ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                         Uddānagāthāvaṇṇanā
            yudhañjayo somanasso       ayogharabhisena ca
            soṇanando mūgapakkho       kapirājā saccasavhayo.
            Vaṭṭako maccharājā ca      kaṇhadīpāyano isi
            sutasomo pure āsi       sāmo ca ekarājā ca
            upekkhāpāramī āsi       iti vuttaṃ 2- mahesināti.
     "yudhañjayo"tiādikā uddānagāthā. Tattha bhisenāti bhisāpadesena mahākañcanacariyaṃ 3-
dasseti. Soṇanandoti iminā soṇapaṇḍitacariyaṃ 4- dasseti. Tathā mūgapakkhoti
@Footnote: 1 ka. buddhabhūtāya  2 cha.Ma. vutthaṃ  3 pāḷi. bhiṃsacariyaṃ (syā)  4 pāḷi.
@soṇanandapaṇḍitacariyaṃ (syā)
Mūgapakkhāpadesena temiyapaṇḍitacariyaṃ 1- dasseti. Upekkhāpāramisīsena mahālomahaṃsacariyaṃ
2- dasseti. Āsi iti vuttaṃ mahesināti yathā sāriputta tuyhaṃ etarahi desitaṃ,
iti evaṃ iminā vidhānena mahantānaṃ dānapāramiādīnaṃ bodhisambhārānaṃ esanato mahesinā
tadā bodhisattabhūtena mayā vuṭṭhaṃ ciṇṇaṃ caritaṃ paṭipannaṃ āsi ahosīti attho. Idāni
pāramiparipūraṇavasena cirakālappavattitaṃ idha vuttaṃ avuttañca attano dukkarakiriyaṃ
ekajjhaṃ katvā yadatthaṃ sā pavattitā, tañca saṅkhepeneva dassetuṃ:-
            "evaṃ bahuvidhaṃ dukkhaṃ        sampattī ca bahubbidhā
            bhavābhave anubhavitvā       patto sambodhimuttaman"ti
gāthamāha.
     Tattha evanti iminā vuttanayena. Bahuvidhaṃ dukkhanti akittipaṇḍitādikāle
kārapaṇṇādiāhāratāya tañca yācakassa datvā āhārūpacchedādinā ca bahuvidhaṃ
nānappakāraṃ dukkhaṃ. Tathā kururājādikāle sakkasampattisadisā sampattī ca
bahubbidhā. Bhavābhaveti khuddake ceva mahante ca bhave. Bhavābhave vā vuddhihāyino
anubhavitvā bahuvidhehi dukkhehi avihaññamāno bahuvidhāhi ca sampattīhi
anākaḍḍhiyamāno pāramiparipūraṇapasuto ceva hutvā tadanurūpaṃ paṭipattiṃ paṭipanno
uttamaṃ anuttaraṃ sammāsambodhiṃ sabbaññutaṃ patto, adhigatosmīti attho.
     Idāni yāsaṃ pāramīnaṃ paripūraṇatthaṃ esā dukkarakiriyā ciraṃ pavattitā, tāsaṃ
anavasesato paripuṇṇabhāvaṃ tena ca pattabbaphalassa attanā adhigatabhāvaṃ dassetuṃ:-
            "datvā dātabbakaṃ dānaṃ     sīlaṃ pūretvā asesato
            nekkhamme pāramiṃ gantvā   patto sambodhimuttamaṃ.
            Paṇḍite paripucchitvā       vīriyaṃ katvāna uttamaṃ
            khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
@Footnote: 1 pāḷi. mūgapakkhacariyaṃ (syā)  2 khu.cariyā. 33/119-122/626-7
            Katvā daḷhamadhiṭṭhānaṃ       saccavācānurakkhiya
            mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
            Lābhālābhe yasāyase      sammānanāvamānane
            sabbattha samako hutvā      patto sambodhimuttaman"ti-
ādi vuttaṃ.
     Tattha datvā dātabbakaṃ dānanti tadā anuttaraṃ sammāsambodhiṃ abhisambujjhituṃ
aggayānapaṭipadaṃ paṭipannena mahābodhisattena dātabbaṃ deyyadhammaṃ bāhiraṃ rajjādiṃ
abbhantaraṃ aṅganayanādiṃ datvā pariccajitvā tato eva rajjapariccāgo aṅgapariccāgo
nayanapariccāgo puttadārapariccāgo attapariccāgoti pañcamahāpariccāgapariyosānaṃ
dānapāramidānaupapāramidānaparamatthapāramippabhedaṃ dānaṃ anavasesato sampādetvāti
attho. Tattha akittibrāhmaṇakāle 1- saṅkhabrāhmaṇakāleti 2- evamādīsu
idha āgatesu anāgatesu ca visayhaseṭṭhikāle 3- velāmabrāhmaṇakāleti 4-
evamādīsupi dānapāramiyā mahāpurisassa pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena
panassa sasapaṇḍitakāle:-
            "bhikkhāya upagataṃ disvā     sakattānaṃ pariccajiṃ
            dānena me samo natthi     esā me dānapāramī"ti
evaṃ attapariccāgaṃ karontassa dānapāramī paramatthapāramī nāma jātā. Itaresu pana
yathārahaṃ pāramiupapāramiyo veditabbā.
     Sīlaṃ pūretvā asesatoti tathā anavasesato kāyiko saṃvaro vācasiko saṃvaro
kāyikavācasiko saṃvaro indriyasaṃvaro bhojane mattaññutā suvisuddhājīvatāti evamādikaṃ
bodhisattasīlaṃ sampādentena sīlapāramisīlaupapāramisīlaparamatthapāramippabhedaṃ pūretabbaṃ
@Footnote: 1 khu.cariyā. 33/1-10/582-3  2 khu.cariyā. 33/11-19/583-4  3 khu.jā.
@27/157-160/116-7  4 aṅ.navaka. 23/10/321
Sabbaṃ sīlaṃ pūretvā sammadeva sampādetvā. Idhāpi sīlavanāgarājakāle 1-
campeyyanāgarājakāleti 2- evamādīsu idha āgatesu anāgatesu ca mahākapikāle 3-
chaddantakāleti 4- evamādīsu mahāsattassa sīlapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma
natthi. Ekantena panassa saṅkhapālakāle:-
            "sūlehi vinivijjhante 5-    koṭṭayantepi sattibhi
            bhojaputte na kuppāmi      esā me sīlapāramī"ti
evaṃ attapariccāgaṃ karontassa sīlapāramī paramatthapāramī nāma jātā. Itaresu pana
yathārahaṃ pāramiupapāramiyo veditabbā.
     Nekkhamme pāramiṃ gantvāti tathā tividhepi mahābhinikkhamane pāramiṃ paramukkaṃsaṃ
gantvā yudhañjayakāle 6- somanassakumārakāleti 7- evamādīsu idha āgatesu anāgatesu
ca hatthipālakumārakāle 8- maghadevakāleti 9- evamādīsu mahārajjaṃ pahāya
nekkhammapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa
cūḷasutasomakāle:-
            "mahārajjaṃ hatthagataṃ        kheḷapiṇḍaṃva chaḍḍayiṃ
            cajato na hoti lagganaṃ      esā me nekkhammapāramī"ti 10-
evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī
nāma jātā. Itaresu pana yathārahaṃ pāramiupapāramiyo veditabbā.
     Paṇḍite paripucchitvāti kiṃ kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjantiādinā
kusalādidhammavibhāgaṃ kammakammaphalavibhāgaṃ sattānaṃ upakārāvahaṃ anavajjakammāyatana-
sippāyatanavijjāṭṭhānādiṃ paṇḍite sappaññe paripucchitvā. Etena paññāpāramiṃ
@Footnote: 1 khu.cariyā. 33/1/600, khu.jā. 27/72/18  2 khu.cariyā. 33/3/602  3 kapilarāja...
