ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      4.  Mahāsudassanacariyāvaṇṇanā
      [28]  "kusāvatimhi nagare       yadā āsiṃ mahīpati
            mahāsudassano nāma       cakkavattī mahabbalo.
      [29]  Tatthāhaṃ divase tikkhattuṃ    ghosāpemi tahiṃ tahiṃ
            ko kiṃ icchati pattheti     kassa kiṃ diyyatu dhanaṃ.
      [30]  Ko chātako tasito       ko mālaṃ ko vilepanaṃ
            nānārattāni vatthāni     ko naggo paridahissati.
@Footnote: 1 dhammapada. A. 8/54 (syā)  2 Ma. veditabbāti
      [31]  Ko pathe chattamādeti     kopāhanā mudū subhā
            iti sāyañca pāto ca     ghosāpemi tahiṃ tahin"ti.
      #[28]  Catutthe kusāvatimhi nagareti kusāvatīnāmake nagare, yasmiṃ ṭhāne etarahi
kusinārā niviṭṭhā. Mahīpatīti khattiyo, nāmena mahāsudassano nāma. Cakkavattīti
cakkaratanaṃ vatteti, catūhi vā sampatticakkehi vattati, tehi ca paraṃ pavatteti,
parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthītipi cakkavattī. Atha vā catūhi
acchariyadhammehi saṅgahavatthūhi ca samannāgatena parehi anabhibhavanīyassa anatikkamanīyassa
āṇāsaṅkhātassa cakkassa vatto ekasmiṃ atthītipi cakkavattī. Pariṇāyakaratanapubbaṅgamena
hatthiratanādippamukhe mahābalakāyena puññānubhāvanibbattena kāyabalena
ca samannāgatattā mahabbalo. Yadā āsinti sambandho. Tatrāyaṃ anupubbikathā:-
      atīte kira mahāpuriso sudassanattabhāvato tatiye attabhāve gahapatikule
nibbatto dharamānakassa buddhassa sāsane ekaṃ theraṃ araññavāsaṃ vasantaṃ attano
kammena araññaṃ paviṭṭho rukkhamūle nisinnaṃ disvā "idha mayā ayyassa paṇṇasālaṃ
kātuṃ vaṭṭatī"ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ chinditvā
nivāsayoggaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā "karissati
nu kho paribhogaṃ, na nu kho karissatī"ti ekamante nisīdi. Thero antogāmato
āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Mahāsattopi naṃ upasaṅkamitvā
phāsukā bhante paṇṇasālāti pucchi. Phāsukā bhaddamukha pabbajitasāruppāti.
Vasissatha bhante idhāti. Āma upāsakāti. So adhivāsanākāreneva "vasissatī"ti
ñatvā "nibaddhaṃ mayhaṃ gharadvāraṃ āgantabban"ti paṭijānāpetvā niccaṃ attano
ghareyeva bhattavissaggaṃ kārāpesi. So paṇṇasālāyaṃ kaṭasārakaṃ pattharitvā mañcapīṭhaṃ
paññapesi, apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā
vālukaṃ okiri, parissayavinodanatthaṃ paṇṇasālaṃ kaṇṭakavatiyā parikkhipi, tathā
Pokkharaṇiṃ caṅkamañca. Tesaṃ antovatipariyante tālapantiyo ropesi. Evamādinā āvāsaṃ
niṭṭhāpetvā therassa ticīvaraṃ ādiṃ katvā sabbaṃ samaṇaparikkhāraṃ adāsi. Therassa
hi tadā bodhisattena ticīvarapiṇḍapātapattathālakaparissāvanadhamakarakaparibhogabhājanachattupāhana-
udakatumbasūcikattarayaṭṭhiārakaṇṭakapipphalinakhacchedanapadīpeyyādipabbajitānaṃ 1- 2-
paribhogajātaṃ adinnaṃ nāma nāhosi. So pañca sīlāni rakkhanto uposathaṃ karonto
yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi.
