ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         7. Vīmaṃsakasuttavaṇṇanā
    [487] Evamme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā
atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu "paṇḍitā hāvuso manussā
vīmaṃsakā"ti 3- ettha atthavīmaṃsako āgato. "yato kho ānanda bhikkhu dhātukusalo ca hoti,
āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti,
ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti 4- ettha
saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti
cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti
viññāṇāyāti evaṃ vijānanatthāya.
    [488] Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ
dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ
veditabbo:- ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena
hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ
asakkonto bhagavantaṃ upasaṅkamitvā pucchi "upaḍḍhamidaṃ bhante brahmacariyassa,
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. Bhagavā āha
@Footnote: 1 cha.Ma. asakkhittha    2 cha.Ma. uttānatthamevāti
@3 saṃ. khandha. 17/2/7 devadahasutta  4 Ma. upari. 14/124/111 bahudhātukasutta
"mā hevaṃ ānanda, mā hevaṃ ānanda, sakalamevidaṃ ānanda brahmacariyaṃ yadidaṃ
kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā, kalyāṇamittassetaṃ ānanda
bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda bhikkhu
kalyāṇamitto .pe. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti. Idhānanda bhikkhu sammādiṭṭhiṃ bhāveti .pe. Sammāsamādhiṃ bhāveti
vivekanissitaṃ, evaṃ kho ānanda bhikkhu kalyāṇamitto .pe. Bahulīkaroti, tadiminā
cetaṃ ānanda pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi ānanda kalyāṇamittaṃ āgamma
jātidhammā sattā jātiyā parimuccanti. Jarādhammā .pe. Sokaparidevadukkha-
domanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti. 1-
    Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha "bāhiraṃ bhikkhave aṅganti
katvā nāññaṃ ekaṅgaṃpi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ
bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṃvattatī"ti. 2-
Mahācundassa kilesasallekhapaṭipadaṃ kathentopi "pare pāpamittā bhavissanti,
mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo"ti 3- āha. Meghiyattherassa
vimuttiparipācanīyadhamme kathentopi "aparipakkāya meghiya cetovimuttiyā pañca
dhammā paripākāya saṃvattanti. Katame pañca, idha meghiya bhikkhu kalyāṇamitto
hotī"ti 4- kalyāṇamittūpanissayameva viseseti. 5- Piyaputtassa rāhulattherassa
abhiṇhovādaṃ dentopi:-
              "mitte bhajassu kalyāṇe      pantañca sayanāsanaṃ
               vivittaṃ appanigghosaṃ         mattaññū hohi bhojane.
               Cīvare piṇḍapāte ca        paccaye sayanāsane
               etesu taṇhaṃ mākāsi       mā lokaṃ punarāgamī"ti 6-
@Footnote: 1 saṃ. mahā. 19/2/2 upaḍḍhasutta    2 aṅ. ekaka. 20/111/17 dutiyapamādādivagga
@3 Ma.mū. 12/83/57 sallekhasutta     4 khu. udāna. 25/31/141 meghiyasutta
@5 cha.Ma. visesesi          6 khu. sutta. 25/341-2/398 rāhulasutta
Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi, evaṃ mahā esa kalyāṇamittūpanissayo
nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti
desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho.
Etena bhagavā ayaṃ mahājaccoti vā lakkhaṇasampannoti vā abhirūpo dassanīyoti
vā abhiññāto abhilakkhitoti vā imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti
"pahoti me esa satthā hutvā satthukiccaṃ 1- sādhetun"ti, so maṃ bhajatūti sīhanādaṃ
nadati, buddhasīhanādo kira nāmesa suttantoti.
    Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha, tattha
satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko
samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento
ye saṅkiliṭṭhātiādimāha. Tattha saṅkiliṭṭhāti kilesasampayuttā. Te ca na
cakkhusotaviññeyyā. Yathā pana udake calante vā pubbuḷake 2- vā muñcante anto
maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa musāvādādīni
vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṅkiliṭṭhanti
viññāyati, tasmā evamāha. Saṅkiliṭṭhacittassa hi kāyavacīsamācārāpi saṅkiliṭṭhāyeva
nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi, na upalabbhantīti
evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti, na paṭicchannatāya.
Tathāhi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṃghaṃ pavārento āha "handa
dāni bhikkhave pavārayāmi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ
vā"ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca "na kho mayaṃ
bhante bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi bhante
anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā,
anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca
@Footnote: 1 Ma. ekasatthukiccaṃ             2 Sī. bubbuḷake, Ma. pupphuḷake
Bhante etarahi sāvakā viharanti pacchā samannāgatā"ti. 1- Evaṃ parisuddhā
tathāgatassa kāyavacīsamācāRā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre
anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likhāmattaṃpi 2- na
addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati.
Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni
gavesamāno kiñci  anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattaṃpi. Māro
kira cintesi "sacassa vitakkitamattaṃpi akusalaṃ passissāmi, tattheva naṃ muddhani
paharitvā pakkamissāmī"ti. So chabbassāni adisvā buddhabhūtaṃpi ekaṃ vassaṃ
anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā:-
              "mahāvīra mahāpañña    iddhiyā yasasā jala
               sabbaverabhayātīta     pāde vandāmi gotamā"ti 3-
gāthaṃ vatvā gato.
    Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti
parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa
hi parisuddhā kāyasamācārādayo. Tenāha "cattārimāni bhikkhave tathāgatassa
arakkheyyāni. Katamāni cattāri, parisuddhakāyasamācāro bhikkhave tathāgato, natthi
tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya `mā me idaṃ paro aññāsī'ti,
parisuddhavacīsamācāro, parisuddhamanosamācāro, parisuddhājīvo bhikkhave tathāgato, natthi
tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī"ti. 4-
    Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ, "ayamāyasmā satthā
kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato,
udāhu ittarasamāpanno hiyyo vā pare vā parasuve 5- vā divase samāpanno"ti
evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahumicchājīvakammaṃ
@Footnote: 1 saṃ. sagā. 15/215/230 pavāraṇāsutta     2 cha.Ma. likkhāmattampi
@3 saṃ. sagā. 15/159/145 godhikasutta. pāli. cakkhuma
@4 cha.Ma. aṅ. sattaka. 23/55/85 (syā)
@5 Sī. paratare, Ma. parapare
Kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ
vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā
viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino
bhikkhū tassa parihāraṃ disvā "atidappito 1- vatāyaṃ āyasmā, ko nu kho eso"ti
pariggaṇhantā "asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikakhū"ti
ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā
dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya
paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha.
    Evaṃ jānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti.
Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ
parisuddhaṃ bhaveyya. Tassa 2- bodhisattakālepi 3- evaṃ ahosi.
    Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā
kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā
ekasmiṃ araññagāmake piṇḍāya caranti, paccanto ca 4- nāma dullabhaloṇo hoti,
tato  aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti, antarantare
manussā loṇacuṇṇaṃ āharitvā denti, ekadivasaṃ eko vedehisissa paṇṇe
pakkhipitvā loṇacuṇṇaṃ adāsi, vedeho isi 5- gahetvā upaḍḍhaṃ gandhārisissa
santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi, tato thokaṃ paribhuttāvasesaṃ
disvā "mā idaṃ nassī"ti paṇṇena veṭhetvā tiṇagahane ṭhapesi, puna ekasmiṃ
divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā
"ito thokaṃ gaṇhatha ācariyā"ti āha. Kuto te laddhaṃ vedehisīti. Tasmiṃ
divase paribhuttāvasesaṃ mā nassī"ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati,
aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca:-
@Footnote: 1 Ma. atidabbito   2 cha.Ma. yassa    3 Sī. bodhicariyakālepi Ma. bodhicaraṇakālepi
@4 cha.Ma. ca-saddo na dissati    5 cha.Ma. vedehisi. evamuparipi
              "hitvā gāmasahassāni     paripuṇṇāni soḷasa
               koṭṭhāgārāni phītāni    sannidhiṃ dāni kubbasī"ti. 1-
    Vedehisi avoca "tumhe rajjaṃ pahāya pabbajitā, idāni kasmā
loṇacuṇṇakamattaṃ sannidhikāraṇā pabbajjāya anucchavikaṃ na karothā"ti. Kiṃ mayā kataṃ
vedehisīti. Atha naṃ āha:-
              "hitvā gandhāravisayaṃ      pahūtadhanadhāriyaṃ
               pasāsanato nikkhanto     idha dāni pasāsasī"ti. 1-
    Gandhāro āha:-
              "dhammaṃ bhaṇāmi vedeha     adhammo me na ruccati
               dhammaṃ me bhaṇamānassa     na pāpamupalimpatī"ti. 1-
    Vedeho āha:-
              "yena kenaci vaṇṇena     paro labhati ruppanaṃ
               mahatthiyaṃpi ce vācaṃ      na taṃ bhāseyya paṇḍito"ti. 1-
    Gandhāro āha:-
              "kāmaṃ ruppatu vā mā vā  bhusaṃva vikirīyatu
               dhammaṃ me bhaṇamānassa     na pāpamupalimpatī"ti. 1-
    Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na
sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha:-
              "no ce assa sakā buddhi  vinayo vā susikkhito
               vane andhamahiṃsova       careyya bahuko jano. 1-
               Yasmā ca panidhekacce    āceramhi susikkhitā
               tasmā vinītavinayā dhīrā   caranti susamāhitā"ti. 2-
@Footnote: 1 khu. jā. 27/1043-48/224 gandhārajātaka (syā)
@2 khu. jā. 27/1049/224 gandhārajātaka (syā)
    Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi.