@(syā), kapirāja... (cha.Ma.), khu.cariyā. 33/7/619, khu.jā. 27/72/18  4 khu.jā.
@27/514/394  5 pāḷi. vijjhayantepi (syā)  6 khu.cariyā. 33/1/611, khu.jā.
@27/460/247  7 khu.cariyā. 33/2/612, khu.jā. 27/505/353  8 khu.jā. 27/509/371
@9 Ma.Ma. 13/308/288, khu.jā. 27/9/3  10 abhi.A. 1/78, apadāna.A. 1/61
Dasseti. Tattha vidhurapaṇḍitakāle 1- mahāgovindapaṇḍitakāle 2- kuddālapaṇḍitakāle 3-
arakapaṇḍitakāle 4- bodhiparibbājakakāle mahosadhapaṇḍitakāleti 5- evamādīsu
paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa senakapaṇḍitakāle:-
            "paññāya vicinantohaṃ       brāhmaṇaṃ mocayiṃ dukhā
            paññāya me samo natthi     esā me paññāpāramī"ti 6-
antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā.
     Vīriyaṃ katvāna uttamanti sammāsambodhiṃ pāpetuṃ samatthatāya uttamaṃ padhānaṃ
vīriyanti vividhampi vīriyapāramiṃ katvā uppādetvā. Tattha mahāsīlavarājakāle 7-
pañcāvudhakumārakāle 8- mahāvānarindakāleti 9- evamādīsu vīriyapāramiyā
pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahājanakakāle:-
            "atīradassī jalamajjhe       matā 10- sabbeva mānusā
            cittassa aññathā natthi      esā me vīriyapāramī"ti 11-
evaṃ mahāsamuddaṃ tarantassa vīriyapāramī paramatthapāramī nāma jātā.
     Khantiyā pāramiṃ gantvāti adhivāsanakhantiādi khantiparamukkaṃsabhāvaṃ pāpento
khantiyā pāramiṃ paramakoṭiṃ gantvā, khantipāramiṃ sampādetvāti attho. Tattha
mahākapikāle 12- mahiṃsarājakāle 13- rurumigarājakāle 14- dhammadevaputtakāleti 15-
evamādīsu khantipāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa
khantivādikāle:-
@Footnote: 1 khu.jā. 28/546/266  2 dī.mahā. 10/305/198, khu.cariyā. 33/5/586  3 khu.jā.
@28/70/17  4 khu.jā. 27/169/44  5 khu.jā. 28/54287  6 abhi.A. 1/79  7 khu.jā.
@27/51/13  8 khu.jā. 27/55/14  9 khu.jā. 28/57/14  10 cha.Ma. hatā  11 abhi.A. 1/79
@12 khu.cariyā. 33/7/619, khu.jā. 27/407/173, 516/405  13 mahisarāja... khu.cariyā.
@33/5/604, khu.jā. 27/278/85  14 khu.cariyā. 33/6/605, khu.jā. 27/482/284
@15 khu.cariyā. 33/8/607-8
             "acetanaṃva koṭṭente     tiṇhena pharasunā mamaṃ
             kāsirāje na kuppāmi      esā me khantipāramī"ti 1-
evaṃ acetanabhāvena viya mahādukkhaṃ anubhavantassa khantipāramī paramatthapāramī nāma
jātā.
      Katvā daḷhamadhiṭṭhānanti kusalasamādānādhiṭṭhānaṃ tassa tassa
pāramisamādānassa tadupakārakasamādānassa ca adhiṭṭhānaṃ daḷhataraṃ asithilaṃ katvā, taṃ taṃ
vatasamādānaṃ anivattibhāvena adhiṭṭhahitvāti attho. Tattha jotipālakāle 2- sarabhaṅgakāle
3- nemikāleti 4- evamādīsu adhiṭṭhānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma
natthi. Ekantena panassa temiyakumārakāle:-
             "mātāpitā na me dessā  attā me na ca dessiyo
             sabbaññutaṃ piyaṃ mayhaṃ        tasmā vatamadhiṭṭhahin"ti
evaṃ jīvitaṃ pariccajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā.
      Saccavācānurakkhiyāti saccavācaṃ anurakkhitvā jīvitantarāyepi anariyavohāraṃ gūthaṃ
viya jigucchanto pariharitvā sabbaso avisaṃvādibhāvaṃ rakkhitvā. Tattha kapirājakāle 5-
saccatāpasakāle 6- maccharājakāleti 7- evamādīsu saccapāramiyā pūritattabhāvānaṃ parimāṇaṃ
nāma natthi. Ekantena panassa mahāsutasomakāle:-
             "saccavācaṃ anurakkhanto     cajitvā mama jīvitaṃ
             mocesiṃ ekasataṃ khattiye    esā me saccapāramī"ti 8-
evaṃ jīvitaṃ cajitvā saccaṃ anurakkhantassa saccapāramī paramatthapāramī nāma jātā.
@Footnote: 1 abhi.A. 1/79  2 Ma.Ma. 13/282-92/258-67  3 khu.jā. 27/522/431-39
@4 khu.cariyā. 33/6/587, khu.jā. 28/541/166-87  5 khu.cariyā. 33/7/619, khu.jā.
@27/407/173,516,405  6 khu.cariyā. 33/8/620  7 khu.cariyā. 33/10/621-2  8 abhi.A.
@1/79
      Mettāya pāramiṃ gantvāti sabbasattesu anodhiso hitūpasaṃhāralakkhaṇāya
mettāya pāramiṃ paramukkaṃsataṃ patvā. Tattha cūḷadhammapālakāle 1- mahāsīlavarājakāle
sāmapaṇḍitakāleti 2- evamādīsu mettāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi.
Ekantena panassa suvaṇṇasāmakāle:-
             "na maṃ koci uttasati       napihaṃ bhāyāmi kassaci
             mettābalenupatthaddho      ramāmi pavane tadā"ti 3-
evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā.
      Sammānanāvamānaneti sakkaccaṃ pūjāsakkārādinā sammānane oṭṭhubhanādinā 4-
avamānane ca sabbattha lokadhamme samako samacitto nibbikāro hutvā uttamaṃ
anuttaraṃ sabbaññutaṃ adhigatosmīti attho. Tattha mahāvānarindakāle kāsirājakāle
khemabrāhmaṇakāle aṭṭhisenaparibbājakakāleti 5- evamādīsu upekkhāpāramiyā
pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa mahālomahaṃsakāle:-
             "susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāya 6-
             gāmaṇḍalā upāgantvā     rūpaṃ dassentinappakan"ti 7-
evaṃ gāmadārakesu oṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ
uppādentesupi upekkhaṃ anativattantassa upekkhāpāramī paramatthapāramī nāma
jātā. Iti bhagavā:-
             "evaṃ bahubbidhaṃ dukkhaṃ       sampattī ca bahubbidhā 8-
             bhavābhave anubhavitvā       patto sambodhimuttaman"ti
@Footnote: 1 khu.jā. 27/358/130  2 khu.cariyā. 33/13/625, khu.jā. 28/540/154  3 abhi.A. 1/80,
@khu.cariyā. 33/113/625  4 Sī. niṭṭhubhanādinā  5 khu.jā. 27/403/169
@6 cha.Ma. upanidhāyahaṃ  7 abhi.A. 1/80  8 pāḷi. sampattiñca bahūvidhaṃ (syā)
Sammāsambodhiṃ adhigantuṃ imasmiṃ bhaddakappe attanā kataṃ dukkaracariyaṃ saṅkhepeneva
vatvā puna:-
             "datvā dātabbakaṃ dānaṃ     sīlaṃ pūretvā asesato
             nekkhamme pāramiṃ gantvā   patto sambodhimuttamaṃ.