     #[29]  Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto
manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano
nāma rājā ahosi cakkavattī. Tassa issariyānubhāvo "bhūtapubbaṃ ānanda rājā
mahāsudassano nāma ahosi khattiyo muddhāvasitto"tiādinā nayena sutte 3- āgato
eva. Tassa kira caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, caturāsīti
pāsādasahassāni dhammapāsādappamukhāni, caturāsīti kūṭāgārasahassāni
mahābyūhakūṭāgārappamukhāni, tāni sabbāni tassa therassa katāya ekissā paṇṇasālāya
nissandena nibbattāni, caturāsīti pallaṅkasahassāni nāgasahassāni assasahassāni
rathasahassāni tassa dinnassa mañcapīṭhassa, caturāsīti maṇisahassāni tassa dinnassa
padīpassa, caturāsīti pokkharaṇisahassāni ekapokkharaṇiyā, caturāsīti itthisahassāni
puttasahassāni gahapatisahassāni ca pattathālakādiparibhogārahassa pabbajitaparikkhāradānassa,
caturāsīti dhenusahassāni pañcagorasadānassa, caturāsīti vatthakoṭṭhasahassāni
nivāsanapārupanadānassa, caturāsīti thālipākasahassāni bhojanadānassa nissandena
nibbattāni. So sattahi ratanehi catūhi iddhīhi ca samannāgato rājādhirājā hutvā
sakalaṃ sāgarapariyantaṃ paṭhavimaṇḍalaṃ dhammena abhivijiya ajjhāvasanto anekasatesu ṭhānesu
dānasālāyo kāretvā mahādānaṃ paṭṭhapesi. Divasassa tikkhattuṃ nagare bheriṃ carāpesi
@Footnote: 1 cha.Ma....parissāvanadhamakaraṇa...  2 Sī....udakakumbhi...  3 dī.mahā. 10/242/148
    "yo yaṃ icchati, so dānasālāsu āgantvā taṃ gaṇhātū"ti. Tena vuttaṃ "tatthāhaṃ
    divase tikkhattuṃ, ghosāpemi tahiṃ tahin"tiādi.
      Tattha tatthāti tasmiṃ nagare. "tadāhan"tipi pāṭho. Tassa tadā ahaṃ,
mahāsudassanakāleti attho. Tahiṃ tahinti tasmiṃ ṭhāne, tassa tassa pākārassa
anto ca bahi cāti attho. Ko kiṃ icchatīti brāhmaṇādīsu yo koci satto
annādīsu deyyadhammesu yaṃ kiñci icchati. Patthetīti tasseva vevacanaṃ kassa kiṃ
diyyatu dhananti anekavāraṃ pariyāyantarehi ca dānaghosanāya pavattitabhāvadassanatthaṃ vuttaṃ,
etena dānapāramiyā sarūpaṃ dasseti. Deyyadhammapaṭiggāhakavikapparahitā hi bodhisattānaṃ
dānapāramīti.
     #[30]  Idāni dānaghosanāya tassa tassa deyyadhammassa anucchavikapuggalaparikittanaṃ
dassetuṃ "ko chātako"tiādi vuttaṃ. Tattha chātakoti jighacchito. Tasitoti pipāsito. Ko
mālaṃ ko vilepanantipi "icchatī"ti padaṃ ānetvā yojetabbaṃ. Naggoti vatthavikalo,
vatthena atthikoti adhippāyo. Paridahissatīti nivāsissati.
     #[31]  Ko pathe chattamādetīti ko pathiko pathe magge attano
vassavātātaparakkhaṇatthaṃ chattaṃ gaṇhāti, chattena atthikoti attho. Kopāhanā mudū
subhāti dassanīyatāya subhā sukhasamphassatāya mudū upāhanā attano pādānaṃ cakkhūnañca
rakkhaṇatthaṃ. Ko ādetīti ko tāhi atthikoti adhippāyo. Sāyañca pāto cāti ettha
casaddena majjhantike cāti āharitvā vattabbaṃ. "divase tikkhattuṃ ghosāpemī"ti
hi vuttaṃ.
      [32]  Na taṃ dasasu ṭhānesūti taṃ dānaṃ na dasasu ṭhānesu paṭiyattanti yojanā.
