ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                           7. Lakkhaṇasutta
                      dvattiṃsamahāpurisalakkhaṇavaṇṇanā
     [199] Evamme sutanti lakkhaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni
mahāpurisanimittāni "ayaṃ mahāpuriso"ti sañjānanakāraṇāni. "yehi
samannāgatassa mahāpurisassā"tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.
     "bāhirakāpi isayo dhārenti, no ca kho te jānanti imassa
kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī"ti kasmā āha. Atthuppattiyā
anurūpattā. Idañhi suttaṃ saatthuppattikaṃ. Sā panassa atthuppatti kattha
samuṭṭhitā? antogāme manussānaṃ antare.
     Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu
ca saṇṭhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ "bhagavato asītianubyañjanāni
byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo
@Footnote: 1 cha.Ma., i. pajahanatthaṃ        2 i. yathāvato
Viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ,
tārāmaricivikasitamiva 1- gagaṇatalaṃ, ito cito ca vidhāvamānā vipphandamānā
chabbaṇṇaraṃsiyo muñcanto 2- ativiya sobhati. Bhagavato ca iminā nāma kammena
idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ
vā pubbe dinnapaccayā evaṃ uppajjatīti bhagavatā vuttaṃ. Kiṃnu kho satthā
kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī"ti.
     Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā
katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito "mayā
bhante antogāme ekā kathā sutā"ti āha. Tato bhagavatā "kinte
ānanda sutan"ti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā
parivāretrā nisinne bhikkhū āmantetvā "dvattiṃsimāni bhikkhave mahāpurisassa
mahāpurisalakkhaṇānī"ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ
nibbattaṃ, tassa dassanatthaṃ evamāha.
                    Supatiṭṭhitapādatālakkhaṇavaṇṇanā (1)
     [201] Purimaṃ jātintiādīsu pubbe nivuṭṭhakkhandhā jātavasena
"jātī"ti vuttā. Tathā bhavanavasena "bhavo"ti, nivuṭṭhavasena ālayaṭṭhena vā
"niketo"ti. Tiṇṇaṃpi padānaṃ pubbe nivuṭṭhakkhandhasantāne "ṭhito"ti attho.
     Idāni yasmā taṃ khandhasantānaṃ devalokādīsu pavattati. 3-
Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva taṃ sukaraṃ.
Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samānotiādimāha.
Akāraṇaṃ vā etaṃ. Hatthiassagomahisavānarādibhūtopi 4- hi mahāpuriso
pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā
sukhena dīpetuṃ. Tasmā "pubbe manussabhūto samāno"ti āha.
@Footnote: 1 cha.Ma. tārāmaricivirocamiva     2 Sī. vissajjento     3 cha.Ma. vattati
@4 cha.Ma. hatthiassamigamahisavānarādibhūtopi, i. hatthiassamigamahisavānarādibhūtopi
     Daḷhasamādānoti thiraggahaṇo. Kusalesu dhammesūti dasakusalakammapathesu.
Avatthitasamādānoti niccalaggahaṇo anivattitaggahaṇo. Mahāsattassa hi akusalakammato
aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭṭati, kusalaṃ patvā vitānaṃ viya
pasāriyati. Tasmā daḷhasamādāno hoti anivattitasamādāno. Na sakkā kenaci
samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
kusalasamādānaṃ visajjāpetuṃ.
     Tatrimāni vatthūni:- pubbe kira mahāpuriso kalandakayoniyaṃ
nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva
pavesesi. Mahāpuriso "puttake nīharissāmī"ti naṅguṭṭhaṃ temetvā temetvā
samuddato udakaṃ bahi khipati. 1- Sattame divase sakko āvajjitvā tattha āgamma
"kiṃ karosī"ti pucchi. So tassa ārocesi. Sakko mahāsamuddato udakassa
dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetuṃpi na
vaṭṭati. "mā idha tiṭṭhā"ti apasādeti. 2- Sakko "anomapurisena gahitaggahaṇaṃ
na sakkā visajjāpetun"ti tuṭṭho tassa puttake ānetvā adāsi.
Mahājanakakālepi mahāsamuddaṃ taramāno "kasmā mahāsamuddaṃ tarasī"ti devatāya puṭṭho
"pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī"ti āha.
Tato devatāya "ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ
tarissatī"ti vutte 3- so āha "taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ
āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā
samuddapārato dhanaṃ āharitvā kulasantake raṭṭhe 4- rajjaṃ gahetvā dānaṃ
dadamānan"ti. Devatā "anomapurisena gahitaggahaṇaṃ na sakkā visajjāpetun"ti
bodhisattaṃ āliṅgitvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā
divase divase pañcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito.
Evaṃ mahāsatto na sakkā kenaci samaṇena vā .pe. Brahmunā vā
@Footnote: 1 cha.Ma. khipi               2 cha.Ma. apasāresi, i, apasādesi
@3 Sī. puṭṭho               4 cha.Ma. raṭṭheti na dissati
Kusalasamādānaṃ visajjāpetuṃ. Tena vuttaṃ "daḷhasamādāno ahosi kusalesu dhammesu
avaṭṭhitasamādāno"ti 1-.
     Idāni yesu kusalesu dhammesu avaṭṭhitasamādāno, 1- ahosi te
dassetuṃ kāyasucaritetiādimāha. Dānasaṃvibhāgeti ettha ca dānameva diyyanavasena dānaṃ,
saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāneti pañcasīlaaṭṭhasīladasasīlacatupārisuddhisīla-
pūraṇakāle. Uposathūpavāseti cātuddasikādibhedassa uposathassa
upavasanakāle. Matteyyatāti mātuyā kātabbavatte. Sesapadesupi eseva nayo.
