ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu
uppajjanakā āsavā. Saṃvarāyāti yathā te na pavisanti, evaṃ pidahanāya.
Paṭighātāyāti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyāti taṃ
tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ
anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na
anuññātaṃ, taṃ pana pārupitvā sītapaṭighātādīni katvā sukhaṃ samaṇadhammayoniso-
manasikāraṃ karissathāti anuññātaṃ, yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi.
Anupadavaṇṇanā 1- panettha visuddhimagge vuttanayeneva veditabbā.
                         Sukhallikānuyogavaṇṇanā
     [183] Sukhallikānuyoganti sukhaalliyanānuyogaṃ, 2- sukhasevanādhimuttatanti
attho. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ thūlaṃ karoti.
                       Khīṇāsavaabhabbaṭṭhānavaṇṇanā
     [186] Aṭṭhitadhammāti aṭṭhitasabhāvā. 3- Jivhā no atthīti yaṃ yaṃ
icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti
adhippāyo. Jānatāti sabbaññutañāṇena jānantena. Passatāti pañcahi cakkhūhi
passantena. Gambhīranemoti gambhīraṃ bhūmiṃ anupaviṭṭho. Sunikhātoti suṭṭhu nikhāto.
Evameva kho āvusoti evaṃ khīṇāsavo abhabbo navaṭṭhānāni 4- ajjhācarituṃ.
Tasmiṃ ajjhācāre 5- acalo 6- asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu
sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitunti vatthukāme
ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe āgārikabhūtoti
yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo.
@Footnote: 1 cha.Ma. anupadasaṃvaṇṇanā  2 cha.Ma. sukhalliyanānuyogaṃ, i. sukhaṃ alliyanānuyogaṃ
@3 cha.Ma., i. niṭṭhitasabhāvā 4 cha.Ma., i. nava ṭhānāni  5 cha.Ma. anajjhācāro,
@i. ajjhācāro  6 i. acelo
                         Pañhābyākaraṇavaṇṇanā
     [187] Agāramajjhe vasantā hi sotāpannādayo ca yāvajīvaṃ
gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāyati
vā pabbajati vā. Cātummahārājikādīsu kāmāvacaradevesu muhuttaṃpi na
tiṭṭhati. Kasmā? vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ
patvāpi tiṭṭhati. Tassa ca 1- vasena ayaṃ pañho āgato. Bhinnadosattā panassa
bhikkhubhāvo veditabbo. Atīrakanti atīraṃ aparicchedaṃ mahantaṃ. No ca kho
anāgatanti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva
maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte
aḍḍhachakkasatajātakānussaraṇaṃ 2- paññāyati. Anāgate evaṃ bahuanussaraṇaṃ na paññāyatīti
imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sūti anāgate apaññāpanaṃ kiṃnukho.
Kathaṃsūti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati,
ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenāti paccakkhaṃ
viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena
aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgahetabbaṃ paññāpetabbaṃ maññanti.
Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā
abyattā, evaṃ maññantīti veditabbā.
     Satānusārīti pubbenivāsānussatisampayuttaṃ. Yāvatakaṃ ākaṅkhatīti yattakaṃ
ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ peseti. 3- Athassa dubbalapattapuṭe
pakkhittanārāco 4- viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ
ākaṅkhati tāvatakaṃ anussarati. Bodhijanti bodhimūle jātaṃ. Ñāṇaṃ uppajjatīti
catumaggañāṇaṃ uppajjati. Ayamantimā jātīti tena ñāṇena jātimūlassa pahīnattā
puna ayamantimā jāti. Natthidāni punabbhavoti aparaṃpi ñāṇaṃ uppajjati.
@Footnote: 1 cha.Ma., i. casaddo na dissatī      2 cha.Ma. aḍḍhachaṭṭha...     3 cha.Ma. pesesi
@4 cha.Ma. pakkhandanārāco, i. pakkhantanārāco
     Anatthasañhitanti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ
tathāgato byākarotīti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na
katheti. Bhūtaṃ tacchaṃ anatthasañhitanti rājakathāditiracchānakathaṃ. Kālaññū tathāgato
hotīti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttappattakāleyeva katheti.
     [188] Tasmā tathāgatoti vuccatīti yathā yathā gaditabbaṃ, tathā tatheva
gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhanti rūpāyatanaṃ.
Sutanti saddāyatanaṃ. Mutanti mutvā patvāva gahetabbato gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammāyatanaṃ. Pattanti pariyesitvā vā
apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ.