Napi ṭhānasatesu vā paṭiyattaṃ, api ca kho anekasatesu ṭhānesu paṭiyattaṃ. Yācake
dhananti yācake uddissa dhanaṃ paṭiyattaṃ upakkhaṭaṃ. Dvādasayojanāyāme hi nagare
Sattasu pākārantaresu satta tālapantiparikkhepā, tāsu tālapantīsu
caturāsīti pokkharaṇisahassāni pāṭiyekkaṃ pokkharaṇitīre mahādānaṃ paṭṭhapitaṃ
vuttañhetaṃ bhagavatā:-
                 "paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ
            pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa pānaṃ
            pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ
            sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ
            suvaṇṇatthikassā"ti. 1-
      [33]  Tatthāyaṃ dānassa pavattitākāro:- mahāpuriso hi itthīnañca
purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena 2-
sesañca sabbaṃ pariccāgavasena ṭhapetvā "rājā mahāsudassano dānaṃ deti, taṃ yathāsukhaṃ
paribhuñjathā"ti bheriṃ carāpesi. Mahājanā pokkharaṇitīraṃ gantvā nhātvā vatthādīni
nivāsetvā mahāsampattiṃ anubhavitvā yesaṃ tādisāni atthi, te pahāya gacchanti. Yesaṃ
natthi, te gahetvā gacchanti. Ye hatthiyānādīsupi nisīditvā yathāsukhaṃ vicaritvā
varasayanesupi sayitvā sampattiṃ anubhavitvā itthīhipi saddhiṃ sampattiṃ anubhavitvā
sattavidharatanapasādhanāni pasādhetvā sampattiṃ anubhavitvā yaṃ yaṃ atthikā, taṃ taṃ
gahetvā gacchanti, anatthikā ohāya gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya
devasikaṃ dīyateva. Tadā jambudīpavāsīnaṃ aññaṃ kammaṃ natthi. Dānaṃ paribhuñjantā
sampattiṃ anubhavantā vicaranti. Na tassa dānassa kālaparicchedo ahosi. Rattiñcāpi
divāpi yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Evaṃ mahāpuriso
yāvajīvaṃ sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi. Tena vuttaṃ "divā vā
yadi vā rattiṃ, yadi eti vanibbako"tiādi. 3-
@Footnote: 1 dī.mahā. 10/154/153  2 Ma. parivāravasena  3 Ma. vaṇibbakotiādi
      Tattha divā vā yadi vā rattiṃ yadi etīti etenassa yathākālaṃ dānaṃ
dasseti. Yācakānaṃ hi lābhāsāya upasaṅkamanakālo eva bodhisattānaṃ dānassa
kālo nāma. Vanibbakoti yācako. Laddhā yadicchakaṃ bhoganti etena yathābhirucitaṃ dānaṃ.
Yo yo hi yācako yaṃ yaṃ deyyadhammaṃ icchati, tassa tassa taṃ tadeva bodhisatto deti.
Na tassa mahagghadullabhādibhāvaṃ attano uparodhaṃ cintesi. Pūrahatthova gacchatīti etena
yāvadicchakaṃ dānaṃ dasseti. Yattakaṃ hi yācakā icchati, tattakaṃ aparihāpetvāva
mahāsatto deti uḷārajjhāsayatāya ca mahiddhikatāya ca.
      [34]  "yāvajīvikan"ti etena dānassa kālapariyantābhāvaṃ dasseti. Samādānato
paṭṭhāya hi mahāsattā yāvapāripūri vemajjhe na kālaparicchedaṃ karonti,
bodhisambhārasambharaṇe saṅkocābhāvena antarantarā avosānāpattito maraṇenapi
anupacchedo eva, tato parampi tatheva paṭipajjanato, "yāvajīvikan"ti pana
mahāsudassanacaritassa vasena vuttaṃ. Napāhaṃ dessaṃ dhanaṃ dammīti idaṃ dhanaṃ nāma mayhaṃ na
dessaṃ amanāpanti evarūpaṃ mahādānaṃ dento gehato ca dhanaṃ nīharāpemi, napi natthi nicayo
mayīti mama sarīre dhananicayo dhanasaṅgaho nāpi natthi. Sallekhavuttisamaṇo viya asaṅgahopi
na homīti attho. Idaṃ yena ajjhāsayena tassidaṃ mahādānaṃ pavattitaṃ, taṃ dassetuṃ
vuttaṃ.
