ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                           7. Lakkhaṇasutta
                      dvattiṃsamahāpurisalakkhaṇavaṇṇanā
     [199] Evamme sutanti lakkhaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni
mahāpurisanimittāni "ayaṃ mahāpuriso"ti sañjānanakāraṇāni. "yehi
samannāgatassa mahāpurisassā"tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.
     "bāhirakāpi isayo dhārenti, no ca kho te jānanti imassa
kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī"ti kasmā āha. Atthuppattiyā
anurūpattā. Idañhi suttaṃ saatthuppattikaṃ. Sā panassa atthuppatti kattha
samuṭṭhitā? antogāme manussānaṃ antare.
     Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu
ca saṇṭhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ "bhagavato asītianubyañjanāni
byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo
@Footnote: 1 cha.Ma., i. pajahanatthaṃ        2 i. yathāvato

--------------------------------------------------------------------------------------------- page108.

Viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ, tārāmaricivikasitamiva 1- gagaṇatalaṃ, ito cito ca vidhāvamānā vipphandamānā chabbaṇṇaraṃsiyo muñcanto 2- ativiya sobhati. Bhagavato ca iminā nāma kammena idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ vā pubbe dinnapaccayā evaṃ uppajjatīti bhagavatā vuttaṃ. Kiṃnu kho satthā kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī"ti. Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito "mayā bhante antogāme ekā kathā sutā"ti āha. Tato bhagavatā "kinte ānanda sutan"ti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā parivāretrā nisinne bhikkhū āmantetvā "dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇānī"ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ nibbattaṃ, tassa dassanatthaṃ evamāha. Supatiṭṭhitapādatālakkhaṇavaṇṇanā (1) [201] Purimaṃ jātintiādīsu pubbe nivuṭṭhakkhandhā jātavasena "jātī"ti vuttā. Tathā bhavanavasena "bhavo"ti, nivuṭṭhavasena ālayaṭṭhena vā "niketo"ti. Tiṇṇaṃpi padānaṃ pubbe nivuṭṭhakkhandhasantāne "ṭhito"ti attho. Idāni yasmā taṃ khandhasantānaṃ devalokādīsu pavattati. 3- Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva taṃ sukaraṃ. Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samānotiādimāha. Akāraṇaṃ vā etaṃ. Hatthiassagomahisavānarādibhūtopi 4- hi mahāpuriso pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ. Tasmā "pubbe manussabhūto samāno"ti āha. @Footnote: 1 cha.Ma. tārāmaricivirocamiva 2 Sī. vissajjento 3 cha.Ma. vattati @4 cha.Ma. hatthiassamigamahisavānarādibhūtopi, i. hatthiassamigamahisavānarādibhūtopi

--------------------------------------------------------------------------------------------- page109.

Daḷhasamādānoti thiraggahaṇo. Kusalesu dhammesūti dasakusalakammapathesu. Avatthitasamādānoti niccalaggahaṇo anivattitaggahaṇo. Mahāsattassa hi akusalakammato aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭṭati, kusalaṃ patvā vitānaṃ viya pasāriyati. Tasmā daḷhasamādāno hoti anivattitasamādāno. Na sakkā kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kusalasamādānaṃ visajjāpetuṃ. Tatrimāni vatthūni:- pubbe kira mahāpuriso kalandakayoniyaṃ nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva pavesesi. Mahāpuriso "puttake nīharissāmī"ti naṅguṭṭhaṃ temetvā temetvā samuddato udakaṃ bahi khipati. 1- Sattame divase sakko āvajjitvā tattha āgamma "kiṃ karosī"ti pucchi. So tassa ārocesi. Sakko mahāsamuddato udakassa dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetuṃpi na vaṭṭati. "mā idha tiṭṭhā"ti apasādeti. 2- Sakko "anomapurisena gahitaggahaṇaṃ na sakkā visajjāpetun"ti tuṭṭho tassa puttake ānetvā adāsi. Mahājanakakālepi mahāsamuddaṃ taramāno "kasmā mahāsamuddaṃ tarasī"ti devatāya puṭṭho "pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī"ti āha. Tato devatāya "ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ tarissatī"ti vutte 3- so āha "taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā samuddapārato dhanaṃ āharitvā kulasantake raṭṭhe 4- rajjaṃ gahetvā dānaṃ dadamānan"ti. Devatā "anomapurisena gahitaggahaṇaṃ na sakkā visajjāpetun"ti bodhisattaṃ āliṅgitvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā divase divase pañcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito. Evaṃ mahāsatto na sakkā kenaci samaṇena vā .pe. Brahmunā vā @Footnote: 1 cha.Ma. khipi 2 cha.Ma. apasāresi, i, apasādesi @3 Sī. puṭṭho 4 cha.Ma. raṭṭheti na dissati

--------------------------------------------------------------------------------------------- page110.