             Paṇḍite paripucchitvā       vīriyaṃ katvāna uttamaṃ 1-
             khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
             Katvā daḷhamadhiṭṭhānaṃ       saccavācānurakkhiya
             mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
             Lābhālābhe yasāyase      sammānanāvamānane
             sabbattha samako hutvā      patto sambodhimuttaman"ti
attanā sammadeva paripūritā dasa pāramiyo dasseti.
                         ---------------
@Footnote: 1 cha.Ma. muttamaṃ
                            Pakiṇṇakakathā
      tasmiṃ pana ṭhāne ṭhatvā mahābodhiyānapaṭipattiyaṃ ussāhajātānaṃ kulaputtānaṃ
bodhisambhāresu nānappakārakosallatthaṃ sabbapāramīsu pakiṇṇakakathā kathetabbā.
      Tatridaṃ pañhakammaṃ:- kā panetā pāramiyo? kenaṭṭhena pāramiyo?
Katividhā cetā? ko tāsaṃ kamo? kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni?
Ko paccayo? ko saṅkileso? kiṃ vodānaṃ? ko paṭipakkho? kā paṭipatti?
Ko vibhāgo? ko saṅgaho? ko sampādanūpāyo? kittakena kālena sampādanaṃ?
Ko ānisaṃso? kiṃ cetāsaṃ phalanti?
      Tatridaṃ vissajjanaṃ:- kā panetā pāramiyoti? taṇhāmānadiṭṭhīhi 1- anupahatā
Karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.
      Kenaṭṭhena pāramiyoti? dānasīlādiguṇavisesayogena sattuttamatāya paramā
Mahāsattā bodhisattā, tesaṃ bhāvo kammaṃ vā pāramī, dānādikiriyā. Atha vā paratīti 2-
paramo, dānādiguṇānaṃ pūrako pālako cāti bodhisatto, paramassa 3- ayaṃ, paramassa vā
bhāvo, kammaṃ vā pāramī, dānādikiriyāva. Atha vā paraṃ sattaṃ attani mavati
bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṅkilesamalato, paraṃ vā
seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena
idhalokaṃ viya munāti paricchindati. Paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne
minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ paṭipakkhaṃ vā tadanatthakaraṃ
kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto. Paramassa ayantiādi vuttanayena
yojetabbaṃ. Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā
satte mavati bandhati yojeti, taṃ vāmayati gacchati gameti ca, munāti vā taṃ
@Footnote: 1 Ma.taṇhāmānādīhi  2 Sī.,Ma. pūretīti  3 Sī. bodhisatto paramo
Yāthāvato, tattha vā satte marati bandhati yojeti, taṃ vā mayati gacchati gameti ca,
munāti vā taṃ yāthāvato, tattha vā satte minoti pakkhipati, kilesārayo vā
sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso. Tassa bhāvo kammaṃ vā
pāramitā, dānādikiriyāva. Iminā nayena pāramīsaddattho veditabbo.
      Katividhāti? saṅkhepato dasavidhā, tā pana pāḷiyaṃ sarūpato āgatāyeva.
Yathāha:-
             "vicinanto tadā dakkhiṃ      paṭhamaṃ dānapāramiṃ
             pubbakehi mahesīhi         anuciṇṇaṃ mahāpathan"ti- 1-
ādi. Yathā cāha 2- "kati nu kho bhante buddhakārakā dhammā? dasa kho sāriputta
buddhakārakā dhammā, katame dasa? dānaṃ kho sāriputta buddhakārako dhammo, sīlaṃ
nekkhammaṃ paññā vīriyaṃ khanti saccaṃ adhiṭṭhānaṃ mettā upekkhā buddhakārako dhammo,
ime kho sāriputta dasa buddhakārakā dhammā"ti. Idamavoca bhagavā idaṃ vatvā
sugato athāparaṃ etadavoca satthā:-
             "dānaṃ sīlañca nekkhammaṃ     paññā vīriyena pañcamaṃ 3-
             khanti saccamadhiṭṭhānaṃ        mettupekkhāti te dasā"ti. 4-
      Keci pana "../../bdpicture/chabbidhā"ti vadanti, taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana
saṅgaho parato āvi bhavissati.
      Ko tāsaṃ kamoti ettha kamoti desanākkamo, so ca paṭhamasamādānahetuko,
samādānaṃ pavicayahetukaṃ, 5- iti yathā ādimhi pavicitā samādinnā ca, tathā desitā.
Tattha dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ 6- sīlapariggahitaṃ
@Footnote: 1 Sī., Ma. āsevitanisevitaṃ, khu.buddha. 33/116/459  2 Ma. aparampi vuttaṃ  3 pāḷi.
@paññāvīriyañca kīdisaṃ (syā)  4 pāḷi. mettūpekkhā ca kīdisā, khu.buddha.
@33/76/446 (syā)  5 Sī. paricayahetukaṃ  6 Ma.apica dānaṃ
Mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ,
nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ,
khanti saccapariggahitā. Saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ,
mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaramupekkhā vuttā.
Upekkhā pana karuṇāpariggahitā karuṇā ca upekkhāpariggahitāti veditabbā. Kathaṃ
pana mahākāruṇikā bodhisattā sattesu upekkhakā hontīti? "upekkhitabbayuttesu
kañci kālaṃ upekkhakā honti, na pana sabbattha sabbadā cā"ti keci. Apare pana
"na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontī"ti.
      Aparo nayo:- pacurajanesupi pavattiyā sabbasattasādhāraṇattā appaphalattā
sukarattā ca ādimhi dānaṃ vuttaṃ. Sīsena dāyakapaṭiggāhakasuddhito parānuggahaṃ
vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogasampattihetuṃ
vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ. Nekkhammena
sīlasampattisiddhito kāyavacīsucaritaṃ vatvā manosucaritavacanato visuddhasīlassa sukheneva
jhānasamijjhanato kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena
āsayasuddhivacanato vītikkamappahānena cittassa 1- pariyuṭṭhānappahānavacanato ca sīlassa
anantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito jhānābhāvena
paññābhāvavacanato "samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi. "
Samathanimittaṃ vatvā upekkhānimittavacanato parahitajjhānena parahitakaraṇūpāyakosallavacanato
ca nekkhammassa anantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito
sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato 2-
upekkhānimittaṃ vatvā paggahanimittavacanato nisammakāritaṃ vatvā uṭṭhānavacanato
ca "nisammakārino hi uṭṭhānaṃ phalavisesamāvahatī"ti paññāya anantaraṃ vīriyaṃ
vuttaṃ.
@Footnote: 1 Sī. vītikkamappahāne ṭhitassa  2 Sī. amacchariyatāvacanato
      Vīriyena titikkhāsiddhito "vīriyavā hi āraddhavīriyattā sattasaṅkhārehi
upanītaṃ dukkhaṃ abhibhuyya viharati. "vīriyassa titikkhālaṅkārabhāvato "vīriyavato hi
titikkhā sobhati. "paggahanimittaṃ vatvā samathanimittavacanato accārambhena
uddhaccadosappahānavacanato "dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati ".