Aññataraññataresu cāti aññesu ca aññesu ca evarūpesu. Adhikusalesūti ettha
atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarakusalā kusalā nāma, rūpāvacarā
adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā
nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma,
paccekabodhilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbaññutañāṇa-
paṭilābhapaccayā pana kusalā idha "adhikusalā"ti adhippetā. Tesu adhikusalesu dhammesu
daḷhasamādāno ahosi avaṭṭhitasamādāno. 1-
     Katattā upacitattāti ettha sakiṃpi kataṃ katameva, abhiṇhakaraṇena
pana upacitaṃ hoti. Ussannattāti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati.
Tasmā "ussannattā"ti vadanto mayā katassa kammassa cakkavāḷaṃ
atisambādhaṃ bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattāti
appamāṇattā. Iminā "anantaṃ appamāṇaṃ mayā kataṃ kamman"ti dasseti.
Adhiggaṇhātīti adhibhavati, aññehi devehi atirekaṃ labhatīti attho. Paṭilabhatīti
adhigacchati.
     Sabbāvantehi pādatalehīti idaṃ "samaṃ pādaṃ bhūmiyaṃ nikkhipatī"ti
etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena
padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati,
samaṃ uddharati. Sacepi hi tathāgato "anekasataporisaṃ narakaṃ akkamissāmī"ti pādaṃ
@Footnote: 1.-1-1 cha.Ma. avatthitasamādāno
Abhiharati 1- nīharati. 1- Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā
unnamitvā paṭhavīsamaṃ hoti. Unnataṃ ṭhānaṃpi anto pavisati. "dūre akkamissāmī"ti
pādaṃ 2- abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya
onamitvā pādasamīpaṃ āgacchati. Tathāhissa yamakapāṭihāriyaṃ katvā "yugandharapabbataṃ
akkamissāmī"ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi
taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena
patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā
kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti,
tattha tattheva vā paṭhaviṃ pavisanti. Tathāgatassa hi sīlatejena puññatejena
dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpaṭhavī samā mudupupphābhikiṇṇā
hoti.
     [202] Sāgarapariyantanti sāgarasīmaṃ. Na hi tassa rajjaṃ kārentassa
antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā.
Tena vuttaṃ "sāgarapariyantan"ti. Akhīlamanimittamakaṇṭakanti niccoraṃ. Corā hi
kharasamphassaṭṭhena khīlā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti
vuccanti. Iddhanti samiddhaṃ. Phītanti sabbasampattiyā phāliphullaṃ. Khemanti
nibbhayaṃ. Sivanti nirupaddavaṃ. Nirabbudanti coraabbudarahitaṃ, 3- gumbagumbaṃ
hutvā carantehi corehi virahitanti attho. Akkhambhiyoti 4- avikkhambhiyo. Na naṃ
koci ṭhānato cāletuṃ sakkoti. Paccatthikenāti paṭipakkhaṃ icchantena. Paccāmittenāti
paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehīti anto
uṭṭhitehi rāgādīhi.
     Bāhirehīti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo
samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta
vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhituṃ nāsakkhiṃsu.
@Footnote: 1 cha.Ma., i. abhinīharati  2 cha.Ma., i. pādanti na dissati
@3 cha.Ma. abbudavirahitaṃ, i. abbudarahitaṃ  4 Sī., i. avikkhambhiyo
     Ettāvatā bhagavatā kammañca kammasarikkhakañca lakkhaṇañca
lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkheyyāni
daḷhaviriyena hutvā katakammaṃ. Kammasarikkhakaṃ nāma daḷhena katakammabhāvaṃ 1-
sadevako loko jānātūti nibbattaṃ 2- supatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ
nāma supatiṭṭhitapādatā. Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā.
     [203] Tatthetaṃ vuccatīti tattha vutte kammādibhede aparaṃpi idaṃ
vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā
"ānandattherena ṭhapitā vaṇṇanāgāthā"ti vatvā gatā. Aparabhāge therā
"ekapadiko atthuddhāro"ti āhaṃsu.
     Tattha sacceti vacīsacce. Dhammeti dasakusalakammapathadhamme. Dameti
indriyadamane. Saṃyameti sīlasaṃyame. "soceyyasīlālayūposathesu cā"ti ettha
kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃ
uposatho. Ahiṃsāyāti avihiṃsāya. Samattamācarīti 3- sakalamācari.
     Anuvabhīti anubhavi. Veyyañjanikāti lakkhaṇapāṭhakā. Parābhibhūti pare
abhibhavanasamattho. Sattubhīti sapattehi akkhambhiyo hoti.
     Na so gacchati jātu khambhananti so ekaṃseneva aggapuggalo
vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatāti tassa hi esā
dhammatā ayaṃ sabhāvo.
                      Pādatalacakkalakkhaṇavaṇṇanā (2)
     [204] Ubbegauttāsabhayanti ubbegabhayañceva uttāsabhayañca.
Tattha corato vā rājato vā paccatthiasthikato vā vilopanabandhanādinissayabhayaṃ
ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca
@Footnote: 1 cha.Ma., i. katabhāvaṃ           2 cha.Ma., i. nibbattanti na dissati
@3 ka. samantamācari
Lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasamitā. Saṃvidhātāti
saṃvidahitā. Kathaṃ saṃvidahati? aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha
āgate bhojetvā manusse datvā ativāheti. Taṃ ṭhānaṃ pavisituṃ asakkontānaṃ
manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti,
evaṃ saṃvidahati. Saparivārañca dānaṃ adāsīti annapānādi dasavidhaṃ dānavatthu.
