ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page102.

Uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya. Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na anuññātaṃ, taṃ pana pārupitvā sītapaṭighātādīni katvā sukhaṃ samaṇadhammayoniso- manasikāraṃ karissathāti anuññātaṃ, yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi. Anupadavaṇṇanā 1- panettha visuddhimagge vuttanayeneva veditabbā. Sukhallikānuyogavaṇṇanā [183] Sukhallikānuyoganti sukhaalliyanānuyogaṃ, 2- sukhasevanādhimuttatanti attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti. Khīṇāsavaabhabbaṭṭhānavaṇṇanā [186] Aṭṭhitadhammāti aṭṭhitasabhāvā. 3- Jivhā no atthīti yaṃ yaṃ icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti adhippāyo. Jānatāti sabbaññutañāṇena jānantena. Passatāti pañcahi cakkhūhi passantena. Gambhīranemoti gambhīraṃ bhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto. Evameva kho āvusoti evaṃ khīṇāsavo abhabbo navaṭṭhānāni 4- ajjhācarituṃ. Tasmiṃ ajjhācāre 5- acalo 6- asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe āgārikabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo. @Footnote: 1 cha.Ma. anupadasaṃvaṇṇanā 2 cha.Ma. sukhalliyanānuyogaṃ, i. sukhaṃ alliyanānuyogaṃ @3 cha.Ma., i. niṭṭhitasabhāvā 4 cha.Ma., i. nava ṭhānāni 5 cha.Ma. anajjhācāro, @i. ajjhācāro 6 i. acelo

--------------------------------------------------------------------------------------------- page103.

Pañhābyākaraṇavaṇṇanā [187] Agāramajjhe vasantā hi sotāpannādayo ca yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāyati vā pabbajati vā. Cātummahārājikādīsu kāmāvacaradevesu muhuttaṃpi na tiṭṭhati. Kasmā? vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati. Tassa ca 1- vasena ayaṃ pañho āgato. Bhinnadosattā panassa bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte aḍḍhachakkasatajātakānussaraṇaṃ 2- paññāyati. Anāgate evaṃ bahuanussaraṇaṃ na paññāyatīti imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃnukho. Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati, ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgahetabbaṃ paññāpetabbaṃ maññanti. Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā abyattā, evaṃ maññantīti veditabbā. Satānusārīti pubbenivāsānussatisampayuttaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. 3- Athassa dubbalapattapuṭe pakkhittanārāco 4- viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā puna ayamantimā jāti. Natthidāni punabbhavoti aparaṃpi ñāṇaṃ uppajjati. @Footnote: 1 cha.Ma., i. casaddo na dissatī 2 cha.Ma. aḍḍhachaṭṭha... 3 cha.Ma. pesesi @4 cha.Ma. pakkhandanārāco, i. pakkhantanārāco

--------------------------------------------------------------------------------------------- page104.

Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttappattakāleyeva katheti. [188] Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti mutvā patvāva gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. "tathāgatena abhisambuddhan"ti iminā etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati. Mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati. Kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātu- vāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe idaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

--------------------------------------------------------------------------------------------- page105.

Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha tathāgatena adiṭṭhaṃ vā assutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa pana 1- mahājanassa pariyesitvā pattaṃpi atthi, pariyesitvā appattaṃpi atthi. Apariyesitvā pattaṃpi atthi, apariyesitvā appattaṃpi atthi. Sabbaṃpi taṃ tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. "tasmā tathāgatoti vuccatī"ti. Yaṃ ṭhānaṃ 2- yathā loke na gataṃ tassa tatheva gatattā "tathāgato"ti vuccati. Pāliyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu "tathāgato"ti nigamanassa attho veditabbo. Tassa yutti brahmajāle tathāgatasaddavitthāre vuttāyeva. Abyākataṭṭhānavaṇṇanā [189] Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ kathetvā idāni "puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma natthi, sabbaṃ mama ñāṇassa antoyeva pavattatī"ti sīhanādaṃ nadanto ṭhānaṃ kho panetaṃ cunda vijjatīti ādimāha. Tattha tathāgatoti satto. Nahetaṃ āvuso atthasañhitan idhalokaparalokatthasañhitaṃ na hoti. Na dhammasañhitanti navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakanti sikkhattayasaṅgahitassa sakalasāsanabrahmacariyassa ādibhūtaṃ na hotaṃ. Byākataṭṭhānavaṇṇanā [190] Idi dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhūmikā dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā dukkhasamudayoti byākataṃ ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminīpaṭipadāti byākataṃ. @Footnote: 1 cha.Ma. panasaddo na dissati 2 cha.Ma., i. ṭhānanti na dissati

--------------------------------------------------------------------------------------------- page106.

"etañhi āvuso atthasañhitan"tiādīsu etaṃ idhalokaparalokatthanissitaṃ navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti ayamattho. Pubbantasahagatadiṭṭhinissayavaṇṇanā [191] Idāni yantaṃ mayā na byākataṃ, taṃ ajānantena na byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ "etasmiṃ byākatepi attho natthī"ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti sīhanādaṃ nadanto puna yepi te cundātiādimāha. Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho. Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ. Asayaṃkāroti asayaṃkato. [192] Tatrāti tesu samaṇabrāhmaṇesu. Atthi nukho idaṃ āvuso vuccatīti āvuso yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi nukho udāhu natthīti evaṃ ahante pucchāmīti attho. Yañca kho te evamāhaṃsūti yaṃ pana te "idameva saccaṃ moghamaññan"ti vadanti, tantesaṃ nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ. Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ "paññattiyāti yañca adhipaññattī"ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma khandhapaññatti dhātupaññatti āyatanapaññatti indriyapaññatti saccapaññatti puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha "ahameva tattha bhiyyo yadidaṃ adhipaññattī"ti.

--------------------------------------------------------------------------------------------- page107.

Aparantasahagatadiṭaṭhinissayavaṇṇanā [196] Pahānāyāti pajahanatthāya. 1- Samatikkamāyāti tasseva vevacanaṃ. Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ katvā sabbadhammesu yāthāvato 2- diṭṭhesu "suddhasaṅkhārapuñjo yaṃ nayidha sattūpalabbhatī"ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ "diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā"ti. Sesaṃ sabbattha uttānatthamevāti. Pāsādikasuttavaṇṇanā niṭṭhitā ------------


             The Pali Atthakatha in Roman Book 6 page 102-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2557&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2557&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2684              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]