ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                     6. Mahādhammasamādānasuttavaṇṇanā
    [473] Evamme sutanti mahādhammasamādānasuttaṃ. Tattha evaṃkāmāti
evaṃicchā. Evaṃchandāti evaṃajjhāsayā, evaṃadhippāyāti evaṃladdhikā. Tatrāti
tasmiṃ aniṭṭhavaḍḍhane ceva iṭṭhaparihāne ca. Bhagavaṃmūlakāti bhagavā mūlaṃ  etesanti
bhagavaṃmūlakā. Idaṃ vutti hoti:- ime bhante amhākaṃ dhammā pubbe
kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo
vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana
no ime dhammā uppāditā. Bhagavantaṃ hi nissāya mayaṃ ime dhamme ājānāma
paṭivijānāmāti 1- evaṃ bhagavaṃmūlakā no bhante dhammāti. Bhagavaṃnettikāti bhagavā hi
dhammānaṃ netā vinetā anunetāti. Yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ
gahetvā dassitā dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmikadhammā
sabbaññutañāṇāssa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā.
Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato
paṭivedhavasena phasso āgacchati, ahaṃ bhagavā kinnāmoti? tvaṃ phusanaṭṭhena phasso
@Footnote: 1 cha.Ma. paṭivijjhāmāti
Nāma. Vedanā, saṅkhārā, viññāṇaṃ āgacchati ahaṃ bhagavā kinnāmanti? tvaṃ
vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmikadhammānaṃ yathāsabhāvato pāṭiekkaṃ
pāṭiekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratītipi bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva
paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā
dethāti attho.
    [474] Sevitabbeti nissayitabbe. Bhajitabbeti upagantabbe. Yathātaṃ
aviddasunoti yathā aviduno bālassa andhaputhujjanassa. Yathātaṃ viddasunoti yathā
viduno medhāvino paṇḍitassa.
    [475] Atthi bhikkhave dhammasamādānanti purimasutte uppaṭipāṭiākārena
mātikā ṭhapitā, idha pana yathādhammaraseneva satthā mātikaṃ ṭhapesi. Tattha dhammasamādānanti
pāṇātipātādīnaṃ dhammānaṃ gahaṇaṃ.
    [476] Avijjāgatoti avijjāya samannāgato.
    [477] Vijjāgatoti vijjāya samannāgato paññavā.
    [478] Sahāpi dukkhenāti ettha micchācāro abhijjhā micchādiṭṭhīti
ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena
dukkhavedanā honti. Sanniṭṭhāpakacetanā pana sukhasampayuttā vā upekkhāsampayuttā
vā hoti. Sesā pāṇātipātādayo satta tissannaṃpi cetanānaṃ vasena dukkhavedanā
honti, idaṃ sandhāya vuttaṃ "sahāpi dukkhena sahāpi domanassenā"ti. Domanassameva
cettha dukkhanti veditabbaṃ. Pariyiṭṭhikaṃ 1- āpajjantassa pubbabhāgāparabhāgesu
kāyikaṃ dukkhaṃpi vaṭṭatiyeva.
    [479] Sahāpi sukhenāpīti ettha pāṇātipāto pharusavācā byāpādoti
ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena
sukhavedanā honti. Sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Sesā satta
tissannaṃpi cetanānaṃ vasena sukhavedanā hontiyeva. Sahāpi somanassenāti
@Footnote: 1 cha.Ma. pariyeṭṭhiṃ
Somanassameva cettha sukhanti veditabbaṃ. Iṭṭhaphoṭṭhabbasamaṅgino vā
pubbabhāgāparabhāgesu kāyikasukhaṃpi vaṭṭatiyeva.
    [480] Tatiyeva dhammasamādāne idhekacco macchabandho  vā hoti māgaviko
vā, pāṇūpaghātaṃyeva nissāya jīvitaṃ kappeti. Tassa garuṭṭhāniyo bhikkhu akāmakasseva
pāṇātipāte ādīnavaṃ pāṇātipātaviratiyā ca ānisaṃsaṃ kathetvā sikkhāpadaṃ deti.
So gaṇhantopi dukkhito domanassitova hutvā gaṇhāti. Aparabhāge katipāhaṃ
vītināmetvā rakkhituṃ asakkontopi dukkhitova hoti, tassa pubbāparacetanā
dukkhasahagatāva honti. Sanniṭṭhapakacetanā pana sukhasahagatā vā upekkhāsahagatā
vāti evaṃ sabbattha attho veditabbo. Iti pubbabhāgāparabhāgacetanāva sandhāya
idaṃ vuttaṃ "sahāpi dukkhena sahāpi domanassenā"ti. Domanassameva cettha
dukkhanti veditabbaṃ.
    [481] Catutthadhammasamādāne dasasupi padesu tissopi pubbabhāgāparabhāga-
sanniṭṭhāpakacetanā sukhasampayuttā hontiyeva, taṃ sandhāya idaṃ vuttaṃ "sahāpi
sukhena sahāpi somanassenā"ti. Somanassameva cettha sukhanti veditabbaṃ.