     Tattha annanti yāgubhattaṃ. Taṃ dento 1- na dvāre ṭhapetvā
adāsi, athakho antonivesane haritūpalitte ṭhāne lājā ceva pupphāni ca
vikiritvā āsanaṃ paññapetvā vitānaṃ bandhitvā gandhadhūpādīhi sakkāraṃ katvā
bhikkhusaṃghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyañjanaṃ adāsi.
Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ
khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyañjanaṃ paṇītabhojanaṃ adāsi.
Pānaṃ dento ambapānādiaṭṭhavidhapānaṃ adāsi, taṃpi yāgubhattaṃ datvā. Vatthaṃ
dento na suddhavatthameva adāsi, ekapaṭadupaṭādipahonakaṃ pana vatthaṃ 2- datvā
sūciṃpi adāsi, suttaṃpi adāsi, suttaṃpi vaṭṭesi, sūcikaraṇaṭṭhāne bhikkhūnaṃ
āsanāni yāgubhattaṃ pādamakkhanaṃ piṭṭhimakkhanaṃ rajanaṃ paṇḍupalāsaṃ rajanadoṇikaṃ
antamaso cīvararajanakampi kappiyakārakampi adāsi.
     Yānanti upāhanaṃ. Taṃ dentopi 3- upāhanatthavikaṃ upāhanadaṇḍakaṃ
makkhanatelaṃ heṭṭhā vuttāni ca annādīni tasseva parivāraṃ katvā adāsi. Mālaṃ
dentopi na suddhamālameva adāsi, athakho naṃ gandhehi missetvā heṭṭhimāni
cattāri tasseva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya
ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi,
gandhapiṃsanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pañca tassa
parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādivilepanaṃ
dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha
tassa parivāraṃ katvā adāsi. Seyyāti mañcapīṭhaṃ. Taṃ dentopi na
@Footnote: 1 cha.Ma., i. dadanto      2 cha.Ma. vatthanti na dissati    3 cha.Ma. dadento
Suddhamañcapīṭhameva adāsi. Kojavakambalapaccattharaṇamañcapaṭipādakehi saddhiṃ antamaso
makuṇasodhanadaṇḍakaṃ 1- heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ
dentopi na gehamattameva adāsi, athakho naṃ mālākammalatākammapaṭimaṇḍitaṃ
supaññattamañcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi.
Padīpeyyanti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge
vasanagehe potthakavācanaṭṭhāne ca 2- imimā dīpaṃ jālāpethāti na suddhatelameva
adāsi, vaṭṭikapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tasseva parivāraṃ
katvā adāsi. Suvibhattantarānīti suvibhattaantarāni.
     Rājānoti abhisittā khattiyā. Bhogikāti bhojakā. Kumārāti
rājakumāRā. Idha kammaṃ nāma saparivāradānaṃ. Kammasarikkhakaṃ nāma saparivāraṃ
katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ
cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā.
     [205] Tatthetaṃ vuccatīti imā tadatthaparidīpanā gāthā vuccanti.
Duvidhā hi gāthā hoti 3- tadatthaparidīpanā visesatthaparidīpanā ca. Tattha pāliyaṃ
āgatameva atthaṃ paridīpayamānā 4- tadatthaparidīpanā nāma. Pāliyaṃ anāgataṃ
paridīpayamānā visesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pureti
pubbe. Puratthāti tasseva vevacanaṃ. Purimāsu jātīsūti imissā jātiyā pubbe
katakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdanoti ubbegabhayassa ceva
uttāsabhayassa ca apanūdano. Ussukoti adhimutato.
     Satapuññalakkhaṇanti satena satena puññakammena nibbattaṃ ekekalakkhaṇaṃ.
Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana
cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi
katakammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā
"satapuññalakkhaṇo"ti imamatthaṃ rocayiṃsu. Manussāsurasakkarakkhasāti manussā ca asurā
ca sakkā ca rakkhasā ca.
@Footnote: 1 cha.Ma. maṅgulasodhanadañḍakaṃ, i. makulasodhanadaṇḍake     2 cha.ma, i. casaddo na dissati
@3 cha.Ma. honti                      4 cha.Ma. paridīpanā, i. paridīpiyamānā
                   Āyatapaṇhitāditilakkhaṇavaṇṇanā (3-5)
     [206] Antarāti paṭisandhito sarasacutiyā antaRā. 1- Idha kammaṃ
nāma pāṇātipātā paṭivirati. 2- Kammasarikkhakaṃ nāma pāṇātipātaṃ karontā
padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ ghātenti. 3- Atha te
iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā
vā ukkuṭikapādā vā aggakoṇḍā vā pañhikoṇḍā vā bhavanti. Aggaggapādehi
gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā
kāraṇena jānātūti āyatapaṇhimahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā
unnatakāyena gacchantā aññe passissantīti onatā gantvā paraṃ ghātenti.
Atha te evamime gantvā paraṃ ghātayiṃsūti nesantaṃ kammaṃ iminā kāraṇena paro
jānātūti khujjā vā vāmanakā 4- vā pīṭhasappī vā bhavanti. Tathāgatassa pana
evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti
brahmūjugattamahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ
vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ
iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā
phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako
loko iminā kāraṇena jānātūti dīghaṅgulimahāpurisalakkhaṇaṃ nibbattati. Idamettha
kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo
lakkhaṇānisaṃso.
     [207] Maraṇavadhabhayamattanoti ettha maraṇasaṅkhāto vadho maraṇavadhato, 5-
maraṇavadhato bhayaṃ maraṇavadhabhayaṃ, taṃ attano jānitvā. Paṭivirato paraṃ māraṇāyāti
yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ñatvā paraṃ maraṇato
paṭivirato ahosi. Sucaritenāti suciṇṇena. Saggamagamāsīti saggaṃ gato.