      [35]  Idāni taṃ upamāya vibhāvetuṃ "yathāpi āturo nāmā"tiādimāha.
Tatthidaṃ upamāsaṃsandanena saddhiṃ atthadassanaṃ:- yathā nāma āturo rogābhibhūto
puriso rogato attānaṃ parimocetukāmo dhanena hiraññasuvaṇṇādinā vejjaṃ
tikicchakaṃ tappetvā ārādhetvā yathāvidhi paṭipajjanto tato rogato vimuccati.
      [36]  Tatheva evameva ahampi aṭṭabhūtaṃ 1- sakalalokaṃ kilesarogato
sakalasaṃsāradukkharogato ca parimocetukāmo tassa tato parimocanassa ayaṃ
@Footnote: 1 Sī. andhatthabhūtaṃ
Sabbasāpateyyapariccāgo dānapāramīupāyoti jānamāno bujjhamāno asesato deyyadhammassa
paṭiggāhakānañca vasena anavasesato mahādānassa vasena sattānaṃ ajjhāsayaṃ
paripūretuṃ attano ca na mayhaṃ dānapāramī paripuṇṇā, tasmā  ūnamananti pavattaṃ ūnaṃ
manaṃ pūrayituṃ pavattayituṃ vanibbake yācake adāsiṃ taṃ dānaṃ evarūpaṃ mahādānaṃ dadāmi,
tañca kho tasmiṃ dānadhamme tassa ca phale nirālayo anapekkho apaccāso kiñcipi
apaccāsiṃsamāno kevalaṃ sambodhimanupattiyā sabbaññutaññāṇameva adhigantuṃ demīti.
          Evaṃ mahāsatto mahādānaṃ pavattento attano puññānubhāvanibbattaṃ
dhammapāsādaṃ abhiruyha mahābyūhakūṭāgāradvāre eva kāmavitakkādayo nivattetvā
tattha sovaṇṇamaye rājapallaṅke nisinno jhānābhiññāyo nibbattetvā tato
nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā tattha rajatamaye pallaṅke nisinno cattāro
brahmavihāre bhāvetvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā
maraṇasamaye dassanāya upagatānaṃ subhaddādevīpamukhānaṃ caturāsītiyā itthāgārasahassānaṃ
amaccapārisajjādīnañca:-
            "aniccā vata saṅkhārā    uppādavayadhammino
            uppajjitvā nirujjhanti     tesaṃ vūpasamo sukho"ti 1-
imāya gāthāya ovaditvā āyupariyosāne brahmalokaparāyano ahosi. Tadā
subhaddādevī rāhulamātā ahosi. Pariṇāyakaratanaṃ rāhulo. Sesaparisā buddhaparisā.
Mahāsudassano pana lokanātho.
          Idhāpi dasa pāramiyo sarūpato labbhanti eva, dānajjhāsayassa pana uḷāratāya
dānapāramī eva pāḷiyaṃ āgatā. Sesadhammā heṭṭhā vuttanayā eva. Tathā uḷāre
sattaratanasamujjale catudīpissariyepi ṭhitassa tādisaṃ bhogasukhaṃ analaṅkaritvā
kāmavitakkādayo
@Footnote: 1 Sī. andhatthabhūtaṃ  2 dī.mahā. 10/221,272/137,171, saṃ.ni. 16/143/173
Dūrato vikkhambhetvā tathārūpe mahādāne pavattentasseva caturāsīti vassasahassāni
samāpattīhi vītināmetvā aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvāpi vipassanāya
anussukkanaṃ sabbattha anissaṅgatāti evamādayo guṇānubhāvā niddhāretabbāti.
                    Mahāsudassanacariyāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 49-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1048              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1048              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8702              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11410              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]