Vīriyavato sātaccakaraṇavacanato "khantibahulo hi anuddhato sātaccakārī hoti. "appamādavato
parahitakiriyārambhe paccupakārataṇhābhāvavacanato "yāthāvato dhammanijjhāne hi sati taṇhā na
hoti. " Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassa anantaraṃ khanti
vuttā. Saccena khantiyā cirādhiṭṭhānato apakārino apakārakhantiṃ vatvā tadupakārakaraṇe
avisaṃvādavacanato khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato
sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitaññāṇasaccavacanato ca khantiyā
anantaraṃ saccaṃ vuttaṃ.
      Adhiṭṭhānena saccasiddhito "acalādhiṭṭhānassa hi virati sijjhati. "avisaṃvāditaṃ
vatvā tattha acalabhāvavacanato "saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova
pavattati. "ñāṇasaccaṃ vatvā sambhāresu pavattinijjhāpanavacanato 1- "yathābhūtañāṇavā hi
bodhisambhāre adhiṭṭhāti, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvato"ti saccassa
anantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito adhiṭṭhānaṃ
vatvā hitūpasaṃhāravacanato "bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti. "
Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassa anantaraṃ
mettā vuttā. Upekkhāya mettāvisuddhito sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu
udāsīnatāvacanato mettābhāvanaṃ vatvā tannissandabhāvanāvacanato hitakāmasattepi
upekkhakoti acchariyaguṇatāvacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ
kamo veditabbo.
@Footnote: 1 cha.Ma. pavattiniṭṭhā...
      Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti ettha avisesena tāva sabbāpi
pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā,
hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā,
karuṇūpāyakosallapadaṭṭhānā vā.
      Visesena pana yasmā karuṇūpāyakosallapariggahitā attūpakaraṇapariccāgacetanā
dānapāramitā, karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato
akattabbaviratikattabbakaraṇacetanādayo ca sīlapāramitā, karuṇūpāyakosallapariggahito
ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā,
karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā,
karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā,
karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno
tadākārappavattacittuppādo khantipāramitā, karuṇūpāyakosallapariggahitaṃ
viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā, karuṇūpāyakosallapariggahitaṃ
acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā,
karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo
mettāpāramitā, karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanī iṭṭhāniṭṭhesu
sattasaṅkhāresu samappavatti upekkhāpāramitā.
      Tasmā pariccāgalakkhaṇā dānapāramī, deyyadhamme lobhaviddhaṃsanarasā,
anāsattipaccupaṭṭhānā, bhavavibhavasampattipaccupaṭṭhānā vā,
pariccajitabbavatthupadaṭṭhānā. Sīlanalakkhaṇā sīlapāramī, samādānalakkhaṇā patiṭṭhānalakkhaṇā
cāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasā, anavajjarasā vā, soceyyapaccupaṭṭhānā,
hirottappapadaṭṭhānā. Kāmato ca bhavato ca nikkhamanalakkhaṇā nekkhammapāramī,
tadādīnavavibhāvanarasā, tato eva vimukhabhāvappaccupaṭṭhānā, saṃvegapadaṭṭhānā.
Yathāsabhāvapaṭivedhalakkhaṇā paññāpāramī, akkhalitapaṭivedhalakkhaṇā vā
kusalissāsakhittausupaṭivedho
Viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesiko viya,
samādhipadaṭṭhānā. Catusaccapadaṭṭhānā vā. Ussāhalakkhaṇā vīriyapāramī, upatthambhanarasā,
asaṃsīdanapaccupaṭṭhānā, vīriyārambhavatthupadaṭṭhānā, saṃvegapadaṭṭhānā vā. Khamanalakkhaṇā
khantipāramī, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā,
yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇā saccapāramī, yathāsabhāvavibhāvanarasā,
sādutāpaccupaṭṭhānā, soraccapadaṭṭhānā. Bodhisambhāresu adhiṭṭhānalakkhaṇā
adhiṭṭhānapāramī, tesaṃ paṭipakkhābhibhavanarasā, tattha acalatāpaccupaṭṭhānā,
bodhisambhārapadaṭṭhānā. Hitākārappavattilakkhaṇā mettāpāramī, hitūpasaṃhārarasā,
āghātavinayarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā.
Majjhattākārappavattilakkhaṇā upekkhāpāramī, samabhāvadassanarasā,
paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā.
      Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa
visesanabhāvena vattabbā. Karuṇūpāyakosallapariggahitāni hi dānādīni
bodhisattasantāne pavattāni dānādipāramiyo nāma honti.
      Ko paccayoti? abhinīhāro tāva pāramīnaṃ paccayo. Yo hi ayaṃ:-
             "manussattaṃ liṅgasampatti     hetu satthāradassanaṃ
             pabbajjā guṇasampatti       adhikāro ca chandatā
             aṭṭhadhammasamodhānā        abhinīhāro samijjhatī"ti 1-
evaṃ vutto aṭṭhadhammasamodhānasampādito "tiṇṇo tāreyyaṃ mutto moceyyaṃ danto
dameyyaṃ santo sameyyaṃ assattho assāseyyaṃ parinibbuto parinibbāpeyyaṃ suddho
@Footnote: 1 abhi.A. 1/76 udāna.A. 137
Sodheyyaṃ buddho bodheyyan"tiādinayappavatto abhinīhāro, so avisesena sabbapāramīnaṃ
paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo
mahāpurisānaṃ sambhavanti.
      Tattha manussattanti manussattabhāvo. Manussattabhāveyeva hi ṭhatvā buddhattaṃ
patthentassa patthanā samijjhati, na nāgasupaṇṇādijātīsu ṭhitassa, kasmāti ce?
buddhabhāvassa ananucchavikabhāvato.
      Liṅgasampattīti manussattabhāve ṭhitassāpi purisasseva patthanā samijjhati, na
itthiyā na paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā samijjhati, kasmāti ce?
yathāvuttakāraṇato lakkhaṇapāripūriyā abhāvato ca. Vuttañhetaṃ "aṭṭhānametaṃ bhikkhave
anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho"ti 1- vitthāro. Tasmā
manussajātikassāpi itthiliṅge ṭhitassa paṇḍakādīnaṃ vā patthanā na samijjhati.
      Hetūti upanissayasampatti. Manussapurisassāpi hi upanissayasampannasseva
hetusampattiyā patthanā samijjhati, na itarassa.
      Satthāradassananti satthusammukhībhāvo. Dharamānakabuddhasseva hi santike
patthentassa patthanā samijjhati, parinibbute pana bhagavati cetiyassa santike vā
bodhimūle vā paṭimāya vā paccekabuddhasāvakānaṃ vā santike patthanā na samijjhati,
kasmā? adhikārassa balavabhāvābhāvato. Buddhānaṃ eva pana santike patthanā
samijjhati, ajjhāsayassa uḷārabhāvena tadadhikārassa balavabhāvāpattito.
      Pabbajjāti buddhassa bhagavato santike patthentassāpi kammakiriyavādīsu
tāpasesu vā bhikkhūsu vā pabbajitasseva patthanā samijjhati, no gihiliṅge ṭhitassa,
kasmā? buddhabhāvassa ananucchavikabhāvato. Pabbajitā eva hi mahābodhisattā
@Footnote: 1 Ma.u. 14/130/115, aṅ.ekaka. 20/279/29, abhi.vi. 35/809/410
Sammāsambodhiṃ adhigacchanti, na gahaṭṭhabhūtā, tasmā paṇidhānakāle ca pabbajjāliṅgaṃ
eva hi yuttarūpaṃ kiñca 1- guṇasampattiadhiṭṭhānabhāvato.