@Footnote: 1 cha.Ma., i. antare       2 cha.Ma., i. virati
@3. cha.Ma., pātenti        4 cha.Ma., i. vāmanā     5 cha.Ma. marajhavadho
     Caviya punaridhāgatoti cavitvā puna idhāgato. Dīghapāsaṇhikoti
dīghapaṇhiko. Brahmāva sujūti brahmā viya suṭṭhu uju.
     Subhujoti sundarabhujo. Susūti mahallakakālepi taruṇarūPo. Susaṇṭhitoti
susaṇṭhānasampanno mudutalunaṅguliyassāti mudū talunā ca aṅguliyo assa. Tībhīti
tīhi. Purisavaraggalakkhaṇehīti purisavarassa aggalakkhaṇehi. Cirayāpanāyāti 1- ciraṃ
yāpanāya, dīghāyukabhāvāya.
     Ciraṃ yāpetīti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tato hīti yadi
tato hi cirataraṃ yāpeti yadi pabbajatīti attho. Yāpayāti ca vasiddhibhāvanāyāti
vasippatto hutvā iddhibhāvanāya yāpeti.
                     Sattussadatālalakkhaṇavaṇṇanā (6)
     [208] Rasitānanti rasasampannānaṃ. "khādanīyānan"tiādīsu khādanīyāni
nāma piṭṭhakhajjakādīni. Bhojanīyānanti 2- pañca bhojanāni. Sāyanīyānanti 3-
sāyitabbāni sappinavanītādīni. Lehanīyānanti 4- nillehitabbāni piṭṭhapāyāsādīni.
Pānānanti 5- aṭṭha pānakāni.
     Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkheyyāni dinnaṃ
idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃ nāma lūkhabhojane kucchigate lohitaṃ sussati,
maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena tesaṃ lūkhabhojanassa
dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya
dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā
pāsādikā abhirūpā dassanīyā honti. Tasmā tathāgatassa dīgharattaṃ
paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti
sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā
ānisaṃso.
@Footnote: 1 cha.Ma., cirayapanāyāti   2 cha.Ma., i. bhojanīyāni
@3 cha.Ma., i. sāyanīyāni  4 cha.Ma., i. lehanīyāni  5 cha.Ma., pānāni, i. pānāni
     [209] Khajjabhojjamatha leyyasāyiyanti khajjakañca bhojanaṇca
lehanīyañca sāyanīyañca. Uttamaggarasadāyakoti uttamo aggarasadāyako,
uttamānaṃ vā aggarasānaṃ dāyako.
     Satta cussadeti satta ca ussade. Tadatthajotakanti khajjabhojjādijotakaṃ,
tesaṃ lābhasaṃvattanikanti attho. Pabbajjaṃpi cāti pabbajamānopi ca. Tadādhigacchatīti
taṃ adhigacchati. Lābhiruttamanti lābhī uttamaṃ.
                   Karacaraṇamudujālatālakkhaṇavaṇṇanā (7-8)
     [210] Dānenātiādīsu ekacco dāneneva saṅgaṇhitabbo hoti,
taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ
adāsi.
     Peyyavajjenāti ekacco hi "ayaṃ dātabbaṃ dānaṃ nāma deti,
ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dānan"ti vattā
hoti. Ekacco "ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya
makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī"ti vatvā hoti.
Evarūpo puggalo dānaṃ na paccāsiṃsati, 1- piyavacanameva paccāsiṃsati. Taṃ piyavacanena
saṅgahesi.
     Atthacariyāyāti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na
piyavacanaṃ paccāsiṃsati. Attano hitakathaṃ 2- vaḍḍhikameva paccāsiṃsati. Evarūpaṃ puggalaṃ
"idante kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo
puggalo na sevitabbo"ti evaṃ atthacariyāya saṅgahesi.
     Samānattatāyāti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekaṃpi
na paccāsiṃsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ
samānasukhadukkhataṃ paccāsiṃsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho
hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ 3- kātuṃ, tathā akariyamāne ca
@Footnote: 1 cha.Ma. paccāsīsati evamuparipi      2 Sī. hitakataṃ      3 cha.Ma. ekaparibhogo
So kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi "ahaṃ
jātimā"ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ kariyamāne 1-
kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ
ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva.
Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ
kātuṃ, tathā akariyamāneva kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi
kariyamānepi 2- akariyamānepi na kujjhati. Aññaṃ attanā saddhiṃ paribhogaṃ
akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro
hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi.
     Susaṅgahitāssa hontīti susaṅgahitā assa honti. Detu vā mā
vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti.
"yadāssa dātabbaṃ hoti, tadā deti. Idāni maññe natthi, tena na deti.
Kiṃ mayaṃ dadamānameva upaṭṭhahāma, mayaṃ adadantaṃ 3- akarontaṃ na upaṭṭhahāmā"ti
evaṃ cintenti.
     Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ
nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ
jano jānātūti idha 4- thaddhahatthapādo ceva hoti, visamaṭṭhitasseva 5- lakkhaṇo
ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena
jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva
lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso.
     [211] Kariyāti karitvā. Cariyāti caritvā. Anavamatenāti
anavaññātena. "anamadenā"tipi 6- pāṭho, na appamādena na dinnena na
vambhitenāti 7- attho.
@Footnote: 1 cha.Ma. akariyamāne   2 cha.Ma. adīyamānepi   3 cha.Ma., i. adentaṃ
@4 cha.Ma., i. idha saddo na dissati  5 cha.Ma. visamaṭṭhitāvayavalakkhaṇo  6 Sī. anapavā
@demātipi   7 cha.Ma. i. gabbhitenāti
     Caviyāti. Cavitvā. Atirucirasuvaggudassaneyyanti atirucirañca supāsādikaṃ
suvaggañca 1- suṭṭhu chekaṃ dassaneyyañca daṭṭhabbayuttaṃ. Susu kumāroti suṭṭhu
sukumāro.