Anuvicaritaṃ manasāti cittena anusañcaritaṃ. "tathāgatena abhisambuddhan"ti iminā
etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ
pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ
khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā
jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi
saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati. Mūlagandho tacagandhotiādi
gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ
jivhādvāre āpāthaṃ āgacchati. Kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātu-
vāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ
khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto
vā jāto"ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ
manodvārassa āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe idaṃ nāma
dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto"ti
sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.
     Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha
tathāgatena adiṭṭhaṃ vā assutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa
pana 1- mahājanassa pariyesitvā pattaṃpi atthi, pariyesitvā appattaṃpi atthi.
Apariyesitvā pattaṃpi atthi, apariyesitvā appattaṃpi atthi. Sabbaṃpi taṃ
tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. "tasmā tathāgatoti
vuccatī"ti. Yaṃ ṭhānaṃ 2- yathā loke na gataṃ tassa tatheva gatattā "tathāgato"ti
vuccati. Pāliyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā
nayena sabbavāresu "tathāgato"ti nigamanassa attho veditabbo. Tassa yutti
brahmajāle tathāgatasaddavitthāre vuttāyeva.
                         Abyākataṭṭhānavaṇṇanā
     [189] Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ
kathetvā idāni "puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma
natthi, sabbaṃ mama ñāṇassa antoyeva pavattatī"ti sīhanādaṃ nadanto ṭhānaṃ
kho panetaṃ cunda vijjatīti ādimāha. Tattha tathāgatoti satto. Nahetaṃ
āvuso atthasañhitan idhalokaparalokatthasañhitaṃ na hoti. Na dhammasañhitanti
navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakanti sikkhattayasaṅgahitassa
sakalasāsanabrahmacariyassa ādibhūtaṃ na hotaṃ.
                         Byākataṭṭhānavaṇṇanā
     [190] Idi dukkhanti khotiādīsu taṇhaṃ ṭhapetvā avasesā tebhūmikā
dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā
dukkhasamudayoti byākataṃ ubhinnaṃ appavatti dukkhanirodhoti byākataṃ. Dukkhaparijānano
samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminīpaṭipadāti byākataṃ.
@Footnote: 1 cha.Ma. panasaddo na dissati        2 cha.Ma., i. ṭhānanti na dissati
"etañhi āvuso atthasañhitan"tiādīsu etaṃ idhalokaparalokatthanissitaṃ
navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti
ayamattho.
                      Pubbantasahagatadiṭṭhinissayavaṇṇanā
     [191] Idāni yantaṃ mayā na byākataṃ, taṃ ajānantena na
byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ "etasmiṃ byākatepi
attho natthī"ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti
sīhanādaṃ nadanto puna yepi te cundātiādimāha.
     Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho.
Idameva saccanti idameva dassanaṃ saccaṃ. Moghamaññanti aññesaṃ vacanaṃ moghaṃ.
Asayaṃkāroti asayaṃkato.
     [192] Tatrāti tesu samaṇabrāhmaṇesu. Atthi nukho idaṃ āvuso
vuccatīti āvuso yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi
nukho udāhu natthīti evaṃ ahante pucchāmīti attho. Yañca kho te
evamāhaṃsūti yaṃ pana te "idameva saccaṃ moghamaññan"ti vadanti, tantesaṃ
nānujānāmi. Paññattiyāti diṭṭhipaññattiyā. Samasamanti samena ñāṇena samaṃ.
Yadidaṃ adhipaññattīti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo
uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ "paññattiyāti yañca
adhipaññattī"ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti
dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma
khandhapaññatti dhātupaññatti āyatanapaññatti  indriyapaññatti saccapaññatti
puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi
paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi
paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha "ahameva tattha
bhiyyo yadidaṃ adhipaññattī"ti.
                      Aparantasahagatadiṭaṭhinissayavaṇṇanā
     [196] Pahānāyāti pajahanatthāya. 1- Samatikkamāyāti tasseva vevacanaṃ.
Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ
katvā sabbadhammesu yāthāvato 2- diṭṭhesu "suddhasaṅkhārapuñjo yaṃ nayidha
sattūpalabbhatī"ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ
"diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā
desitā paññattā"ti. Sesaṃ sabbattha uttānatthamevāti.
                      Pāsādikasuttavaṇṇanā niṭṭhitā
                          ------------



             The Pali Atthakatha in Roman Book 6 page 102-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2557              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2557              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2684              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]