Kusalasamādānaṃ visajjāpetuṃ. Tena vuttaṃ "daḷhasamādāno ahosi kusalesu dhammesu avaṭṭhitasamādāno"ti 1-. Idāni yesu kusalesu dhammesu avaṭṭhitasamādāno, 1- ahosi te dassetuṃ kāyasucaritetiādimāha. Dānasaṃvibhāgeti ettha ca dānameva diyyanavasena dānaṃ, saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāneti pañcasīlaaṭṭhasīladasasīlacatupārisuddhisīla- pūraṇakāle. Uposathūpavāseti cātuddasikādibhedassa uposathassa upavasanakāle. Matteyyatāti mātuyā kātabbavatte. Sesapadesupi eseva nayo. Aññataraññataresu cāti aññesu ca aññesu ca evarūpesu. Adhikusalesūti ettha atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarakusalā kusalā nāma, rūpāvacarā adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, paccekabodhilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbaññutañāṇa- paṭilābhapaccayā pana kusalā idha "adhikusalā"ti adhippetā. Tesu adhikusalesu dhammesu daḷhasamādāno ahosi avaṭṭhitasamādāno. 1- Katattā upacitattāti ettha sakiṃpi kataṃ katameva, abhiṇhakaraṇena pana upacitaṃ hoti. Ussannattāti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati. Tasmā "ussannattā"ti vadanto mayā katassa kammassa cakkavāḷaṃ atisambādhaṃ bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattāti appamāṇattā. Iminā "anantaṃ appamāṇaṃ mayā kataṃ kamman"ti dasseti. Adhiggaṇhātīti adhibhavati, aññehi devehi atirekaṃ labhatīti attho. Paṭilabhatīti adhigacchati. Sabbāvantehi pādatalehīti idaṃ "samaṃ pādaṃ bhūmiyaṃ nikkhipatī"ti etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati, samaṃ uddharati. Sacepi hi tathāgato "anekasataporisaṃ narakaṃ akkamissāmī"ti pādaṃ @Footnote: 1.-1-1 cha.Ma. avatthitasamādāno

--------------------------------------------------------------------------------------------- page111.

Abhiharati 1- nīharati. 1- Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā unnamitvā paṭhavīsamaṃ hoti. Unnataṃ ṭhānaṃpi anto pavisati. "dūre akkamissāmī"ti pādaṃ 2- abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya onamitvā pādasamīpaṃ āgacchati. Tathāhissa yamakapāṭihāriyaṃ katvā "yugandharapabbataṃ akkamissāmī"ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti, tattha tattheva vā paṭhaviṃ pavisanti. Tathāgatassa hi sīlatejena puññatejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpaṭhavī samā mudupupphābhikiṇṇā hoti. [202] Sāgarapariyantanti sāgarasīmaṃ. Na hi tassa rajjaṃ kārentassa antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā. Tena vuttaṃ "sāgarapariyantan"ti. Akhīlamanimittamakaṇṭakanti niccoraṃ. Corā hi kharasamphassaṭṭhena khīlā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti vuccanti. Iddhanti samiddhaṃ. Phītanti sabbasampattiyā phāliphullaṃ. Khemanti nibbhayaṃ. Sivanti nirupaddavaṃ. Nirabbudanti coraabbudarahitaṃ, 3- gumbagumbaṃ hutvā carantehi corehi virahitanti attho. Akkhambhiyoti 4- avikkhambhiyo. Na naṃ koci ṭhānato cāletuṃ sakkoti. Paccatthikenāti paṭipakkhaṃ icchantena. Paccāmittenāti paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehīti anto uṭṭhitehi rāgādīhi. Bāhirehīti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhituṃ nāsakkhiṃsu. @Footnote: 1 cha.Ma., i. abhinīharati 2 cha.Ma., i. pādanti na dissati @3 cha.Ma. abbudavirahitaṃ, i. abbudarahitaṃ 4 Sī., i. avikkhambhiyo

--------------------------------------------------------------------------------------------- page112.

Ettāvatā bhagavatā kammañca kammasarikkhakañca lakkhaṇañca lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkheyyāni daḷhaviriyena hutvā katakammaṃ. Kammasarikkhakaṃ nāma daḷhena katakammabhāvaṃ 1- sadevako loko jānātūti nibbattaṃ 2- supatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ nāma supatiṭṭhitapādatā. Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā. [203] Tatthetaṃ vuccatīti tattha vutte kammādibhede aparaṃpi idaṃ vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā "ānandattherena ṭhapitā vaṇṇanāgāthā"ti vatvā gatā. Aparabhāge therā "ekapadiko atthuddhāro"ti āhaṃsu. Tattha sacceti vacīsacce. Dhammeti dasakusalakammapathadhamme. Dameti indriyadamane. Saṃyameti sīlasaṃyame. "soceyyasīlālayūposathesu cā"ti ettha kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃ uposatho. Ahiṃsāyāti avihiṃsāya. Samattamācarīti 3- sakalamācari. Anuvabhīti anubhavi. Veyyañjanikāti lakkhaṇapāṭhakā. Parābhibhūti pare abhibhavanasamattho. Sattubhīti sapattehi akkhambhiyo hoti. Na so gacchati jātu khambhananti so ekaṃseneva aggapuggalo vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatāti tassa hi esā dhammatā ayaṃ sabhāvo. Pādatalacakkalakkhaṇavaṇṇanā (2) [204] Ubbegauttāsabhayanti ubbegabhayañceva uttāsabhayañca. Tattha corato vā rājato vā paccatthiasthikato vā vilopanabandhanādinissayabhayaṃ ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca @Footnote: 1 cha.Ma., i. katabhāvaṃ 2 cha.Ma., i. nibbattanti na dissati @3 ka. samantamācari

--------------------------------------------------------------------------------------------- page113.

Lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasamitā. Saṃvidhātāti saṃvidahitā. Kathaṃ saṃvidahati? aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha āgate bhojetvā manusse datvā ativāheti. Taṃ ṭhānaṃ pavisituṃ asakkontānaṃ manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti, evaṃ saṃvidahati. Saparivārañca dānaṃ adāsīti annapānādi dasavidhaṃ dānavatthu. Tattha annanti yāgubhattaṃ. Taṃ dento 1- na dvāre ṭhapetvā adāsi, athakho antonivesane haritūpalitte ṭhāne lājā ceva pupphāni ca vikiritvā āsanaṃ paññapetvā vitānaṃ bandhitvā gandhadhūpādīhi sakkāraṃ katvā bhikkhusaṃghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyañjanaṃ adāsi. Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyañjanaṃ paṇītabhojanaṃ adāsi. Pānaṃ dento ambapānādiaṭṭhavidhapānaṃ adāsi, taṃpi yāgubhattaṃ datvā. Vatthaṃ dento na suddhavatthameva adāsi, ekapaṭadupaṭādipahonakaṃ pana vatthaṃ 2- datvā sūciṃpi adāsi, suttaṃpi adāsi, suttaṃpi vaṭṭesi, sūcikaraṇaṭṭhāne bhikkhūnaṃ āsanāni yāgubhattaṃ pādamakkhanaṃ piṭṭhimakkhanaṃ rajanaṃ paṇḍupalāsaṃ rajanadoṇikaṃ antamaso cīvararajanakampi kappiyakārakampi adāsi. Yānanti upāhanaṃ. Taṃ dentopi 3- upāhanatthavikaṃ upāhanadaṇḍakaṃ makkhanatelaṃ heṭṭhā vuttāni ca annādīni tasseva parivāraṃ katvā adāsi. Mālaṃ dentopi na suddhamālameva adāsi, athakho naṃ gandhehi missetvā heṭṭhimāni cattāri tasseva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi, gandhapiṃsanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pañca tassa parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādivilepanaṃ dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha tassa parivāraṃ katvā adāsi. Seyyāti mañcapīṭhaṃ. Taṃ dentopi na @Footnote: 1 cha.Ma., i. dadanto 2 cha.Ma. vatthanti na dissati 3 cha.Ma. dadento

--------------------------------------------------------------------------------------------- page114.

Suddhamañcapīṭhameva adāsi. Kojavakambalapaccattharaṇamañcapaṭipādakehi saddhiṃ antamaso makuṇasodhanadaṇḍakaṃ 1- heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ dentopi na gehamattameva adāsi, athakho naṃ mālākammalatākammapaṭimaṇḍitaṃ supaññattamañcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi. Padīpeyyanti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge vasanagehe potthakavācanaṭṭhāne ca 2- imimā dīpaṃ jālāpethāti na suddhatelameva adāsi, vaṭṭikapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tasseva parivāraṃ katvā adāsi. Suvibhattantarānīti suvibhattaantarāni. Rājānoti abhisittā khattiyā. Bhogikāti bhojakā. Kumārāti rājakumāRā. Idha kammaṃ nāma saparivāradānaṃ. Kammasarikkhakaṃ nāma saparivāraṃ katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā. [205] Tatthetaṃ vuccatīti imā tadatthaparidīpanā gāthā vuccanti. Duvidhā hi gāthā hoti 3- tadatthaparidīpanā visesatthaparidīpanā ca. Tattha pāliyaṃ āgatameva atthaṃ paridīpayamānā 4- tadatthaparidīpanā nāma. Pāliyaṃ anāgataṃ paridīpayamānā visesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pureti pubbe. Puratthāti tasseva vevacanaṃ. Purimāsu jātīsūti imissā jātiyā pubbe katakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdanoti ubbegabhayassa ceva uttāsabhayassa ca apanūdano. Ussukoti adhimutato. Satapuññalakkhaṇanti satena satena puññakammena nibbattaṃ ekekalakkhaṇaṃ. Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi katakammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā "satapuññalakkhaṇo"ti imamatthaṃ rocayiṃsu. Manussāsurasakkarakkhasāti manussā ca asurā ca sakkā ca rakkhasā ca. @Footnote: 1 cha.Ma. maṅgulasodhanadañḍakaṃ, i. makulasodhanadaṇḍake 2 cha.ma, i. casaddo na dissati @3 cha.Ma. honti 4 cha.Ma. paridīpanā, i. paridīpiyamānā

--------------------------------------------------------------------------------------------- page115.

Āyatapaṇhitāditilakkhaṇavaṇṇanā (3-5) [206] Antarāti paṭisandhito sarasacutiyā antaRā. 1- Idha kammaṃ nāma pāṇātipātā paṭivirati. 2- Kammasarikkhakaṃ nāma pāṇātipātaṃ karontā padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ ghātenti. 3- Atha te iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā vā ukkuṭikapādā vā aggakoṇḍā vā pañhikoṇḍā vā bhavanti. Aggaggapādehi gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā kāraṇena jānātūti āyatapaṇhimahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā unnatakāyena gacchantā aññe passissantīti onatā gantvā paraṃ ghātenti. Atha te evamime gantvā paraṃ ghātayiṃsūti nesantaṃ kammaṃ iminā kāraṇena paro jānātūti khujjā vā vāmanakā 4- vā pīṭhasappī vā bhavanti. Tathāgatassa pana evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti brahmūjugattamahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako loko iminā kāraṇena jānātūti dīghaṅgulimahāpurisalakkhaṇaṃ nibbattati. Idamettha kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo lakkhaṇānisaṃso. [207] Maraṇavadhabhayamattanoti ettha maraṇasaṅkhāto vadho maraṇavadhato, 5- maraṇavadhato bhayaṃ maraṇavadhabhayaṃ, taṃ attano jānitvā. Paṭivirato paraṃ māraṇāyāti yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ñatvā paraṃ maraṇato paṭivirato ahosi. Sucaritenāti suciṇṇena. Saggamagamāsīti saggaṃ gato. @Footnote: 1 cha.Ma., i. antare 2 cha.Ma., i. virati @3. cha.Ma., pātenti 4 cha.Ma., i. vāmanā 5 cha.Ma. marajhavadho

--------------------------------------------------------------------------------------------- page116.