      Guṇasampattīti abhiññādhiguṇasampadā. Pabbajitassāpi hi aṭṭhasamāpattilābhino
pañcābhiññasseva patthanā samijjhati. Na yathāvuttaguṇasampattiyā virahitassa,
kasmā? pāramipavicayassa asamatthabhāvato, upanissayasampattiyā abhiññāsampattiyā
ca samannāgatattā mahāpurisā katābhinīhārā sayameva pāramī paricetuṃ samatthā honti.
      Adhikāroti adhiko upakāro. Yathāvuttaguṇasampannopi hi yo attano jīvitampi
buddhānaṃ pariccajitvā tasmiṃ kāle adhikaṃ upakāraṃ karoti, tasseva abhinīhāro
samijjhati, na itarassa.
      Chandatāti kattukāmatākusalacchando. Yassa hi yathāvuttadhammasamannāgatassa
buddhakārakadhammānaṃ atthāya mahanto chando mahatī patthanā mahatī kattukāmatā atthi.
Tasseva samijjhati, na itarassa.
      Tatridaṃ chandamahantatāya opammaṃ:- yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ
attano bāhubaleneva uttaritvā pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti
sutvā taṃ dukkarato adahanto "ahaṃ taṃ uttaritvā pāraṃ gamissāmī"ti chandajāto
hoti, na tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ vītaccikānaṃ vigatadhūmānaṃ
aṅgārānaṃ pūraṃ pādehi akkamanto atikkamitvā parabhāgaṃ pāpuṇituṃ samattho .pe. Na
tattha saṅkocaṃ āpajjati. Tathā yo sakalacakkavāḷaṃ sattisūlehi sunisitaphalehi nirantaraṃ
ākiṇṇaṃ pādehi akkamanto atikkamitvā .pe. Na tattha saṅkocaṃ āpajjati.
Tathā yo sakalacakkavāḷaṃ nirantaraṃ ghanaveḷugumbasañchannaṃ kaṇṭakalatāvanagahanaṃ
vinivijjhitvā parabhāgaṃ gantuṃ samattho .pe. Na tattha saṅkocaṃ āpajjati. Tathā yo
"cattāri asaṅkhyeyyāni satasahassañca kappe niraye paccitvā buddhattaṃ
pattabban"ti
@Footnote: 1 Sī. kiñci
Sutvā taṃ dukkarato adahanto "ahaṃ tattha paccitvā buddhattaṃ pāpuṇissāmī"ti
chandajāto hoti, na tattha saṅkocaṃ āpajjatīti evamādinā nayena ettha chandassa
mahantabhāvo veditabbo.
      Evaṃ aṭṭhaṅgasamannāgato panāyaṃ abhinīhāro atthato tesaṃ aṭṭhannaṃ aṅgānaṃ
samodhānena tathāpavatto cittuppādoti veditabbo. So sammadeva sammāsambodhiyā
paṇidhānalakkhaṇo, "aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ
hitasukhaṃ nipphādeyyan"ti evamādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno,
mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā. Acinteyyaṃ buddhabhūmiṃ
aparimāṇaṃ sattalokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto
paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.
      Yassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti
niyatabhāvasamadhigamanato tato anivattanasabhāvattā bodhisattoti samaññaṃ paṭilabhati, sabbabhāvena
sammāsambodhiyaṃ samāsattamānasatā bodhisambhārasikkhāsamatthatā cassa santiṭṭhati.
Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena
sayambhuñāṇena sammadeva sabbapāramiyo pavicinitvā samādāya anukkamena paripūrenti.
Tathā katamahābhinīhāro hi sumedhapaṇḍito paṭipajji. Yathāha:-
             "handa buddhakare dhamme     vicināmi ito cito
             uddhaṃ adho dasa disā       yāvatā dhammadhātuyā
             vicinanto tadā dakkhiṃ       paṭhamaṃ dānapāramin"ti 1-
vitthāro. Tassa ca abhinīhārassa cattāro paccayā cattāro hetū cattāri ca
balāni veditabbāni.
@Footnote: 1 khu.buddha. 33/115/459
      Tattha katame cattāro paccayā? idha mahāpuriso passati tathāgataṃ mahatā
buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ, tassa taṃ nissāya taṃ ārammaṇaṃ
katvā mahābodhiyaṃ cittaṃ santiṭṭhati "mahānubhāvā vatāyaṃ dhammadhātu yassā
suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo acinteyyānubhāvo cā"ti. So tameva
mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ
ṭhapeti. Ayaṃ paṭhamo paccayo mahābhinīhārāya.
      Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, api ca kho suṇāti
"ediso ca ediso ca bhagavā"ti. So taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ
adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ dutiyo paccayo mahābhinīhārāya.
      Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato
suṇāti, api ca kho tathāgatassa dhammaṃ desentassa "dasabalasamannāgato bhikkhave
tathāgato"tiādinā 1- buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti, so taṃ nissāya taṃ
paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ tatiyo paccayo
mahābhinīhārāya.
      Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, napi taṃ parato suṇāti,
napi tathāgatassa dhammaṃ suṇāti, api ca kho uḷārajjhāsayo kalyāṇādhimuttiko "ahametaṃ
buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddhadhammataṃ paripālessāmī"ti yāvadeva dhammaṃ eva
sakkaronto garukaronto mānento pūjento dhammaṃ apacāyamāno taṃ nissāya taṃ
paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti. Ayaṃ catuttho paccayo
mahābhinīhārāya.
      Tattha katame cattāro hetū mahābhinīhārāya? idha mahāpuriso pakatiyā
Upanissayasampannova hoti purimakesu buddhesu katādhikāro. Ayaṃ paṭhamo hetu
@Footnote: 1 saṃ.ni. 16/21/27-8
Mahābhinīhārāya. Puna caparaṃ mahāpuriso pakatiyā karuṇājjhāsayo hoti karuṇādhimutto
sattānaṃ dukkhaṃ apanetukāmo api ca attano kāyajīvitaṃ pariccajitvā. Ayaṃ dutiyo
hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya ca
dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī yāva
icchitatthanipphatti. Ayaṃ tatiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso
kalyāṇamittasannissito hoti, yo ahitato nivāreti hite patiṭṭhapeti. Ayaṃ catuttho
hetu mahābhinīhārāya.
      Tatrāyaṃ mahāpurisassa upanissayasampadā:- ekantenevassa yathā ajjhāsayo
sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyā, yato
cānena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā vācāya ca
"ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyyan"ti.
Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni bhavanti yehi
samannāgatassa sāvakabodhisattehi ca paccekabodhisattehi ca mahāviseso mahantaṃ
nānākaraṇaṃ paññāyati indriyo paṭipattito kosallato ca. Idha upanissayasampanno
mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare. Parahitāya
paṭipanno hoti, na attahitāya. Tathā hi so yathā bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajjati, na tathā itare.
Tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena ṭhānāṭhānakusalatāya ca.
      Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme
deti eva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, padumitova
deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā na ca dānena santuṭṭho
hoti, pageva appaṃ, paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ
dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca
paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.
      Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko
hoti sorato sukhasīlo asaṭho amāyāvī ujujātiko suvaco sovacassakaraṇīyehi
dhammehi samannāgato mudujātiko atthaddho anatimānī, parasantakaṃ nādiyati antamaso
tiṇasalākaṃ upādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti,
parasmiṃ vā attano santake byāmūḷhe vissarite vā taṃ saññāpetvā paṭipādeti
yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahesu pāpakaṃ cittampi na
uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ
sandhātā sahitānaṃ anuppadātā piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī
dhammavādī anabhijjhālu abyāpannacitto aviparītadassano  kammassakatañāṇena
saccānulomikañāṇena kataññū katavedī vuddhāpacāyī suvisuddhājīvo dhammakāmo parepi
dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā
attanā ca tattha kicce yogaṃ 1- āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva
tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.
