ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page120.

Evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto. [196] Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipattiṃ hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā. Vokkamma ca satthu sāsaneti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma. Na vo ahaṃ ānanda tathā parakkamissāmīti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti "mā bhijjatū"ti. 1- Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhāti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhāti 2- dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnabhājanāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yo sāro so ṭhassatīti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsuññatasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 Sī.mā bhijjāti 2 Ma. paggayha paggayhāti


             The Pali Atthakatha in Roman Book 10 page 120. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=3052&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=3052&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]