Caviya punaridhāgatoti cavitvā puna idhāgato. Dīghapāsaṇhikoti dīghapaṇhiko. Brahmāva sujūti brahmā viya suṭṭhu uju. Subhujoti sundarabhujo. Susūti mahallakakālepi taruṇarūPo. Susaṇṭhitoti susaṇṭhānasampanno mudutalunaṅguliyassāti mudū talunā ca aṅguliyo assa. Tībhīti tīhi. Purisavaraggalakkhaṇehīti purisavarassa aggalakkhaṇehi. Cirayāpanāyāti 1- ciraṃ yāpanāya, dīghāyukabhāvāya. Ciraṃ yāpetīti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tato hīti yadi tato hi cirataraṃ yāpeti yadi pabbajatīti attho. Yāpayāti ca vasiddhibhāvanāyāti vasippatto hutvā iddhibhāvanāya yāpeti. Sattussadatālalakkhaṇavaṇṇanā (6) [208] Rasitānanti rasasampannānaṃ. "khādanīyānan"tiādīsu khādanīyāni nāma piṭṭhakhajjakādīni. Bhojanīyānanti 2- pañca bhojanāni. Sāyanīyānanti 3- sāyitabbāni sappinavanītādīni. Lehanīyānanti 4- nillehitabbāni piṭṭhapāyāsādīni. Pānānanti 5- aṭṭha pānakāni. Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkheyyāni dinnaṃ idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃ nāma lūkhabhojane kucchigate lohitaṃ sussati, maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena tesaṃ lūkhabhojanassa dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā pāsādikā abhirūpā dassanīyā honti. Tasmā tathāgatassa dīgharattaṃ paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā ānisaṃso. @Footnote: 1 cha.Ma., cirayapanāyāti 2 cha.Ma., i. bhojanīyāni @3 cha.Ma., i. sāyanīyāni 4 cha.Ma., i. lehanīyāni 5 cha.Ma., pānāni, i. pānāni

--------------------------------------------------------------------------------------------- page117.

[209] Khajjabhojjamatha leyyasāyiyanti khajjakañca bhojanaṇca lehanīyañca sāyanīyañca. Uttamaggarasadāyakoti uttamo aggarasadāyako, uttamānaṃ vā aggarasānaṃ dāyako. Satta cussadeti satta ca ussade. Tadatthajotakanti khajjabhojjādijotakaṃ, tesaṃ lābhasaṃvattanikanti attho. Pabbajjaṃpi cāti pabbajamānopi ca. Tadādhigacchatīti taṃ adhigacchati. Lābhiruttamanti lābhī uttamaṃ. Karacaraṇamudujālatālakkhaṇavaṇṇanā (7-8) [210] Dānenātiādīsu ekacco dāneneva saṅgaṇhitabbo hoti, taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ adāsi. Peyyavajjenāti ekacco hi "ayaṃ dātabbaṃ dānaṃ nāma deti, ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dānan"ti vattā hoti. Ekacco "ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī"ti vatvā hoti. Evarūpo puggalo dānaṃ na paccāsiṃsati, 1- piyavacanameva paccāsiṃsati. Taṃ piyavacanena saṅgahesi. Atthacariyāyāti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsiṃsati. Attano hitakathaṃ 2- vaḍḍhikameva paccāsiṃsati. Evarūpaṃ puggalaṃ "idante kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo puggalo na sevitabbo"ti evaṃ atthacariyāya saṅgahesi. Samānattatāyāti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekaṃpi na paccāsiṃsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsiṃsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ 3- kātuṃ, tathā akariyamāne ca @Footnote: 1 cha.Ma. paccāsīsati evamuparipi 2 Sī. hitakataṃ 3 cha.Ma. ekaparibhogo

--------------------------------------------------------------------------------------------- page118.

So kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi "ahaṃ jātimā"ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ kariyamāne 1- kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva. Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ kātuṃ, tathā akariyamāneva kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi kariyamānepi 2- akariyamānepi na kujjhati. Aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi. Susaṅgahitāssa hontīti susaṅgahitā assa honti. Detu vā mā vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti. "yadāssa dātabbaṃ hoti, tadā deti. Idāni maññe natthi, tena na deti. Kiṃ mayaṃ dadamānameva upaṭṭhahāma, mayaṃ adadantaṃ 3- akarontaṃ na upaṭṭhahāmā"ti evaṃ cintenti. Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ jano jānātūti idha 4- thaddhahatthapādo ceva hoti, visamaṭṭhitasseva 5- lakkhaṇo ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso. [211] Kariyāti karitvā. Cariyāti caritvā. Anavamatenāti anavaññātena. "anamadenā"tipi 6- pāṭho, na appamādena na dinnena na vambhitenāti 7- attho. @Footnote: 1 cha.Ma. akariyamāne 2 cha.Ma. adīyamānepi 3 cha.Ma., i. adentaṃ @4 cha.Ma., i. idha saddo na dissati 5 cha.Ma. visamaṭṭhitāvayavalakkhaṇo 6 Sī. anapavā @demātipi 7 cha.Ma. i. gabbhitenāti

--------------------------------------------------------------------------------------------- page119.

