ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      10. Māratajjanīyasuttavaṇṇanā
    [506] Evamme sutanti māratajjanīyasuttaṃ. Tattha koṭṭhamanupaviṭṭhoti
kucchiṃ pavisitvā antānaṃ anto anupaviṭṭho, pakkāsayaṭṭhāne nisinno. Garugaro
viyāti 1- garukagaruko viya thaddho pāsāṇapuñjasadiso. Māsācitaṃ maññeti māsabhattaṃ
bhuttassa kucchi viya māsapūritapasibbako viya tintamāso viya cāti attho. Vihāraṃ
pavisitvāti sace āhāradosena esa garubhāvo, ajjhokāse 2- caṅkamituṃ na sappāyanti
caṅkamā orohitvā paṇṇasālaṃ pavisitvā pakatipaññatte āsane nisīdi. Paccattaṃ
yoniso manasākāsīti "kinnu kho etan"ti āvajjamāno attanoyeva upāyena
manasi akāsi. Sace pana thero attano sīlaṃ āvajjetvā "yaṃ hiyyo vā pare
vā parasuve vā paribhuttaṃ apakkamatthi, 3- añño vā koci visabhāgadoso, sabbaṃ
jīratu, phāsukaṃ hotū"ti hatthena kucchiṃ parāmasissa, māro pāpimā vilīyitvā
agamissa. Thero pana tathā akatvā yoniso manasākāsi, mā tathā gataṃ vihesesīti yathā
hi puttesu vihesitesu mātāpitaro vihesitāva honti, saddhivihārikaantevāsikesu
vihesitesu ācariyupajjhāyā vihesitāva, janapade vihesite rājā vihesitova hoti,
evaṃ tathāgatasāvake vihesite tathāgato vihesitova hoti. Tenāha "mā tathāgataṃ
vihesesī"ti.
    Paccaggaḷe aṭṭhāsīti paṭiaggaḷeva aṭṭhāsi. Aggaḷaṃ vuccati kavāṭaṃ,
mukhe 4- uggantvā paṇṇasālato nikkhamitvā bahi paṇṇasālāya kavāṭaṃ nissāya
aṭṭhāsīti attho.
    [507] Bhūtapubbāhaṃ pāpimāti kasmā imaṃ desanaṃ ārabhi? thero kira
Cintesi "ākāsaṭṭhakadevatānaṃ tāva manussagandho yojanasate ṭhitānaṃ ābādhaṃ
karoti. Vuttañhetaṃ `yojanasataṃ kho rājañña manussagandho deve ubbādhatī'ti. 5-
@Footnote: 1 cha.Ma. garugarutaro viyāti pāli. garugaro viyāti garukagaruko viya ukārassa
@hi okāraṃ katvā ayaṃ niddesoti ṭīkā   2 cha.Ma. abbhokāse
@3 cha.Ma. avipakkamatthi  4 cha.Ma. mukhena   5 dī. mahā. 10/415/277 gūthakūpaparisūpamā
Ayaṃ pana māro nāgariko paricokkho 1- mahesakkho ānubhāvasampanno devarājā
samāno mama kucchiyaṃ pavisitvā antānaṃ anto pakkāsayokāse nisinno ativiya
paduṭṭho bhavissati. Evarūpaṃ nāma jegucchaṃ paṭikūlaṃ okāsaṃ pavisitvā nisīdituṃ
sakkontassa kimaññaṃ karaṇīyaṃ 2- bhavissati, kimaññaṃ lajjissati, tvaṃ mama ñātikoti
pana vutte mudubhāvaṃ anāpajjamāno nāma natthi, handassa ñātikoṭiṃ paṭivijjhitvā
mudukeneva naṃ upāyena vissajjemī"ti 3- cintetvā imaṃ desanamārabhi.
    So me tvaṃ bhāgineyyo hosīti so tvaṃ tasmiṃ kāle mayhaṃ bhāgineyyo
hosi. Idaṃ paveṇivasena vuttaṃ. Devalokasmiṃ pana mārassa pituvaṃso pitāmahassa
vaṃso rajjaṃ karonto nāma natthi, puññavasena devaloke devarājā hutvā
nibbatto, yāvatāyukaṃ ṭhatvā cavati, añño eko attanā katena kammena
tasmiṃ ṭhāne adhipati hutvā nibbatti, 4- iti ayaṃ māropi tadā tato cavitvā
puna kusalaṃ katvā imasmiṃ kāle tasmiṃ adhipatiṭṭhāne nibbattoti veditabbo.