      Tathā mandakileso hoti mandanīvaraṇo pavivekajjhāsayo avikkhepabahulo, na
tassa pāpakā vitakkā cittaṃ anvāssavanti, vivekagatassa cassa appakasireneva cittaṃ
samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca
hoti cirakatampi cirabhāsitampi saritā anussaritā, medhāvī ca hoti dhammojapaññāya
samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti
sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti
daḷhasamādāno, ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni
mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiādīnaṃ liṅgāni veditabbāni.
@Footnote: 1 Ma. voyogaṃ
Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ "mahābhinīhārāya
kalyāṇamittasannissayo hetū"ti, tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ:-
idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno
cāgasampanno vīriyasampanno  satisampanno samādhisampanno paññāsampanno. Tattha
saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaphalañca, tena sammāsambodhiyā
hetubhūtaṃ sattesu hitesitaṃ na pariccajati, sīlasampattiyā sattānaṃ piyo hoti manāpo
garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā sattānaṃ
hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho
pavivitto asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyaṃ,
satisampattiyā upaṭṭhitasati hoti anavajjadhammesu, samādhisampattiyā avikkhitto hoti
samāhitacitto, paññāsampattiyā aviparītaṃ pajānāti, so satiyā kusalākusalānaṃ dhammānaṃ
gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha
ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti. Tenāha:-
             "piyo garu bhāvanīyo       vattā ca vacanakkhamo
             gambhīrañca kathaṃ kattā       no caṭṭhāne niyojako"ti. 1-
      Evaṃ guṇasamannāgatañca kalyāṇamittaṃ upanissāya mahāpuriso attano
upanissayasampattiṃ sammadeva pariyodapeti. Suvisuddhāsayapayogo ca hutvā catūhi balehi
samannāgato na cireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve
patiṭṭhahati anivattidhammo niyato sambodhiparāyaṇo.
      Tassimāni cattāri balāni. Ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā
dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipati
lajjāpassayo 2- abhinīhārasampanno ca hutvā pāramiyo pūretvā
@Footnote: 1 ka. niyojaye, aṅ. sattaka. 23/37/29  2 Sī. lajjājjhāsayo
Sammāsambodhiṃ pāpuṇāti. Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā
abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipati mānāpassayo
abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti.
Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci
ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo visadadhātuko satisannissayo
abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Payogabalaṃ
yā sammāsambodhiyaṃ tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya
mahāpuriso visuddhapayogo nirantarakārī abhinīhārasampanno ca hutvā pāramiyo
pūretvā sammāsambodhiṃ pāpuṇāti.
      Evamayaṃ catūhi paccayehi catūhi hetūhi catūhi ca balehi sampannasamudāgamo
aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo mūlakāraṇabhāvato, yassa ca
pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbasattanikāyaṃ
attano orasaputtaṃ viya piyacittena pariggaṇhāti. Na cassa cittaṃ puttasaṅkilesavasena
saṅkilissati. Sattānaṃ hitasukhāvaho cassa ajjhāsayo payogo ca hoti. Attano
ca buddhakārakadhammā uparūpari vaḍḍhanti paripaccanti ca, yato ca mahāpuriso uḷāratamena
puññābhisandena kusalābhisandena pavattiyā 1- paccayena sukhassāhārena samannāgato
sattānaṃ dakkhiṇeyyo uttamagāravaṭṭhānaṃ asadisaṃ puññakkhettañca hoti. Evamanekaguṇo
anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.
      Yathā ca abhinīhāro, evaṃ mahākaruṇā upāyakosallañca. Tattha upāyakosallaṃ
nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi
mahāpurisānaṃ attasukhanirapekkhatā nirantaraṃ parahitakaraṇapasutatā sudukkarehipi
mahābodhisattacaritehi visādābhāvo pasādasambuddhidassanasavanānussaraṇakālesupi
sattānaṃ hitasukhappaṭilābhahetubhāvo ca sampajjati. Tathā hissa paññāya
@Footnote: 1 Ma. pavaḍḍhiyā
Buddhabhāvasiddhi, karuṇāya buddhakammasiddhi, paññāya sayaṃ tarati, karuṇāya pare tāreti,
paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapatikāraṃ ārabhati, paññāya ca
dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati, tathā paññāya nibbānābhimukho
hoti, karuṇāya vaṭṭaṃ pāpuṇāti, tathā karuṇāya saṃsārābhimukho hoti, paññāya
tatra nābhiramati, paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ
anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha
virattacitto, paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo, 1- tathā
paññākaruṇāhi yathākkamaṃ attaparanāthatā dhīravīrabhāvo, anattantapaaparantapatā,
attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubba-
kāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi
pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo. Idañca dvayaṃ
pāramīnaṃ viya paṇidhānassāpi paccayo.
      Tathā ussāhaummaṅgaavatthānahitacariyā 2- ca pāramīnaṃ paccayāti veditabbā,
yā buddhabhāvassa uppattiṭṭhānatāya buddhabhūmiyoti 3- vuccanti. Tattha ussāho nāma
bodhisambhārānaṃ abbhussahanavīriyaṃ. Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā
paññā. Avatthānaṃ nāma adhiṭṭhānaṃ acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā
karuṇābhāvanā ca.
      Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā.
Nekkhammajjhāsayā hi bodhisattā honti kāmesu gharāvāse ca dosadassāvino, tathā
pavivekajjhāsayā saṅgaṇikāya dosadassāvino, alobhajjhāsayā lobhe dosadassāvino,
adosajjhāsayā dose dosadassāvino, amohajjhāsayā mohe dosadassāvino,
nissaraṇajjhāsayā sabbabhavesu dosadassāvinoti. Tasmā ete bodhisattānaṃ cha
@Footnote: 1 Ma. aninnatābhāvo  2 Sī. ussāhaummagga...  3 Sī., Ma. bhūmiyoti
Ajjhāsayā dānādīnaṃ pāramīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena
alobhādīnaṃ hi adhikabhāvena ca vinā dānādipāramiyo sambhavanti, alobhādīnaṃ hi
adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti veditabbā.
      Yathā cete evaṃ dānajjhāsayatādayopi bodhiyā carantānaṃ bodhisattānaṃ
dānādipāramīnaṃ paccayo. Dānajjhāsayatāya hi bodhisattā tappaṭipakkhe macchere
dosadassāvino hutvā sammadeva dānapāramiṃ paripūrenti. Sīlajjhāsayatāya dussīlye
dosadassāvino hutvā sammadeva sīlapāramiṃ paripūrenti. Nekkhammajjhāsayatāya
kāmesu gharāvāse ca, yathābhūtañāṇajjhāsayatāya aññāṇe 1- vicikicchāya ca,
vīriyajjhāsayatāya kosajje, khantiyajjhāsayatāya akkhantiyaṃ, saccajjhāsayatāya visaṃvāde,
adhiṭṭhānajjhāsayatāya anadhiṭṭhāne, mettājjhāsayatāya byāpāde, upekkhajjhāsayatāya
lokadhammesu ādīnavadassāvino hutvā sammadeva nekkhammādipāramiyo paripūrenti.
Dānajjhāsayatādayo dānādipāramīnaṃ nipphattikāraṇattā paccayo.
      Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā
dānādipāramīnaṃ paccayo. Tatthāyaṃ paccavekkhaṇāvidhi:- khettavatthuhiraññasuvaṇṇa-
gomahiṃsadāsidāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ
vatthukāmabhāvena bahupatthanīyabhāvato rājacorādisādhāraṇabhāvato vivādādhiṭṭhānato
sapattakaraṇato nissārato paṭilābhaparipālanesu paraviheṭhanahetuto vināsanimittañca
sokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ
apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahavatthūni nāma. Tesaṃ
pariccāgoyeva eko sotthibhāvoti pariccāge appamādo karaṇīyo.