Caviyāti. Cavitvā. Atirucirasuvaggudassaneyyanti atirucirañca supāsādikaṃ suvaggañca 1- suṭṭhu chekaṃ dassaneyyañca daṭṭhabbayuttaṃ. Susu kumāroti suṭṭhu sukumāro. Parijanassa voti parijano assa vo vacanakaro. Vidheyyoti kattabbākattabbesu yathāruciṃ vidhetabbo. 2- Mahimanti mahiṃ imaṃ. Piyavadū hitasukhataṃ jigiṃsamānoti piyavado hutvā hitañca sukhañca pariyesamāno. Vacanapaṭikarassābhippasannāti vacanapaṭikarā assa abhippasannā. Dhammānudhammanti dhammañca anudhammañca. Ussaṅkhapādauddhaggalomatālakkhaṇavaṇṇanā (9-10) [212] Atthūpasahitanti idhalokaparalokatthanissitaṃ. Dhammūpasañhitanti dasakusalakammapathanissitaṃ. Bahujanaṃ nidassesīti 3- bahujanassa nidassanakathaṃ 4- kathesi. Pāṇīnanti sattānaṃ. "aggo"tiādīni sabbāni aññamaññavevacanāni. Idha kammaṃ nāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasañhitā vācā. Kammasarikkhakaṃ nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya abhāsamānaṃ jano jānātūti adhosaṅkhapādo 5- ca hoti adhonatalomo 6- ca. Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇañca uddhaggalomalakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso. [213] Erayanti bhaṇanto. Bahujanaṃ nidaṃsayīti bahujanassa hitaṃ dasseti. Dhammayāganti dhammadānayaññaṃ. Ubbhamuppatitalomavā sasoti so esa uddhaggatalomavā hoti. Pādagaṇṭhirahūti pādagoppakā ahesuṃ. Sādhusaṇṭhitāti suṭṭhu saṇṭhitā. @Footnote: 1 cha.Ma. suvaggu ca. i. suvagguñca 2 cha.Ma., i. yathāruci vidhātabbo 3 cha.Ma., i. @nidaṃsesi 4 cha.Ma., i. nidaṃsanakathaṃ 5 Sī. adhogatasaṅkhapādo 6 Sī. adhogatalomo

--------------------------------------------------------------------------------------------- page120.

Maṃsalohitācitāti maṃsena ceva lohitena ca ācitā. Tacotthaṭāti tacena pariyonaddhā nigguḷhā. Vajatīti gacchati. Anomanikkamoti anomavihārī seṭṭhavihārī. Eṇijaṅghalakkhaṇavaṇṇanā (11) [214] Sippaṃ vātiādīsu sippaṃ nāma dvepi sippāni hīnañca sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ kumbhakārasippaṃ pesakārasippaṃ nhānasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddhāgaṇanā. Vijjanti 1- ahivijjādi anekavidhā. Caraṇanti pañcasīlaṃ dasasīlaṃ pāṭimokkhasaṃvarasīlaṃ. Kammanti kammassakatajānanapaññā. Kiliseyyunti kilameyyuṃ. Antevāsikavattaṃ nāma dukkhaṃ, taṃ nesaṃ mā ciraṃ ahosīti cintesi. Rājārahānīti rañño anurūpāni hatthiassādīni, tāniyeva rañño senāya aṅgabhūtattā rājaṅgānīti vuccanti, rājūpabhogānīti rañño upabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānīti rañño anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānīti samaṇānaṃ anurūpāni ticīvarādīni. 2- Samaṇaṅgānīti samaṇānaṃ koṭṭhāsabhūtā catasso parisā. Samaṇūpabhogānīti samaṇānaṃ upabhogaparikkhāRā. Samaṇānucchavikānīti tesaṃyeva adhivacanaṃ. Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ eṇijaṅghalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā ānisaṃso. [215] Yadūpaghātāyāti yaṃ sippaṃ kassaci upaghātāya na hoti. Kilissatīti kilamissati. Sukhumattacotthaṭāti sukhamatacena pariyonaddhā. Kiṃ pana @Footnote: 1 cha.Ma. i. vijjā 2 cha.Ma., i. cīvarādīni

--------------------------------------------------------------------------------------------- page121.

Aññena kammena aññaṃ lakkhaṇaṃ nibbattatīti. Na nibbattati, yaṃ pana nibbattati, taṃ anubyañjanaṃ hoti, tasmā idha vuttaṃ. Sukhumacchavilakkhaṇavaṇṇanā (12) [216] Samaṇaṃ vāti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vāti bāhitapāpaṭṭhena brāhmaṇaṃ. Mahāpaññotiādīsu mahāpaññādīhi samannāgato hotīti attho. Tatrīdaṃ mahāpaññādīnaṃ nānattaṃ. Tattha 1- katamā mahāpaññā? mahante sīlakkhandhe pariggaṇhātīti Mahāpaññā, mahante samādhikkhandhe paññākkhandhe vimuttikkhandhe vimuttañāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭhānāni mahantā vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne iddhipāde mahantāni indriyāni balāni bojjhaṅgāni 2- mahante ariyamagge mahantāni sāmaññaphalāni mahantā abhiññāyo mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā. Katamā puthupaññā? puthunānākkhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu puthunānāāyatanesu puthunānāpaṭiccasamuppādesu puthunānāsuññata- manupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhāṇesu. Puthunānāsīlakkhandhesu puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu puthunānāṭhānāṭhānesu puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu sāmaññaphalesu abhiññāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. @Footnote: 1 khu. paṭisambhidā 665/570 (sayā) 2 cha.Ma. bojjhaṅge

--------------------------------------------------------------------------------------------- page122.