     Parijanassa voti parijano assa vo vacanakaro. Vidheyyoti
kattabbākattabbesu yathāruciṃ vidhetabbo. 2- Mahimanti mahiṃ imaṃ. Piyavadū
hitasukhataṃ jigiṃsamānoti piyavado hutvā hitañca sukhañca pariyesamāno.
Vacanapaṭikarassābhippasannāti vacanapaṭikarā assa abhippasannā. Dhammānudhammanti
dhammañca anudhammañca.
               Ussaṅkhapādauddhaggalomatālakkhaṇavaṇṇanā (9-10)
     [212] Atthūpasahitanti idhalokaparalokatthanissitaṃ. Dhammūpasañhitanti
dasakusalakammapathanissitaṃ. Bahujanaṃ nidassesīti 3- bahujanassa nidassanakathaṃ 4- kathesi.
Pāṇīnanti sattānaṃ. "aggo"tiādīni sabbāni aññamaññavevacanāni. Idha kammaṃ
nāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasañhitā vācā. Kammasarikkhakaṃ
nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya
abhāsamānaṃ jano jānātūti adhosaṅkhapādo 5- ca hoti adhonatalomo 6- ca.
Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko
iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇañca uddhaggalomalakkhaṇañca
nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso.
     [213] Erayanti bhaṇanto. Bahujanaṃ nidaṃsayīti bahujanassa hitaṃ
dasseti. Dhammayāganti dhammadānayaññaṃ.
     Ubbhamuppatitalomavā sasoti so esa uddhaggatalomavā hoti.
Pādagaṇṭhirahūti pādagoppakā ahesuṃ. Sādhusaṇṭhitāti suṭṭhu saṇṭhitā.
@Footnote: 1 cha.Ma. suvaggu ca. i. suvagguñca  2 cha.Ma., i. yathāruci vidhātabbo  3 cha.Ma., i.
@nidaṃsesi  4 cha.Ma., i. nidaṃsanakathaṃ  5 Sī. adhogatasaṅkhapādo  6 Sī. adhogatalomo
Maṃsalohitācitāti maṃsena ceva lohitena ca ācitā. Tacotthaṭāti tacena
pariyonaddhā nigguḷhā. Vajatīti gacchati. Anomanikkamoti anomavihārī
seṭṭhavihārī.
                      Eṇijaṅghalakkhaṇavaṇṇanā (11)
     [214] Sippaṃ vātiādīsu sippaṃ nāma dvepi sippāni hīnañca
sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ kumbhakārasippaṃ
pesakārasippaṃ nhānasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddhāgaṇanā.
Vijjanti 1- ahivijjādi anekavidhā. Caraṇanti pañcasīlaṃ dasasīlaṃ pāṭimokkhasaṃvarasīlaṃ.
Kammanti kammassakatajānanapaññā. Kiliseyyunti kilameyyuṃ. Antevāsikavattaṃ
nāma dukkhaṃ, taṃ nesaṃ mā ciraṃ ahosīti cintesi.
     Rājārahānīti rañño anurūpāni hatthiassādīni, tāniyeva rañño
senāya aṅgabhūtattā rājaṅgānīti vuccanti, rājūpabhogānīti rañño
upabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānīti rañño
anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānīti samaṇānaṃ anurūpāni
ticīvarādīni. 2- Samaṇaṅgānīti samaṇānaṃ koṭṭhāsabhūtā catasso parisā.
Samaṇūpabhogānīti samaṇānaṃ upabhogaparikkhāRā. Samaṇānucchavikānīti tesaṃyeva adhivacanaṃ.
     Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ
nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi
kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ
vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ
eṇijaṅghalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā
ānisaṃso.
     [215] Yadūpaghātāyāti yaṃ sippaṃ kassaci upaghātāya na hoti.
Kilissatīti kilamissati. Sukhumattacotthaṭāti sukhamatacena pariyonaddhā. Kiṃ pana
@Footnote: 1 cha.Ma. i. vijjā          2 cha.Ma., i. cīvarādīni
Aññena kammena aññaṃ lakkhaṇaṃ nibbattatīti. Na nibbattati, yaṃ pana
nibbattati, taṃ anubyañjanaṃ hoti, tasmā idha vuttaṃ.
                      Sukhumacchavilakkhaṇavaṇṇanā (12)
     [216] Samaṇaṃ vāti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vāti
bāhitapāpaṭṭhena brāhmaṇaṃ.
     Mahāpaññotiādīsu mahāpaññādīhi samannāgato hotīti attho.
Tatrīdaṃ mahāpaññādīnaṃ nānattaṃ.
     Tattha 1- katamā mahāpaññā? mahante sīlakkhandhe pariggaṇhātīti
Mahāpaññā, mahante samādhikkhandhe paññākkhandhe vimuttikkhandhe
vimuttañāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭhānāni mahantā
vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne
iddhipāde mahantāni indriyāni balāni bojjhaṅgāni 2- mahante ariyamagge
mahantāni sāmaññaphalāni mahantā abhiññāyo mahantaṃ paramatthaṃ nibbānaṃ
pariggaṇhātīti mahāpaññā.
     Katamā puthupaññā? puthunānākkhandhesu ñāṇaṃ pavattatīti puthupaññā.
Puthunānādhātūsu puthunānāāyatanesu puthunānāpaṭiccasamuppādesu puthunānāsuññata-
manupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhāṇesu. Puthunānāsīlakkhandhesu
puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu puthunānāṭhānāṭhānesu
puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu
sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu
sāmaññaphalesu abhiññāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe
nibbāne ñāṇaṃ pavattatīti puthupaññā.