    Vidhuroti vigatadhuro, aññehi saddhiṃ asadisoti attho. Appakasirenāti
appadukkhena. Pasupālakāti ajeḷakapālakā. Pathāvinoti maggapaṭipannā. Kāye
upacinitvāti samantato citakaṃ bandhitvā. Aggiṃ datvā pakkamiṃsūti ettakena
sarīraṃ pariyādānaṃ gamissatīti citakassa pamāṇaṃ sallakkhetvā catūsu disāsu aggiṃ
datvā pakkamiṃsu. Citako padīpasikhā viya pajjali, therassa udakaleṇaṃ pavisitvā
nisinnakālo viya ahosi. Cīvarāni papphoṭetvāti samāpattito vuṭṭhāya vigatadhūme
kiṃsukavaṇṇe aṅgāre maddamāno cīvarāni vidhunitvā. Sarīre panassa usumamattaṃpi
nāhosi, cīvaresu aṃsumattaṃpi na jhāyi, samāpattiphalaṃ nāmetaṃ.
    [508] Akkosathāti dasahi akkosavatthūhi akkosatha. Paribhāsathāti vācāya
paribhāsatha. Rosethāti ghaṭṭetha. Vihesethāti dukkhāpetha. Sabbametaṃ vācāya
ghaṭṭanasseva adhivacanaṃ. Yathātaṃ dūsī māroti yathā etesaṃ dūsī māro. Labhetha
otāranti labhetha chiddaṃ, kilesuppattiyā ārammaṇapaccayaṃ labheyyāti attho.
@Footnote: 1 cha.Ma. parivārakkhotipi. ṭīkāyantu paricokkhoti sabbaso sucirūpoti vuttaṃ.
@Sī. parimokkho  2 cha.Ma. akaraṇīyaṃ   3 cha.Ma. vissajjessāmīti
@4 cha.Ma. nibbattati
Muṇḍakātiādīsu hi muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya,
ime pana hīḷentā muṇḍakā samaṇāti āhaṃsu. Ibbhāti gahapatikā. Kiṇhāti
kaṇhā, 1- kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto.
Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā,
brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi "brāhmaṇā
brahmuno mukhato nibbattā, 2- khattiyā urato, vessā nābhito, suddā jānuto,
samaṇā piṭṭhipādato"ti.
    Jhāyinosmā jhāyinosmāti jhāyino mayaṃ jhāyino mayanti. Madhurakajātāti
ālasiyajātā. Jhāyantīti cintayanti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni.
Mūsikaṃ maggayamānoti sāyaṃ gocaratthāya susirarukkhato nikkhantaṃ rukkhasākhāya mūsikaṃ
pariyesanto. So kira upasantūpasanto viya niccalova tiṭṭhati, sampattakāle
mūsikaṃ sahasā gaṇhāti. Kotthūti siṅgālo, senotipi 3- vadanti. Sandhisamalasaṅkaṭireti
sandhimhi ca samale ca saṅkaṭire ca. Tattha sandhi nāma gharasandhi. Samalo nāma
gūthaniddhamanapanāḷi. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Vahacchinnoti kantārato
nikkhanto chinnavaho. Sandhisamalasaṅkaṭireti sandhimhi vā samale vā saṅkaṭire vā.
Sopi hi thaddhagatto niccalo jhāyati.
    Nirayaṃ upapajjantīti sace māro manussānaṃ sarīre adhimuccitvā evaṃ
kareyya, manussānaṃ akusalaṃ na bhaveyya, mārasseva bhaveyya. Sarīre pana anadhimuccitvā
visabhāgavatthuṃ vippaṭisārārammaṇaṃ dasseti, tadā kira so bhikkhū khippaṃ gahetvā
macche ajjhottharante viya, jālaṃ gahetvā macche gaṇhante viya, lepayaṭṭhiṃ
oḍḍetvā sakuṇe bandhante viya sunakhehi saddhiṃ araññe migavaṃ carante viya,
mātugāme gahetvā āpānabhūmiyaṃ nisinne viya, naccante viya, gāyante viya,
bhikkhunīnaṃ rattiṭṭhānadivāṭṭhānesu visabhāgamanusse nisinne viya, ṭhite viya ca
katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi vippaṭisārārammaṇaṃ
@Footnote: 1 Ma. kaṇhāti kaṇhā   2 cha.Ma. nikkhantā   3 cha.Ma. soṇotipi
Passitvā āgantvā aññesaṃ kathenti "samaṇā evarūpaṃ assamaṇakaṃ ananucchavikaṃ
karonti, etesaṃ dinne kuto kusalaṃ, mā etesaṃ kiñci adatthā"ti. Evaṃ te
manussā diṭṭhadiṭṭhaṭṭhāne sīlavante akkosantā apuññaṃ pasavitvā apāyapūrakā
ahesuṃ. Tena vuttaṃ "nirayaṃ upapajjantī"ti.