Katamā 1- hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattaññutaṃ jāgariyānuyogaṃ sīlakkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne sammappadhāne iddhipāde indriyāni balāni bojjhaṅgāni ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā. Abhiññāyo paṭivijjhatīti hāsapaññā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā. Katamā javanapaññā? yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ yandūre Santike vā, sabbantaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ anattato khippaṃ javatīti javanapaññā. Yākāci vedanā .pe. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbantaṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhuṃ 2- .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīretvā 3- vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīretvā vibhāvayitvā vībhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā saṅkhārā viññāṇaṃ. 4- Cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ 5- aniccaṃ @Footnote: 1 khu. paṭisambhidā 458 2 cha.Ma. cakkhu evamuparipi 3 cha.Ma. tīrayitvā evamuparipi @4 cha.Ma., i. .pe. 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page123.

Saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīretvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ. Uppannaṃ vihiṃsāvitakkaṃ. Uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre sabbe bhavagāmike 1- kamme nādhivāseti pajahati vinodeti byantīkaroti anābhāvaṅgametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha ca 2- abhiññāyo adhigatā honti sacchikatā phusitā 3- paññāyāti tikkhapaññā. Katamā nibbedhikapaññā. Idhekacco sabbasaṅkhāresu ubbedhabahulo hoti utrāsabahulo 4- ukkaṇṭhabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ mohakkhandhaṃ kodhaṃ upanāhaṃ .pe. Sabbe bhagavāmike kamme nibbijjhati padāletīti nibbedhikapaññāti. [217] Pabbajitaṃ upāsitāti paṇḍitapabbajitaṃ upasaṅkamitvā payirupāsitā. Atthantaroti yathā eke randhagavesino upārambhacittatāya dosaṃ abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā atthayuttaṃ kathaṃ nisāmayi upadhārayi. Paṭilābhagatenāti paṭilābhatthāya gatena. Uppādanimittakovidāti uppāde ca nimitte ca chekā. Avecca dakkhatīti ñatvā passissati. @Footnote: 1 cha.Ma., i. bhavagāmikamme 2 cha.Ma., i. ca saddo na dissati @3 cha.Ma. phassitā, i. passitā 4 cha.Ma., i. uttāsabahulo

--------------------------------------------------------------------------------------------- page124.

Atthānusiṭṭhīsu pariggahesu cāti ye atthānusāsanesu pariggahā atthānatthapariggāhakāni ñāṇāni, tesūti attho. Suvaṇṇavaṇṇalakkhaṇavaṇṇanā (13) [218] Akkodhanoti na anāgāmimaggena kodhassa pahīnattā, athakho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ akodhavasikattā. Nābhisajjīti kuṭilakuṭilakaṇṭhako viya tattha tattha mammaṃ tudanto viya na laggi. Na kuppi na byāpajjītiādīsu pubbuppattiko koPo. Tato balavataro byāpādo. Tato balavatarā patiṭṭhiyanā. Taṃ sabbaṃ akaronto na kuppi na byāpajji na patiṭṭhayi. Appaccayanti domanassaṃ. Pātvākāsīti na kāyavikārena vā vacīvikārena vā pākaṭamakāsi. Idha kammaṃ nāma dīgharattaṃ akodhanatā ceva sukhumattharaṇādidānañca. Kammasarikkhakaṃ nāma kodhanassa hi chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ vatthacchādanasadisañca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva vatthacchādanānañca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akodhanassa pana mukhaṃ virocati, chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena vā vatthadānena vā sammajjanena vā akodhanatāya vā. Iminā cattāripi kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitā ānisaṃso. [219] Abhivisajjīti abhivisajjesi. Mahimiva suro abhivassanti suro vuccati devo, mahāpaṭhaviṃ abhivassanto devo viya. Suravarataroriva indoti surānaṃ varataro indo viya. Apabbajjamicchanti apabbajjaṃ gihibhāvaṃ icchanto. Mahatiṃ mahinti mahantiṃ paṭhaviṃ.

--------------------------------------------------------------------------------------------- page125.

Acchādanavatthamokkhapāpuraṇānanti acchādanānañceva vatthānañca uttamapāpuraṇānañca. Panāsoti vināso. Kosohitavatthaguyhalakkhaṇavaṇṇanā (14) [220] Mātaraṃpi puttena samānetā ahosīti imaṃ kammaṃ rajje ṭhitena 1- sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ pariyesamānaṃ disvā ehi amma puttaṃ dakkhasīti taṃ ādāya gantvā nhāpetvā bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha. Idha kammaṃ nāma dīgharattaṃ ñātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ nāma ñātayo hi samaṅgībhūtā aññamaññassa vajjaṃ paṭicchādenti. Kiñcāpi hi te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne aññaṃ jānāpetuṃ na icchanti. Ayaṃ nāma ekassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ kena sutaṃ, amhākaṃ ñātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena pana taṃ ñātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjapaṭicchādanakammaṃ nāma kataṃ hoti. Athassa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Pahutaputtatā ānisaṃso. [221] Vatthachādiyanti vatthena chādetabbaṃ vatthaguyhaṃ. Amittatāpanāti amittāpanaṃ tāpanā. Gihissa pītijananāti gihibhūtassa sato pītijananā. @Footnote: 1 cha.Ma. patiṭṭhitena

--------------------------------------------------------------------------------------------- page126.