@Footnote: 1 khu. paṭisambhidā 665/570 (sayā)      2 cha.Ma. bojjhaṅge
     Katamā 1- hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo
pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattaññutaṃ
jāgariyānuyogaṃ sīlakkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ
paripūretīti hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo
ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti
hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne
sammappadhāne iddhipāde indriyāni balāni bojjhaṅgāni ariyamaggaṃ bhāvetīti
hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā. Abhiññāyo
paṭivijjhatīti hāsapaññā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ
sacchikarotīti hāsapaññā.
     Katamā javanapaññā? yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ yandūre
Santike vā, sabbantaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato
khippaṃ anattato khippaṃ javatīti javanapaññā. Yākāci vedanā .pe. Yaṅkiñci
viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbantaṃ viññāṇaṃ aniccato dukkhato
anattato khippaṃ javatīti javanapaññā. Cakkhuṃ 2- .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ
aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ
aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīretvā 3-
vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā.
Vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ
aniccaṃ khayaṭṭhena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ
javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīretvā vibhāvayitvā
vībhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā
saṅkhārā viññāṇaṃ. 4- Cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ 5- aniccaṃ
@Footnote: 1 khu. paṭisambhidā 458  2 cha.Ma. cakkhu evamuparipi   3 cha.Ma. tīrayitvā evamuparipi
@4 cha.Ma., i. .pe.   5 cha.Ma. ayaṃ saddo na dissati
Saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā
tīretvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti
javanapaññā.
     Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā.
Uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ. Uppannaṃ
vihiṃsāvitakkaṃ. Uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ
mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ
mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre
sabbe bhavagāmike 1- kamme nādhivāseti pajahati vinodeti byantīkaroti
anābhāvaṅgametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā cattāri
sāmaññaphalāni catasso paṭisambhidāyo cha ca 2- abhiññāyo adhigatā honti
sacchikatā phusitā 3- paññāyāti tikkhapaññā.
     Katamā nibbedhikapaññā. Idhekacco sabbasaṅkhāresu ubbedhabahulo
hoti utrāsabahulo 4- ukkaṇṭhabahulo aratibahulo anabhiratibahulo bahimukho na
ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati
padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ
mohakkhandhaṃ kodhaṃ upanāhaṃ .pe. Sabbe bhagavāmike kamme nibbijjhati padāletīti
nibbedhikapaññāti.
     [217] Pabbajitaṃ upāsitāti paṇḍitapabbajitaṃ upasaṅkamitvā
payirupāsitā. Atthantaroti yathā eke randhagavesino upārambhacittatāya dosaṃ
abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā
atthayuttaṃ kathaṃ nisāmayi upadhārayi.
     Paṭilābhagatenāti paṭilābhatthāya gatena. Uppādanimittakovidāti
uppāde ca nimitte ca chekā. Avecca dakkhatīti ñatvā passissati.
@Footnote: 1 cha.Ma., i. bhavagāmikamme         2 cha.Ma., i. ca saddo na dissati
@3 cha.Ma. phassitā, i. passitā       4 cha.Ma., i. uttāsabahulo
     Atthānusiṭṭhīsu pariggahesu cāti ye atthānusāsanesu pariggahā
atthānatthapariggāhakāni ñāṇāni, tesūti attho.
                      Suvaṇṇavaṇṇalakkhaṇavaṇṇanā (13)
     [218] Akkodhanoti na anāgāmimaggena kodhassa pahīnattā,
athakho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ
akodhavasikattā. Nābhisajjīti kuṭilakuṭilakaṇṭhako viya tattha tattha mammaṃ tudanto
viya na laggi. Na kuppi na byāpajjītiādīsu pubbuppattiko koPo. Tato
balavataro byāpādo. Tato balavatarā patiṭṭhiyanā. Taṃ sabbaṃ akaronto na
kuppi na byāpajji na patiṭṭhayi. Appaccayanti domanassaṃ. Pātvākāsīti na
kāyavikārena vā vacīvikārena vā pākaṭamakāsi.
     Idha kammaṃ nāma dīgharattaṃ akodhanatā ceva sukhumattharaṇādidānañca.
Kammasarikkhakaṃ nāma kodhanassa hi chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ
vatthacchādanasadisañca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva
vatthacchādanānañca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ
jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akodhanassa pana mukhaṃ virocati,
chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena
vā vatthadānena vā sammajjanena vā akodhanatāya vā. Iminā cattāripi
kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako
loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati.
Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitā ānisaṃso.
     [219] Abhivisajjīti abhivisajjesi. Mahimiva suro abhivassanti suro
vuccati devo, mahāpaṭhaviṃ abhivassanto devo viya.
     Suravarataroriva indoti surānaṃ varataro indo viya.
     Apabbajjamicchanti apabbajjaṃ gihibhāvaṃ icchanto. Mahatiṃ mahinti
mahantiṃ paṭhaviṃ.
     Acchādanavatthamokkhapāpuraṇānanti acchādanānañceva vatthānañca
uttamapāpuraṇānañca. Panāsoti vināso.
                   Kosohitavatthaguyhalakkhaṇavaṇṇanā (14)
     [220] Mātaraṃpi puttena samānetā ahosīti imaṃ kammaṃ rajje
ṭhitena 1- sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare
catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti
manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ
pariyesamānaṃ disvā ehi amma puttaṃ dakkhasīti taṃ ādāya gantvā nhāpetvā
bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha.
     Idha kammaṃ nāma dīgharattaṃ ñātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ
nāma ñātayo hi samaṅgībhūtā aññamaññassa vajjaṃ paṭicchādenti. Kiñcāpi hi
te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne aññaṃ jānāpetuṃ
na icchanti. Ayaṃ nāma ekassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ
kena sutaṃ, amhākaṃ ñātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena pana taṃ
ñātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjapaṭicchādanakammaṃ nāma kataṃ hoti.
