekan"ti paricchinditvā saṃghamajjhe bhikkhūnaṃ antare paribhuñjanto pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassāti paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassāti taṇhāya. Sā hi pañcakkhandhadukkhanidānaṃ. Saṅkhāraṃ padahatoti sampayogaviriyaṃ karontassa. Virāgo hotīti maggena virāgo hoti. Idaṃ vuttaṃ hoti "saṅkhārappadhānena me imassa dukkhanidānassa virāgo hotī"ti. Evaṃ pajānātīti iminā sukhāpaṭipadā khippābhiññā kathitā. Dutiyavārena tassa sampayogaviriyassa majjhattatākāro kathito. So yassa hi khvassāti ettha ayaṃ saṅkhepattho:- so puggalo yassa dukkhanidānassa @Footnote: 1 ka. samāno telamakkhitena 2 Sī., ka. coraka... @3 Sī. ayampana, Ma. ayaṃ na 4 Sī. addhabhūtaṃ

--------------------------------------------------------------------------------------------- page8.

Saṅkhārappadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggappadhānena padahati. Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti, upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassāti tassa puggalassa. [11] Paṭibaddhacittoti chandarāgena baddhacitto. Tibbacchandoti bahalacchando. Tibbāpekkhoti bahalapatthano. Santiṭṭhantinti ekato tiṭṭhantiṃ. Sañjagghantinti mahāhasitaṃ hasamānaṃ. Saṃhasantinti sitaṃ kurumānaṃ. Evameva kho bhikkhaveti ettha idaṃ opammavibhāvanaṃ:- eko hi puriso ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā taṃ aticaritvā aññaṃ sevati. So "nūna ahaṃ assā anurūpaṃ sakkāraṃ na karomī"ti sakkāraṃ vaḍḍhesi. Sā bhiyyoso mattāya aticaratiyeva, 1- so "ayaṃ sakkariyamānāpi aticarateva, ghare me vasamānā anatthaṃpi kareyya, nīharāmi nan"ti parisamajjhe alaṃvacanīyaṃ katvā "mā puna gehaṃ pāvisī"ti vissajjesi. Sā kenaci upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati. Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati. Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo. Tassā aticaraṇakālo viya rakkhiyamānasseva 2- attabhāvassa pittapakopādīnaṃ vasena sābādhatā. 3- "attano anurūpaṃ sakkāraṃ alabhantī aticaratī"ti sallakkhetvā sakkāravaḍḍhanaṃ viya "bhesajjaṃ alabhanto evaṃ hotī"ti sallakkhetvā bhesajjakaraṇakālo. 4- Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje kariyamāne sesānaṃ pakopanavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā gehā nikkaḍḍhanaṃ viya "idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā"ti tasmiṃ anapekkhataṃ āpajjitvā viriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi @Footnote: 1 Sī. aticariyeva 2 Ma. pakatijaggamānasseva, cha. jaggiyamānasseva @3 Sī. sambādhatā, Ma. ābādhatā 4 ka. bhesajjakaraṇaṃ

--------------------------------------------------------------------------------------------- page9.

Naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati, somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, "muccissāmi vata bandhaparihāradukkhato"ti somanassameva uppajjatīti. Ayaṃ pana upamā "paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetan"ti ñatvā itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu 1- saṅkhāraṃ vā padahantassa upekkhaṃ vā bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento dukkhanidānaṃ pajahatī"ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā. [12] Yathāsukhaṃ kho me viharatoti yena sukhena viharituṃ icchāmi, tena me viharato. Padahatoti pesentassa. Ettha ca 2- yassa sukhāpaṭipadā asappāyā, sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati, dukkhāpaṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhaṃ cittaṃ, dve alātā viya kāyikacetasikaviriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā, namanadaṇḍako viya lokuttaramaggo, usukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena sinehetvā alātesu tāpetvā namanadaṇḍakena ujuṃ karaṇaṃ viya imassa bhikkhuno vaṅkakuṭilajimhaṃ cittaṃ sandhāya sinehetvā kāyikacetasikaviriyena tāpetvā lokuttaramaggena ujuṃ karaṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā pāsādike senāsane nirodhavaratalagatassa 3- phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi. Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na @Footnote: 1 Ma. evamassa bhikkhuno 2 ka. etthapi 3 Ma. nirodhathalagatassa, @ka. nirodhaparamabalavantassa

--------------------------------------------------------------------------------------------- page10.

Kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva, adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ arahattena vinivaṭṭissāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya devadahasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 10 page 1-10. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]