Parimaṇḍalaanonamajaṇṇuparimasanalakkhaṇavaṇṇanā (15-16) [222] Samaṃ jānātīti "ayaṃ tārukkhasamo ayaṃ pokkharasātisamo"ti evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātīti sayaṃ jānāti. Purisaṃ jānātīti "ayaṃ seṭṭhasammato"ti purisaṃ jānāti. Purisavisesaṃ jānātīti muggaṃ māsena samaṃ akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatīti ayaṃ puriso idaṃ nāma dānasakkāraṃ 1- arahati. Purisavisesakaro pure ahosīti purisavisesaṃ ñatvā kārako ahosi. Yo yaṃ arahati, tassevetaṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti, so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ nāseti. Tasmā idaṃ ubhayaṃpi akatvā yo yaṃ arahati, tassa tadeva adāsi. Saddhādhanantiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo. Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ñatvā kataṃ samasaṅgahakammaṃ. Kammasarikkhakaṃ nāma tadassa kammaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Dhanasampatti ānisaṃso. [223] Tuliyāti tulayitvā. Paṭivicayāti 2- vicinitvā. 3- Mahājanasaṅgāhakanti mahājanasaṅgahaṃ. 4- Samekkhamānoti samaṃ pekkhamāno. Abhinipuṇā manujāti atinipuṇā sukhumapaññā lakkhaṇapāṭhakā manussā. Bahuvividhā gihīnaṃ arahānīti bahuvividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāroti "ayaṃ daharo kumāro paṭilabhissatī"ti byākariṃsu. 5- Mahīpatissāti rañño. Sīhapubbaddhakāyāditilakkhaṇavaṇṇanā (17-19) [224] Yogakkhemakāmoti yogato khemakāmo. Paññāyāti kammassa katapaññāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ @Footnote: 1 Sī. dānaṃ sakkāraṃ 2 Sī. paviciya @3 cha.Ma. paṭivicinitvā, i. pavicinitvā 4 cha.Ma. mahājanasaṅgahaṇaṃ 5 cha.Ma. byākaṃsu

--------------------------------------------------------------------------------------------- page127.

Mahājanassa atthakāmatāya vaḍḍhikameva paccāsiṃsanabhāvaṃ 1- sadevako loko iminā kāraṇenassa jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca aparihāni ānisaṃso. [225] Saddhāyāti okappanasaddhāya pasādanasaddhāya. Sīlenāti pañcasīlena dasasīlena. Sutenāti pariyattisavanena. Buddhiyāti etesaṃ buddhiyā, "kinti etehi vaḍḍheyyun"ti evaṃ cintesīti attho. Dhammenāti lokiyadhammena. Bahūhi sādhubhīti aññehipi bahūhi uttamaguṇehi. Asahānadhammatanti aparihānadhammaṃ. 2- Rasaggasaggitālakkhaṇavaṇṇanā (20) [226] Samābhivāhiniyoti yathā tilaphalamattampi jivhagge ṭhapitaṃ sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃ nāma arogakaraṇaṃ 3- kammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraladdhassa tattha tattha lohitaṃ saṇṭhāti, gaṇṭhi gaṇṭhi hutvā anto ca pubbaṃ gaṇhāti, anto ca bhijjati, evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ 4- kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṇaṃ 5- rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā ānisaṃso. [227] Maraṇavadhenāti "etaṃ māretha etaṃ ghātethā"ti evaṃ āṇattena maraṇavadhena. Ubbādhanāyāti bandhanāgārappavesanena. Ojasāti ujasāti. Abhinīlanettagopakhumalakkhaṇavaṇṇanā (21-22) [228] Na ca visaṭanti kakkaṭako viya akkhīni nīharitvā na kodhavasena pekkhitā ahosi. Na ca visāvīti 6- vaṅkakkhikoṭiyā pekkhitāpi nāhosi. @Footnote: 1 cha.Ma. paccāsīsitabhāvaṃ, i. paccāsiṃsitabhāvaṃ 2 cha.Ma. aparihīnadhammaṃ, i. @asahānadhammaṃ 3 cha.cha., i. aviheṭhanakammaṃ 4 Sī. arogakaraṇaṃ kammaṃ @5 cha.Ma., i. ārogyakaraṃ 6 cha.Ma. visāci, si. i. visācītaṃ

--------------------------------------------------------------------------------------------- page128.