Athassa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti
kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ.
Pahutaputtatā ānisaṃso.
     [221] Vatthachādiyanti vatthena chādetabbaṃ vatthaguyhaṃ.
     Amittatāpanāti amittāpanaṃ tāpanā. Gihissa pītijananāti gihibhūtassa
sato pītijananā.
@Footnote: 1 cha.Ma. patiṭṭhitena
              Parimaṇḍalaanonamajaṇṇuparimasanalakkhaṇavaṇṇanā (15-16)
     [222] Samaṃ jānātīti "ayaṃ tārukkhasamo ayaṃ pokkharasātisamo"ti
evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātīti sayaṃ jānāti. Purisaṃ jānātīti
"ayaṃ seṭṭhasammato"ti purisaṃ jānāti. Purisavisesaṃ jānātīti muggaṃ māsena samaṃ
akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatīti ayaṃ puriso idaṃ nāma
dānasakkāraṃ 1- arahati. Purisavisesakaro pure ahosīti purisavisesaṃ ñatvā kārako
ahosi. Yo yaṃ arahati, tassevetaṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti,
so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ
nāseti. Tasmā idaṃ ubhayaṃpi akatvā yo yaṃ arahati, tassa tadeva adāsi.
Saddhādhanantiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo.
     Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ñatvā kataṃ samasaṅgahakammaṃ.
Kammasarikkhakaṃ nāma tadassa kammaṃ sadevako loko iminā kāraṇena jānātūti
imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ.
Dhanasampatti ānisaṃso.
     [223] Tuliyāti tulayitvā. Paṭivicayāti 2- vicinitvā. 3- Mahājanasaṅgāhakanti
mahājanasaṅgahaṃ. 4- Samekkhamānoti samaṃ pekkhamāno. Abhinipuṇā manujāti
atinipuṇā sukhumapaññā lakkhaṇapāṭhakā manussā. Bahuvividhā gihīnaṃ arahānīti
bahuvividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāroti "ayaṃ daharo
kumāro paṭilabhissatī"ti byākariṃsu. 5- Mahīpatissāti rañño.
                 Sīhapubbaddhakāyāditilakkhaṇavaṇṇanā (17-19)
     [224] Yogakkhemakāmoti yogato khemakāmo. Paññāyāti kammassa
katapaññāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ
@Footnote: 1 Sī. dānaṃ sakkāraṃ               2 Sī. paviciya
@3 cha.Ma. paṭivicinitvā, i. pavicinitvā  4 cha.Ma. mahājanasaṅgahaṇaṃ    5 cha.Ma. byākaṃsu
Mahājanassa atthakāmatāya vaḍḍhikameva paccāsiṃsanabhāvaṃ 1- sadevako loko iminā
kāraṇenassa jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni
nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca
aparihāni ānisaṃso.
     [225] Saddhāyāti okappanasaddhāya pasādanasaddhāya. Sīlenāti
pañcasīlena dasasīlena. Sutenāti pariyattisavanena. Buddhiyāti etesaṃ buddhiyā,
"kinti etehi vaḍḍheyyun"ti evaṃ cintesīti attho. Dhammenāti lokiyadhammena.
Bahūhi sādhubhīti aññehipi bahūhi uttamaguṇehi. Asahānadhammatanti aparihānadhammaṃ. 2-
                     Rasaggasaggitālakkhaṇavaṇṇanā (20)
     [226] Samābhivāhiniyoti yathā tilaphalamattampi jivhagge ṭhapitaṃ
sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃ nāma arogakaraṇaṃ 3-
kammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraladdhassa tattha tattha lohitaṃ
saṇṭhāti, gaṇṭhi gaṇṭhi hutvā anto ca pubbaṃ gaṇhāti, anto ca bhijjati,
evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ 4-
kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṇaṃ 5-
rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā
ānisaṃso.
     [227] Maraṇavadhenāti "etaṃ māretha etaṃ ghātethā"ti evaṃ
āṇattena maraṇavadhena. Ubbādhanāyāti bandhanāgārappavesanena. Ojasāti
ujasāti.
                 Abhinīlanettagopakhumalakkhaṇavaṇṇanā (21-22)
     [228] Na ca visaṭanti kakkaṭako viya akkhīni nīharitvā na
kodhavasena pekkhitā ahosi. Na ca visāvīti 6- vaṅkakkhikoṭiyā pekkhitāpi nāhosi.
@Footnote: 1 cha.Ma. paccāsīsitabhāvaṃ, i. paccāsiṃsitabhāvaṃ  2 cha.Ma. aparihīnadhammaṃ, i.
@asahānadhammaṃ  3 cha.cha., i. aviheṭhanakammaṃ   4 Sī. arogakaraṇaṃ kammaṃ
@5 cha.Ma., i. ārogyakaraṃ    6 cha.Ma. visāci, si. i. visācītaṃ
Na ca pana vidheyyapekkhitāti vidheyyapekkhitā nāma yo kujjhitvā yadā naṃ
paro oloketi, tadā nimmileti na oloketi, puna gacchantaṃ kujjhitvā
oloketi, evarūpo nāhosi. "viteyyapekkhitā"tipi 1- pāṭho, ayamevattho. Ujuṃ
tathā pasaṭamujumanoti ujumano hutvā ujupekkhitā hoti, yathā ca uju, tathā
pasaṭaṃ vipulaṃ vitthaṭaṃ 2- pekkhitā ahosi. 3- Piyadassanoti piyamanehi 4- passitabbo.
     Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ.
Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti,
vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ
pañcavaṇṇo pasādo paññāyati. Tathāgato ca tathā olokesi. Athassa taṃ
dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti
imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma
idameva lakkhaṇadvayaṃ. Piyadassanatā ānisaṃso.