    [509] Anvāviṭṭhāti āvaṭṭitā. Pharitvā vihariṃsūti na kevalaṃ pharitvā
vihariṃsu. Kakusandhassa pana bhagavato ovāde ṭhatvā ime cattāro brahmavihāre
nibbattitvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahatte patiṭṭhahiṃsu.
    [510] Āgatiṃ vā gatiṃ vāti paṭisandhivasena āgamanaṭṭhānaṃ vā, cutivasena
gamanaṭṭhānaṃ vā na jānāmi. Siyā cittassa aññathattanti somanassavasena aññathattaṃ
bhaveyya. Saggaṃ lokaṃ upapajjantīti idhāpi purimanayenevattho veditabbo. Yathā hi
pubbe vippaṭisārakaraṃ ārammaṇaṃ dasseti, evamidhāpi pasādakaraṃ. So kira tadā
manussānaṃ dassanaṭṭhāne bhikkhū ākāse gacchante viya ākāse ṭhite viya
pallaṅkena nisinne viya ākāse sūcikammaṃ karonte viya ākāse potthakaṃ vācente
viya ākāse cīvaraṃ pasāretvā kāyaṃ utuṃ gaṇhāpente viya vuḍḍhapabbajite 1-
ākāsena carante viya taruṇasāmaṇere ākāse ṭhatvā pupphāni ocinante viya
katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi pabbajitānaṃ taṃ
paṭipattiṃ disvā āgantvā aññesaṃ kathenti "bhikkhūsu antamaso sāmaṇerāpi
evaṃmahiddhikā mahānubhāvā, etesaṃ dinnaṃ mahapphalaṃ nāma hoti, etesaṃ detha
sakkarothā"ti. Tato manussā bhikkhusaṃghaṃ catūhi paccayehi sakkarontā bahuṃ puññaṃ
katvā saggapathapūrakā ahesuṃ. Tena vuttaṃ "saggaṃ lokaṃ upapajjantī"ti.
    [511] Etha tumhe bhikkhave asubhānupassino kāye viharathāti bhagavā
sakalajambūdīpaṃ āhiṇḍanto antamaso dvinnaṃpi tiṇṇaṃpi bhikkhūnaṃ vasanaṭṭhānaṃ
gantvā:-
@Footnote: 1 cha.Ma. navapabbajite
              "asubhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato
     methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikujjati 1- paṭivattati na sampasāriyati,
     upekkhā vā pāṭikulyatā vā saṇṭhāti.
              Āhāre paṭikūlasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ
     viharato rasataṇhāya cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati,
     upekkhā vā pāṭikulyatā vā saṇṭhāti.
              Sabbaloke anabhiratisaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ
     viharato lokacittesu cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati,
     upekkhā vā pāṭikulyatā vā saṇṭhāti.
              Aniccasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato
     lābhasakkārasilokesu 2- cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasāriyati,
     upekkhā vā pāṭikulyatā vā saṇṭhātī"ti 3- evaṃ ānisaṃsaṃ dassetvā:-
    etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikūlasaññino
sabbaloke anabhiratisaññino sabbasaṅkhāresu aniccānupassinoti. Imāni
kammaṭṭhānāni kathesi. Tepi bhikkhū imesu catūsu kammaṭṭhānesu kammaṃ karontā
vipassanaṃ vaḍḍhetvā sabbāsave khepetvā arahatte patiṭṭhahiṃsu, imānipi
cattāri kammaṭṭhānāni rāgasantāni dosamohasantāni rāgapaṭighātakāni
dosamohapaṭighātakānevāti. 4-
    [512] Sakkharaṃ gahetvāti antomuṭṭhiyaṃ tiṭṭhanappamāṇaṃ pāsāṇaṃ gahetvā.
Ayañhi brāhmaṇagahapatikehi bhikkhū akkosāpetvāpi, brāhmaṇagahapatikāṇaṃ vasena
bhikkhusaṃghassa lābhasakkāraṃ uppādāpetvāpi otāraṃ alabhanto idāni sahatthā
upakkamitukāmo aññatarassa kumārakassa sarīre adhimuccitvā evarūpaṃ pāsāṇaṃ
aggahesi. Taṃ sandhāya vuttaṃ "sakkharaṃ gahetvā"ti.