Te ubhopi tapaṃ caritvā brahmalokaṃ agamiṃsu. Evaṃ tathāgatassa bodhisattakālepi
dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.
    Ñattajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ
satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca
parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena ca
yasanissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ
samannesantūti dasseti. Na tāva bhikkhaveti bhikkhave yāva bhikkhu na rājarājamahāmattādīsu
abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce
mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya 1- sotāpanno viya
sakadāgāmī viya ca viharati, ariyo nu kho puthujjano nu khotipi ñātuṃ na
sakkā hoti.
    Yato ca kho bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno
vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya
migasaṅghaṃ 2- abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto
agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto
yathā yathā ñāto hoti yasasSī. Tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ
onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā
samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya caṇḍāladārako viya ca sorato
nivāto nīcacitto hutvā bhikkhusaṃghassa ceva sadevakassa ca lokassa hitāya sukhāya
paṭipajji, 3- evarūpaṃ paṭipattiṃ sandhāya "nāssa idhekacce ādīnavā"ti āha.
    Tathāgato pana aṭṭhasu lokadhammesu 4- tādī, so hi lābhepi tādī, alābhepi
tādī, yasepi tādī, ayasepi tādī, nindāyapi tādī, pasaṃsāyapi tādī, sukhepi tādī,
dukkhepi tādī, 5- tasmā sabbākāreneva 6- nāssa idhekacce ādīnavā saṃvijjanti.
@Footnote: 1 Sī. viya-saddo na dissati      2 Ma. migasaṅghassa        3 cha.Ma. paṭipajjati
@4 Ma. ṭhānesu       5 khu. mahā. 29/180/138 (syā)  6 cha.Ma. sabbākārena
Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā
bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ
upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesaṃ hi
duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma,
tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti. Natthi. Parānuddayaṃ pana
paṭicca "mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū"ti upavādaṃ rakkhati,
mūluppalavāpivihāravāsī thero viya. 1-
    Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ
pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññāpesuṃ. Amaccadhītāpi taṃyeva
pīṭhakaṃ nissāya parato bhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko
bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā
saddhiṃ ekamañce nisinnoti sallakkhetvā "ayaṃ paṃsukūliko vihāreva upasantūpasanto
viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī"ti cintetvā
"kiṃ nu kho mayā duddiṭṭhan"ti punappunaṃ oloketvā tathāsaññīva hutvā
pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ
pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā "taṃ paṃsukūlikaṃ
niggaṇhitvā vihārā nikkaḍḍhissāmī"ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā
paribhogaghaṭato uḷuṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero
"ko nu kho ayaṃ asaññatacāriko"ti āvajjento sabbaṃ ñatvā "ayaṃ mayi manaṃ
padosetvā apāyūpago mā ahosī"ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe
pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā
anto paviṭṭho theraṃ apassanto "heṭṭhāmañcaṃ paviṭṭho bhavissatī"ti oloketvā
tatthapi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento
disvā adhivāsetuṃ asakkonto evamāha "āvuso paṃsukūlika paṭirūpaṃ te evaṃ
ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditun"ti. Bhante pabbajitā
@Footnote: 1 cha.Ma. yasatthero viya
Nāma mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhaṃ etanti.
Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.
    Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na
paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha
ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā
vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando
viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakabhikkhuṃ
pare evaṃ puccheyyuṃ ceti attho.
    Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṃghe vā viharantoti appekadā
aparicchinnagaṇanassa bhikkhusaṃghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ
bhikkhave aḍḍhamāsaṃ paṭisallituṃ 1- temāsaṃ paṭisallitunti 1- evaṃ paṭisallāne ceva
pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhu gatā supaṭipannā
kāraṇayuttappayuttā, evarūpāni hi ekacce bhikkhū atthi. Duggatāti duṭṭhu gatā
duppaṭipannā kāyadaḷhībahulā vissaṭṭhakammaṭṭhānā, evarūpāpi ekacce atthi.
Gaṇamanusāsantīti gaṇabandhena bandhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ
pariharanti, evarūpāpi ekacce atthi, tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā
vippayuttā vihārinopi 2- atthi.
    Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva
āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi, āmisena anupalittā catūhi
paccayehi vivaṭamānasā 3- abbhā muttacandasadisā hutvā viharamānāpi atthi.
Nāyamāyasmā taṃ tena avajānātīti ayamāyasmā satthā tāya tāya paṭipattiyā
taṃ taṃ puggalaṃ nāvajānāti, ayaṃ supaṭipanno 4- kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho,
ayaṃ āmisena anupalitto paccayehi vivaṭamānaso 5- abbhā muttacando viyāti
evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako
@Footnote: 1 cha.Ma. paṭisallīyitunti  2 cha.Ma. vippamuttavihārinopi    3 cha.Ma. vinivattamānasā
@4 cha.Ma. paṭipanno      5 cha.Ma. vinivattamānaso
Kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabandho, ayaṃ āmisagiddho
lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho.
Iminā kiṃ kathitaṃ hoti. Tathāgatassa sattesu tādibhāvo kathito hoti. Ayaṃ hi:-
              "vadhakassa devadattassa        corassa aṅgulimālino
               dhanapāle rāhule ca        sabbesaṃ samako muni  ". 1-
    [489] Tatra bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo cāyaṃ 2- "ke panāyasmato
ākārā"ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo "abhayūparato ayamāyasmā"ti
āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttariṃ paṭipucchitabbo.
Sopi 3- pubbe parasseva kathāya niṭṭhaṅgato, paro ca nāma jānitvāpi katheyya
ajānitvāpi, evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāniṭṭhaṃ
agantvā tato uttariṃ tathāgatova paṭipucchitabboti attho.
    Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi,
tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmi etaṃ
gocaroti esa mayhaṃ patho esa gocaroti attho. "etāpātho"tipi pāṭho,
tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa
bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ āgacchāmīti 4- vuttaṃ hoti. No ca
tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo na sataṇho
parisuddhasīlattāva nittaṇhohamasmīti dīpeti.
    Uttaruttariṃ paṇītapaṇītanti uttaruttariñceva paṇītappaṇītañca 5- katvā deseti.
Kaṇhasukkasappaṭibhāganti kaṇhañceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ
katvā kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ
sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ
deseti. Sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ
dhammesu niṭṭhaṃ gacchatīti tasmiṃ desitadhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena
@Footnote: 1 milinda. 5/396 rukkhaṅgapañha. atthato samānaṃ (parivattipotthaka)
@2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. so hi   4 cha.Ma. gacchāmīti
@5 cha.Ma. paṇītatarañca
Abhiññātena 1- paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti
evaṃ dhamme niṭṭhaṃ gantvā bhiyyoso mattāya sammāsambuddho so bhagavāti
satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā
dhammo niyyānikattā, yvāssa taṃ dhammaṃ paṭipanno saṃgho, sopi supaṭipanno
vaṅkādidosavirahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṃghepi pasīdati. Tañceti
taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.
    [490] Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti
imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi
akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena
sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ
pariyesitvā gahitattā sakāraṇā. 2- Dassanamūlikāti sotāpattimaggamūlikā. So hi
dassananti vuccati. Daḷhāti thiRā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti
samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti
upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi
vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya. 3-
    So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. 4- Atha
māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā
"satthā āgato"ti sāsanaṃ pahiṇi. Sūro cintesi  "ahaṃ idāneva satthu santikā
dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthusaññāya vanditvā
aṭṭhāsi. Māro āha "sūrambaṭṭha yaṃ te mayā rūpaṃ aniccaṃ .pe. Viññāṇaṃ
aniccanti kathitaṃ, dukkathitaṃ 5- anupadhāretvāva sahasā mayā evaṃ vuttaṃ, tasmā
tvaṃ rūpaṃ niccaṃ .pe. Viññāṇaṃ niccanti gaṇhāhī"ti. Sūro cintesi
"aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ
mayhaṃ vibādhanatthaṃ māro āgato"ti. Tato naṃ tvaṃ māroti 6- āha. So musāvādaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Ma. pakāravatī   3 Ma. sūramuṭṭhassa viya
@4 cha.Ma. āgato     5 cha.Ma. taṃ     6 Sī. nanu tvaṃ māroti
Kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava
saddhācālanatthanti āha. Kaṇha pāpima tvaṃ tāva ekako tiṭṭha, tādisānaṃ
mārānaṃ sataṃpi sahassaṃpi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā
nāma silāpaṭhaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari.
So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu
aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi
kenaci vā lokasmiṃ harituṃ sakkā. Dhammasamannesanāti sabhāvasamannesanā.
Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito
hotīti attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       vīmaṃsakasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 8 page 286-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11655              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]