    [482] Tittakālābūti 1- tittako alābu. 2- Visena saṃsaṭṭhoti halāhalavisena 3-
saṃyutto missito ālulito. 3- Na chādessatīti na ruccissati na tuṭṭhiṃ karissati.
Nigacchasīti nigamissasi. 4- Appaṭisaṅkhāya piveyyāti taṃ apaccavekkhitvā piveyya.
    [483] Āpānīyakaṃsoti āpānīyassa madhurapānakassa bharitakaṃso.
Vaṇṇasampannoti pānakavaṇṇādīhi sampannavaṇṇo, kaṃse pakkhittapānakavasena pānakakaṃsopi
evaṃ vutto. Chādessatīti tañhi halāhalavisaṃ yattha yattha pakkhittaṃ hoti, tassa
tasseva rasaṃ deti. Tena vuttaṃ "../../bdpicture/chādessatī"ti.
    [484] Pūtimuttanti muttameva. Yathā hi manussabhāvo suvaṇṇavaṇṇopi
pūtikāyotveva, tadahujātāpi galocilatā pūtilatātveva vuccati. Evaṃ taṃkhaṇaṃ gahitaṃ
@Footnote: 1 Sī. titthakālāpūti     2 cha.Ma. tittakarasaalābu
@3-3 cha.Ma. sampayutto missito āluḷito         4 cha.Ma. gamissasi
Taruṇaṃpi muttaṃ pūtimuttameva. Nānābhesajjehīti haritakāmalakādīhi nānosadhehi.
Sukhī assāti arogo suvaṇṇavaṇṇo sukhito bhaveyya.
    [485] Dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ ca madhu. Ekajjhaṃ
saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ
pivato rucceyya, idaṃ ca yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandati, na tassa bhesajjaṃ,
āhāraṃ thambhetvā 1- maggaṃ valañjanaṃ 2- karoti. Yaṃ pana pittasaṃsaṭṭhaṃ lohitaṃ,
tassetaṃ bhesajjaṃ sītalakiriyāya pariyattabhūtaṃ.
    [486] Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Vigatavalāhaketi
apagatameghe, deveti ākāse. Ākāsagataṃ tamagatanti ākāsagataṃ tamaṃ.
Puthusamaṇabrāhmaṇaparappavādeti puthusamaṇabrāhmaṇasaṅkhātānaṃ paresaṃ vāde. 3-
Abhivihaccāti abhihantvā. Bhāsate ca tapate ca virocate cāti saradakāle majjhantikasamaye
ādiccova obhāsaṃ muñcati tapati vijjotatīti.
    Idaṃ pana suttaṃ devatānaṃ ativiya piyaṃ manāpaṃ. Tatrīdaṃ vatthu:- dakkhiṇadisāyaṃ
kira hatthibhogajanapade maṅkuravihāro 4- nāma atthi, tassa bhojanasāladvāre
maṅkurarukkhe adhivatthā devatā rattibhāge ekassa daharassa sarabhaññavasena idaṃ
suttaṃ osārentassa sutvā sādhukāraṃ adāsi. Daharo ko esoti āha. Ahaṃ
bhante imasmiṃ rukkhe adhivatthā devatāti. Devate kismiṃ pasannāsi, kiṃ sadde,
udāhu sutteti. Saddo nāma bhante yassa kassaci hotiyeva, sutte pasannāmhi.
Satthārā jetavane nisīditvā kathitadivase ca ajja ca ekabyañjanepi nānaṃ
natthīti. 5- Assosi tvaṃ devate satthārā kathitadivaseti. Āma bhanteti. Kattha
ṭhitā assosīti. Bhante jetavanaṃ gatāmhi, mahesakkhāsu pana devatāsu āgacchantīsu
tattha okāsaṃ alabhitvā idheva ṭhatvā assosinti. Ettha ṭhitāya sakkā satthu
saddo sotunti. Tvaṃ pana bhante mayhaṃ saddaṃ suṇasīti. Āma devateti.
Dakkhiṇakaṇṇapasse nisīditvā kathanakālo viya bhante hotīti. Kiṃ pana devate
@Footnote: 1 Ma. vikkhambhetvā   2 cha.Ma. avalañjaṃ    3 Ma. pavāde
@4 cha.Ma. saṅgaravihāro, Sī. paṅguvihāro      5 Ma. nānatthaṃ ahosi
Satthu rūpaṃ passasīti. Satthā maṃyeva oloketīti maññamānā saṇṭhātuṃ na sakkomi
bhanteti. Visesaṃ pana nibbattetuṃ asakkhi 1- devateti. Devatā tattheva antaradhāyi.
Taṃ divasaṃ kiresa devaputto sotāpattiphale patiṭṭhito. Evamidaṃ suttaṃ devatānaṃ
piyaṃ manāpaṃ. Sesaṃ sabbattha uttānamevāti. 2-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahādhammasamādānasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 8 page 282-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7229              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7229              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=520              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9701              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11406              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]