@Footnote: 1 cha.Ma. patikuṭati evamuparipi          2 cha.Ma. lābhasakkārasiloke
@3 aṅ. sattaka. 23/46/48,49       4 cha.Ma. dosamohapaṭighātāni cāti.
    Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā 1- maṃsaṃ dvedhā ahosi.
Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ
apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā
apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi, evaṃ
sakalasarīreneva nivattetvā apalokesi. Yathā hi mahājanassa 2- aṭṭhīni koṭiyā
koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ
pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle
na sakkā hoti gīvaṃ parivattetuṃ, yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo
sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena
parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi, apaloketvā
ṭhito pana "na vāyaṃ dūsī māro mattamaññāsī"ti āha. Tassattho, ayaṃ dūsī
māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantaṃ akāsīti.
    Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṃkhaṇaññeva.
Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti
attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā
cuto. "sahāpalokanāyā"ti ca vacanato na bhagavato apalokitattā cutoti veditabbo,
cutikāladassanamattameva hetaṃ. 3- Uḷāre pana mahāsāvake viruddhattā 4- kuṭhāriyā
pahataṃ viyassa mārassa 5- āyu tattheva chijjitvā tatanti veditabbaṃ. Tayo nāmadheyyā
hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiekkāya
vedanāya paccayo.
    Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedanīyoti sayameva
vedanājanako. Saṅkunā saṅku dahaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ
hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo
hoti, mārassāpi 6- tādisova ahosi. Athassa hi nirayapālā tālakkhandhappamāṇāni
@Footnote: 1 Sī. chinditvā    2 Ma. pakatimahājanassa   3 Ma. hoti
@4 cha.Ma. viraddhattā  5 cha.Ma. ayaṃ pāṭho na dissati     6 cha.Ma. therassāpi
Ayasūlāni ādittāni sampajjalitāni saṃjotibhūtāni 1- sayameva gahetvā punappunaṃ
nivattamānā "iminā te ṭhānena cintetvā pāpaṃ katan"ti pūvadoṇiyaṃ pūvaṃ
koṭṭento viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā paṇṇāsa
janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi
ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti
taṃ sandhāyetaṃ 2- vuttaṃ.
    Vuṭṭhānimanti vipākavuṭṭhānaṃ vedanaṃ. Sā kira mahānirayavedanāto dukkhatarā
hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ 3- dukkhataraṃ, evaṃ
mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi
macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na
labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati, avirajjhitvā
kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti.
    [513] Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti
sayameva pāṭiekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo
devadūtasuttena dīpetabbo. Kaṇha dukkhaṃ nigacchasīti kālaka māra dukkhaṃ vindissasi.
Majjhe sarassāti mahāsamuddamajjhe udakaṃ vatthuṃ katvā nibbattavimānāni
kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake
jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā
honti tesu vimānesu nīlabhedādivasena nānattavaṇṇaaccharā naccanti. Yo
etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva
attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena
dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ.
Sakkaṃ so paripucchatīti idaṃpi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya
samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito
hi devaloko nāma natthi.
@Footnote: 1 cha.Ma. sajotibhūtāni      2 cha.Ma. sandhāya evaṃ.    3 Ma. pharitvā āhārasattāhaṃ
    Brahmaloke pabhassaranti brahmaloke sāriputtamoggallānamahākassapādīhi 1-
sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ.
Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā "atthi
nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ
sakkuṇeyyā"ti cintentassa 2- brahmagaṇassa cittamaññāya tattha gantvā
brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ
āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā
paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ
dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu
patiṭṭhahiṃsu. Taṃ sandhāya imā gāthā vuttā, so panāyamattho bakabrahmasuttena 3-
dīpetabbo.
    Vimokkhena aphassayīti jhānavimokkheneva 4- phusi. Vananti jambūdīpaṃ.
Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma
amaragoyānakā 5- ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana
attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ.
Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mākāsi bhikkhūsūti bhikkhū vināsemi 6-
vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     māratajjanīyasuttavaṇṇanā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                      Mūlapaṇṇāsakaṭṭhakathā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. mahāmoggallānamahākassapādīhi       2 cha.Ma. cintentasseva
@3 cha.Ma. aññatarabrahmasuttena, ṭīkā. bahubrahmakasuttena
@4 cha.Ma. eva-saddo na dissati  5 cha.Ma. aparagoyānakā


             The Pali Atthakatha in Roman Book 8 page 324-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=557              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10287              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=12144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=12144              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]