Na ca pana vidheyyapekkhitāti vidheyyapekkhitā nāma yo kujjhitvā yadā naṃ paro oloketi, tadā nimmileti na oloketi, puna gacchantaṃ kujjhitvā oloketi, evarūpo nāhosi. "viteyyapekkhitā"tipi 1- pāṭho, ayamevattho. Ujuṃ tathā pasaṭamujumanoti ujumano hutvā ujupekkhitā hoti, yathā ca uju, tathā pasaṭaṃ vipulaṃ vitthaṭaṃ 2- pekkhitā ahosi. 3- Piyadassanoti piyamanehi 4- passitabbo. Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ. Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti, vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ pañcavaṇṇo pasādo paññāyati. Tathāgato ca tathā olokesi. Athassa taṃ dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Piyadassanatā ānisaṃso. [229] Abhiyoginoti lakkhaṇasatthe yuttā. Uṇhīsasīsalakkhaṇavaṇṇanā (23) [230] Bahujanapubbaṅgamo ahosīti bahujanassa pubbaṅgamo ahosi gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ aññe āpajjiṃsu. Idha kammaṃ nāma pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso hoti, 4- vicarati, mahāpuriso ca tathā 5- ahosi. 6- Tathāgato ca tathā akāsi. Athassa sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā 7- ānisaṃso. @Footnote: 1 cha.Ma. vineyyapekkhitā 2 cha.Ma., vitthataṃ 3 cha.Ma. hoti @4 i. piyāyamānehi 5 cha.Ma., i. hoti saddo na dissati @6 cha.Ma. i. tathā saddo na dissati 7 cha.Ma. i. hoti 8 Sī. mahāparivāratā

--------------------------------------------------------------------------------------------- page129.

[231] Bahujanaṃ hessatīti bahujanassa bhavissati. Paṭibhogiyāti veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho. Abhiharanti tadāti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakanti veyyāvaccakarabhāvaṃ. Visavīti ciṇṇavaSī. Ekekalomatādilakkhaṇavaṇṇanā (24-25) [232] Upavattatīti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇañca uṇṇālakkhañca nibbattati lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa ajjhāsayānukulena anuvattanatā ānisaṃso. [233] Ekekalomūpacitaṅgavāti ekekehi lomehi upacitasarīro. Cattāḷīsaaviraḷadantalakkhaṇavaṇṇanā (26-27) [234] Abhejjaparisoti abhinditabbapariso. Idha kammaṃ nāma dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃ nāma pisuṇavācassa kira samaggabhāvaṃ bhindato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso. [235] Caturo dasāti cattāro dasa cattālīsaṃ. Pahūtajivhābrahmassaralakkhaṇavaṇṇanā (28-29) [236] Ādeyyavāco hotīti gahetabbavacano hoti. Idha kammaṃ nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ

--------------------------------------------------------------------------------------------- page130.

Jano jānātūti thaddhajivhā vā honti guḷhajivhā vā dvijivhā vā mammanā vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te thaddhajivhā vā 1- guḷhajivhā vā dvijivhā vā na honti. Mudu nesaṃ jivhā hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānañca saddo bhijjati. Te saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti, tesaṃ saddo madhuro ca hoti pemanīyo ca. Tasmā tathāgatassa dīgharattaṃ saddabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Ādeyyavācatā 2- ānisaṃso. [237] Ubbādhakaranti akkosayuttattā ābādhakariṃ. Bahujanappamaddananti bahujanānaṃ pamaddaniṃ. Abāḷhaṃ giraṃ so na bhaṇi pharusanti ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhanti bāḷhaṃ balavaṃ atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇīti ayamettha attho. Susaṃhitanti suṭṭhu pemasahitaṃ. Sakhilanti mudukaṃ. Vācāti vācāyo. Kaṇṇasukhāti kaṇṇasukhāyo. "kaṇṇasukhan"tipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho. Vedayithāti vedayittha. Brahmassarattanti brahmassarataṃ. Bahuno bahunti bahujanassa bahuṃ. "bahūnaṃ bahun"tipi pāṭho, bahujanānaṃ bahunti attho. Sīhahanulakkhaṇavaṇṇanā (30) [238] Appadhaṃsiyo 3- hotīti guṇato vā ṭhānato vā dhaṃsetuṃ cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ @Footnote: 1 cha.Ma. vā saddo na dissati 2 cha.Ma., i. ādeyyavacanatā @3 cha.Ma., i. appadhaṃsiko

--------------------------------------------------------------------------------------------- page131.

Nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appadhaṃsikatā ānisaṃso. [239] Avikiṇṇavacanabyappatho cāti avikiṇṇavacanānaṃ viya purimabodhisattānaṃ vacanapatho 1- assāti avikiṇṇavacanabyappatho. Dvidugamavaratarahanuttamalatthāti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatīti manujānaṃ adhipati. Tathattoti tathasabhāvo. Samadantasusukkadāṭhatālakkhaṇavaṇṇanā (31-32) [240] Suciparivāroti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. 2- Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇañca susukkadāṭhālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Suciparivāratā ānisaṃso. [241] Avassajīti pahāsi. Tidivapuravarasamoti tidivapuravarena sakkena samo. Lapanajanti mukhajaṃ, dantanti attho. Dijasamasukkasucisobhanadantoti dve vāre jātattā dijanāmakā sukkā sucisobhanā ca dantā assāti dijasamasukkasuci- sobhanadanto. Na ca janapadatudananti yo tassa cakkavāḷaparicchinno janapado, tassa aññena tudanaṃ pīḷā vā ābādho vā natthi. Hitampi ca bahujanasukhañca @Footnote: 1 Sī. vacanaṃ byappatho 2 Sī., i. sammājīvitā

--------------------------------------------------------------------------------------------- page132.

Carantīti bahū janā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa hitañceva sukhañca caranti. Vipāpoti vigatapāPo. Vigatadarathakilamathoti vigatakāyikadarathakilamatho. Malakhilakalikilesepanudebhīti rāgādimalānañceva rāgādikhīlānañca 1- dosakalīnañca sabbakilesānañca apanudebhi. 2- Sesaṃ sabbattha uttānatthamevāti. Lakkhaṇasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 6 page 107-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=3182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=3311              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=3311              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]