     [229] Abhiyoginoti lakkhaṇasatthe yuttā.
                      Uṇhīsasīsalakkhaṇavaṇṇanā (23)
     [230] Bahujanapubbaṅgamo ahosīti bahujanassa pubbaṅgamo ahosi
gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ aññe āpajjiṃsu. Idha kammaṃ nāma
pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni
karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso hoti, 4-
vicarati, mahāpuriso ca tathā 5- ahosi. 6- Tathāgato ca tathā akāsi. Athassa
sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ
nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā 7- ānisaṃso.
@Footnote: 1 cha.Ma. vineyyapekkhitā  2 cha.Ma., vitthataṃ   3 cha.Ma. hoti
@4 i. piyāyamānehi  5 cha.Ma., i. hoti saddo na dissati
@6 cha.Ma. i. tathā saddo na dissati   7 cha.Ma. i. hoti   8 Sī. mahāparivāratā
     [231] Bahujanaṃ hessatīti bahujanassa bhavissati. Paṭibhogiyāti
veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho. Abhiharanti
tadāti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakanti veyyāvaccakarabhāvaṃ.
Visavīti ciṇṇavaSī.
                  Ekekalomatādilakkhaṇavaṇṇanā (24-25)
     [232] Upavattatīti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ
saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya
kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇañca
uṇṇālakkhañca nibbattati lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa
ajjhāsayānukulena anuvattanatā ānisaṃso.
     [233] Ekekalomūpacitaṅgavāti ekekehi lomehi upacitasarīro.
                 Cattāḷīsaaviraḷadantalakkhaṇavaṇṇanā (26-27)
     [234] Abhejjaparisoti abhinditabbapariso. Idha kammaṃ nāma
dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃ nāma pisuṇavācassa kira samaggabhāvaṃ
bhindato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ
apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ
nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso.
     [235] Caturo dasāti cattāro dasa cattālīsaṃ.
                 Pahūtajivhābrahmassaralakkhaṇavaṇṇanā (28-29)
     [236] Ādeyyavāco hotīti gahetabbavacano hoti. Idha kammaṃ
nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te
iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ
Jano jānātūti thaddhajivhā vā honti guḷhajivhā vā dvijivhā vā mammanā
vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te
thaddhajivhā vā 1- guḷhajivhā vā dvijivhā vā na honti. Mudu nesaṃ jivhā
hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā
parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti
pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānañca saddo bhijjati. Te
saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti
bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti,
tesaṃ saddo madhuro ca hoti pemanīyo ca. Tasmā tathāgatassa dīgharattaṃ
saddabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena
jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ.
Ādeyyavācatā 2- ānisaṃso.
     [237] Ubbādhakaranti akkosayuttattā ābādhakariṃ. Bahujanappamaddananti
bahujanānaṃ pamaddaniṃ. Abāḷhaṃ giraṃ so na bhaṇi pharusanti
ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhanti bāḷhaṃ balavaṃ
atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇīti ayamettha attho. Susaṃhitanti suṭṭhu
pemasahitaṃ. Sakhilanti mudukaṃ. Vācāti vācāyo. Kaṇṇasukhāti kaṇṇasukhāyo.
"kaṇṇasukhan"tipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho.
Vedayithāti vedayittha. Brahmassarattanti brahmassarataṃ. Bahuno bahunti bahujanassa
bahuṃ. "bahūnaṃ bahun"tipi pāṭho, bahujanānaṃ bahunti attho.
                       Sīhahanulakkhaṇavaṇṇanā (30)
     [238] Appadhaṃsiyo 3- hotīti guṇato vā ṭhānato vā dhaṃsetuṃ
cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ
@Footnote: 1 cha.Ma. vā saddo na dissati  2 cha.Ma., i. ādeyyavacanatā
@3 cha.Ma., i. appadhaṃsiko
Nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā
palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā
pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ
cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā
kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ.
Appadhaṃsikatā ānisaṃso.
     [239] Avikiṇṇavacanabyappatho cāti avikiṇṇavacanānaṃ viya
purimabodhisattānaṃ vacanapatho 1- assāti avikiṇṇavacanabyappatho.
Dvidugamavaratarahanuttamalatthāti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti
catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatīti
manujānaṃ adhipati. Tathattoti tathasabhāvo.
                 Samadantasusukkadāṭhatālakkhaṇavaṇṇanā (31-32)
     [240] Suciparivāroti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. 2-
Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi
visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ
kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇañca
susukkadāṭhālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ.
Suciparivāratā ānisaṃso.
     [241] Avassajīti pahāsi. Tidivapuravarasamoti tidivapuravarena sakkena
samo. Lapanajanti mukhajaṃ, dantanti attho. Dijasamasukkasucisobhanadantoti dve
vāre jātattā dijanāmakā sukkā sucisobhanā ca dantā assāti dijasamasukkasuci-
sobhanadanto. Na ca janapadatudananti yo tassa cakkavāḷaparicchinno janapado,
tassa aññena tudanaṃ pīḷā vā ābādho vā natthi. Hitampi ca bahujanasukhañca
@Footnote: 1 Sī. vacanaṃ byappatho        2 Sī., i. sammājīvitā
Carantīti bahū janā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa
hitañceva sukhañca caranti. Vipāpoti vigatapāPo. Vigatadarathakilamathoti
vigatakāyikadarathakilamatho. Malakhilakalikilesepanudebhīti rāgādimalānañceva
rāgādikhīlānañca 1- dosakalīnañca sabbakilesānañca apanudebhi. 2- Sesaṃ sabbattha
uttānatthamevāti.
                       Lakkhaṇasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 6 page 107-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=3182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=3311              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=3311              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]