      Api ca yācako yācamāno attano guyhassa ācikkhanato "mayhaṃ vissāsiko"ti
ca "pahāya gamanīyamattano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako"ti ca
@Footnote: 1 Sī. aṭṭhāne
"āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa
apavāhakasahāyo"ti ca "apavāhitassa cassa ajhāpananikkhepaṭṭhānabhūto"ti ca dānasaṅkhāte
kalyāṇakammasmiṃ sahāyabhāvato sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā
sampattihetubhāvato ca "paramo kalyāṇamitto"ti ca paccavekkhitabbaṃ.
      Tathā "uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā
kātabbā"ti ca "ekantabheditāya jīvitassa ayācitenāpi mayā dātabbaṃ, pageva
yācitenā"ti ca "uḷārajjhāsayehi gavesitvāpi dātabbato sayamevāgato mama
puññenā"ti ca "yācakassa dānāpadesena mayhamevāyamanuggaho"ti ca "ahaṃ viya ayaṃ
sabbopi loko mayā anuggahetabbo"ti ca "asati yācake kathaṃ mayhaṃ dānapāramī
pūreyyā"ti ca "yācakānameva catthāya mayā sabbo pariggahetabbo"ti ca "maṃ
ayācitvāva mama santakaṃ yācakā kadā sayameva gaṇheyyun"ti ca "kathamahaṃ yācakānaṃ
piyo cassaṃ manāpo"ti ca "kathaṃ vā te mayhaṃ piyā cassu manāpā"ti ca "kathaṃ vāhaṃ
dadamāno datvāpi ca attamano cassaṃ pamudito pītisomanassajāto"ti ca "kathaṃ vā me
yācakā bhaveyyuṃ uḷāro ca dānajjhāsayo"ti ca "kathaṃ vāhamayācito eva yācakānaṃ
hadayamaññāya dadeyyan"ti ca "sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā"ti
ca "kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyyan"ti ca
pariccāganinnatā upaṭṭhapetabbā. Api ca "attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati,
yathā taṃ nirapekkhaṃ khepakaṃ kiṭako"ti ca atthe nirapekkhatāya cittaṃ uppādetabbaṃ.
      Yācamāno pana yadi piyapuggalo hoti, "piyo maṃ yācatī"ti somanassaṃ
uppādetabbaṃ. Atha udāsīnapuggalo hoti, "ayaṃ maṃ yācamāno addhā iminā
pariccāgena mitto hotī"ti somanassaṃ uppādetabbaṃ. Dadantopi hi yācakānaṃ piyo
hotīti. Atha pana verī puggalo yācati, "paccatthiko maṃ yācati, ayaṃ maṃ yācamāno
addhā iminā pariccāgena verī piyo mitto hotī"ti visesena somanassaṃ
uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaveripuggalesupi mettāpubbaṅgamaṃ
karuṇaṃ upaṭṭhapetvāva dātabbaṃ.
      Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā
uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ "nanu tayā sappurisa
sambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho
tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti
hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo, seyyathāpi nāma
mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ tacaṃ khandhaṃ viṭapaṃ sāraṃ
sākhaṃ palāsaṃ pupphaṃ phalaṃ phalatthikā haranti, na tassa rukkhassa `mayhaṃ santakaṃ ete
harantī'ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena
mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne
aṇumattopi micchāvitakko na uppādetabbo, ko vā ettha viseso
ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana
sammohavijambhitametaṃ, yadidaṃ etaṃ mama esohamasmi eso me attāti abhiniveso, tasmā
bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu maṃsādīsu ca anapekkhena hutvā `taṃ
tadatthikā harantū'ti nissaṭṭhacittena bhavitabban"ti.
      Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa
appakasireneva kāyavacīmanokammāni suvisuddhāni honti. So
suvisuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito
apāyupāyakosallasamannāgamena bhiyyoso mattāya deyyadhammapariccāgena
abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti ayaṃ tāva
dānapāramiyaṃ paccavekkhaṇānayo.
      Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ:- idaṃ hi sīlaṃ nāma gaṅgodakādīhi
visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ
asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi
asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo sabbakālānurūpo ca
surabhigandho,
Khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto,
cātumahārājikādidevalokārohaṇasopānapanti, jhānābhiññānaṃ adhigamūpāyo,
nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi,
yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike
ca atiseti.
      Vuttañcetaṃ bhagavatā "ijjhati bhikkhave sīlavato cetopaṇidhivisuddhattā"ti. 1-
Aparampi vuttaṃ "ākaṅkheyya ce bhikkhave bhikkhu `sabrahmacārīnaṃ piyo ca assaṃ
manāpo ca garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"tiādi. 2-  Tathā
"avippaṭisāratthāni kho ānanda kusalāni sīlānī"ti. 3-  "pañcime gahapatayo ānisaṃsā
sīlavato sīlasampadāyā"tiādisuttānañca 4- vasena sīlassa guṇā paccavekkhitabbā, tathā
aggikkhandhopamasuttādīnaṃ 5- vasena sīlavirahe ādīnavā. Pītisomanassanimittato
attānuvādaparāpavādadaṇḍaduggatibhayābhāvato viññūhi pāsaṃsabhāvato avippaṭisārahetuto
sotthiṭṭhānato abhijanasāpateyyādhipateyyāyurūpaṭṭhānabandhumittasampattīnaṃ atisayanato
ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ
uppajjati "kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇan"ti.
      Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavo
eva natthi, "sīlavā purisapuggalo kalyāṇadhammo"ti viññūnaṃ pāsaṃso hoti. Tathā
sīlavato yvāyaṃ "kataṃ vata mayā pāpaṃ, kataṃ luddakaṃ kataṃ kibbisan"ti dussīlassa
vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato
bhogabyasanādiparihāramukhena mahato atthassa sādhanato maṅgalabhāvo ca paramaṃ
@Footnote: 1 dī.pā. 11/337/228, aṅ.aṭṭhaka. 23/35/197  2 Ma.mū. 12/65/43  3 aṅ. ekādasaka.
@24/1/258  4 vi.mahā. 5/285/61 dī.mahā. 10/150/78, dī.pā. 11/316/210, aṅ.pañcaka.
@22/213/281-2 (syā)  5 aṅ.sattaka. 23/72/105-111
Sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ
atiseti sīlasampadā, "taṃ kiṃ maññasi mahārāja? idha te assa dāso kammakaro"ti 1-
ādivacanañcettha sādhakaṃ. Corādīhi asādhāraṇato paralokānugamanato mahapphalabhāvato
samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ. Paramassa cittissariyassa
adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ. Sīlanimittaṃ hi
taṃtaṃsattanikāyesu sattānaṃ issariyaṃ, vassasatadīghappamāṇato jīvitato
ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato sati ca jīvite sikkhānikkhipanassa
maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ. Verīnampi manuññabhāvāvahanato jarārogavipattīhi
anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānavisese
rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato.
Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato
paralokānugamanato ca "na taṃ mātāpitā kayirā"ti 2- ādivacanañcettha sādhakaṃ. Tathā
hatthiassarathapattibalakāyehi mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ
ārakkhābhāvena sīlameva visiṭṭhataraṃ attādhīnato aparādhīnato mahāvisayato ca.
Tenevāha "dhammo have rakkhati dhammacārin"tiādi. 3- Evamanekaguṇasamannāgataṃ
sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca
pārisuddhiṃ.
      Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā
uppajjeyyuṃ. Tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ:- nanu tayā sambodhāya
paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva
lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena
paramukkaṃsagatena bhavitabbaṃ, tasmā "kikīva aṇḍan"tiādinā 4- vuttanayena sammā sīlaṃ
rakkhantena suṭṭhutaraṃ tayā pesalena bhavitabbaṃ.
@Footnote: 1 dī.Sī. 9/183/60  2 khu.dha. 25/43/24  3 khu.jā. 27/102-3/226  4 visuddhi. 1/44
@(syā)
      Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni
kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya
vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni
kareyyanti sabhāvaparisuddhasīlena bhavitabbaṃ, kiñca jhānādiguṇavisesayogena me
sattānaṃ upakārakaraṇasamatthatā paññāpāramiādiparipūraṇañca, jhānādayo ca guṇā
sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ parisodhetabbaṃ.
      Tathā "sambādho gharāvāso rajopatho"tiādinā 1- gharāvāse, "aṭṭhikaṅkhalūpamā
kāmā"tiādinā 2- "mātāpi puttena vivadatī"tiādinā 3- kāmesu, "seyyathāpi puriso
āṇaṃ ādāya kammante payojeyyā"tiādinā 4- kāmacchandādīsu ādīnavadassanapubbaṅgamā
vuttavipariyāyena "abbhokāso pabbajjā"tiādinā 5- pabbajjādīsu
ānisaṃsapaṭikaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā, ayamettha
saṅkhepo, vitthāro pana dukkhakkhandha 6- āsīvisopamasuttādivasena 7- veditabbo.
      Tathā "paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā
ca na hontī"ti paññāguṇā manasikātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati,
na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni
viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni
indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ
paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahābodhisattā attano aṅgapaccaṅgānipi
datvā anattukkaṃsakā aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā
kālattayepi somanassajātā. Paññāvasena hi upāyakosallayogato pariccāgo
parahitappavattiyā dānapāramibhāvaṃ upeti. Attatthaṃ hi dānaṃ vaḍḍhisadisaṃ hoti.
@Footnote: 1 dī.Sī. 9/191/63, Ma.mū. 12/291/256, Ma.Ma. 13/108, saṃ.ni. 16/154/210
@2 vi.mahā. 2/417/306, Ma.mū. 12/234/16  3 Ma.mū. 12/168/130  4 dī.Sī. 9/218,
@459/72,202  5 dī.Sī. 9/191,  450/63,199 saṃ.ni.16/154/210  6 Ma.mū.
@12/163-174/125-135  7 saṃ.mahā. 18/238/162-4
      Tathā paññāya abhāvena taṇhādisaṅkilesāviyogato sīlassa visuddhi eva na
sambhavati, kuto sabbaññuguṇādiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu
saṃsāre ca ādīnavaṃ pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu
sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānābhimukho pare ca
tattha patiṭṭhāpeti. Vīriyañca paññāvirahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato.
Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ
upāyapaṭipattito. Tathā paññavā eva parāpakārādīnaṃ adhivāsakajātiko hoti, na
duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva
anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya
saṃvattanti. Paññavā eva 1- tīṇipi saccāni nesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ
jānitvā paresaṃ avisaṃvādako hoti.
      Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu
acalasamādānādhiṭṭhāno hoti. Paññavā eva ca piyamajjhattaverivibhāgaṃ akatvā
sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhālābhādilokadhammasannipāte
nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti
paññāguṇā paccavekkhitabbā. Api ca paññāya vinā na dassanasampatti, antarena
ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadāvirahitassa na samādhisampadā, asamāhitena
ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena
"nanu tayā sakkaccaṃ paññāya parivuddhiyaṃ 2- āyogo karaṇīyo"ti bodhisattena attā
ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi
lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti.
@Footnote: 1 Sī. paññāya eva  2 Ma. parisuddhiyaṃ
      Tathā paññābalena khandhāyatanādīsu pavicayabahulo 1- pavattinivattiyo yāthāvato
parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya
paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā
paññāpāramī anubrūhetabbā.
      Tathā dissamānānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni,
agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi "saṃsāramahoghato
sabbasatte santāressāmī"ti ārabhitumeva na sakkuṇāti. Majjhimo ārabhitvā antarā
vosānamāpajjati. Ukkaṭṭhavīriyo pana sattasukhanirapekkho 2- ārambhapāramimadhigacchatīti 3-
vīriyasampatti paccavekkhitabbā. Api ca "yassa attano eva saṃsārapaṅkato
samuddharaṇatthamārambho, tassāpi na vīriyassa sithilabhāve manorathānaṃ matthakappatti
sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā"ti ca
"rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārabhāvato tannimittānañca
kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato tannimittānañca duggatīnaṃ sabbadā
vivaṭamukhabhāvato tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato tadovādakāritāya
ca bālassa puthujjanabhāvassa satisambhave yuttaṃ sayameva saṃsāradukkhato
nissaritunti micchāvitakkā vīriyānubhāvena dūrībhavantī"ti ca "yadi pana sambodhi
attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkaran"ti ca evamādinā nayena
vīriyaguṇā paccavekkhitabbā.
      Tathā khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane
sādhūnamappaṭihatamāyudhaṃ, parābhibhavasamatthānaṃ 4- alaṅkāro, samaṇabrāhmaṇānaṃ
balasampadā, kodhaggivinayanaudakadhārā, kalyāṇassa kittisaddassa sañjātideso,
pāpapuggalānaṃ vacīvisavūpasamakāro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati,
@Footnote: 1 Sī. paricayabahulo  2 cha.Ma. attasukhanirapekkho  3 Ma. ārambhapāramadhigacchati  4 Ma.
@parābhibhavane samatthānaṃ
Gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidahanakavāṭaṃ,
devabrahmalokānaṃ ārohanasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā
kāyavacīmanovisuddhīti manasikātabbaṃ.
      Api ca "ete sattā khantisampattiyā abhāvato idhaloke tappanti, paraloke
ca tapanīyadhammānuyogato"ti ca "yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana
dukkhassa khettabhūto attabhāvo bījabhūtañca kammaṃ mayāva abhisaṅkhatan"ti ca "tassa ca
dukkhassa āṇaṇyakāraṇametan"ti ca "apakārake asati kathaṃ mayhaṃ khantisampadā
sambhavatī"ti ca "yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro
kato"ti ca "apakāro eva vā khantinimittatāya upakāro"ti ca "sabbepime sattā
mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī"ti ca "yena kodhapisācavesena
ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo"ti ca "yena apakārena
idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimittan"ti ca "yehi dhammehi apakāro
kato, yattha ca kato, sabbepi te tasmiṃ eva khaṇe niruddhā kassidāni kena kopo
kātabbo"ti ca "anattatāya sabbadhammānaṃ ko kassa aparajjhatī"ti ca paccavekkhantena
khantisampadā anubrūhetabbā.
      Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya
tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ "khanti nāmesā parāpakārassa
paṭipakkhapaṭipattīnaṃ paccupakārakāraṇan"ti ca "apakāro ca mayhaṃ dukkhūpanisā saddhāti
dukkhuppādanena saddhāya sabbaloke anabhiratisaññāya ca paccayo"ti ca "indriyapakati
hesā yadidaṃ iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti
taṃ kutettha labbhā"ti ca "kodhavasiko satto kodhena ummatto vikkhittacitto, tattha
kiṃ paccapakārenā"ti ca "sabbepime sattā sammāsambuddhena orasaputtā viya
paripālitā, tasmā na tattha mayā cittakopo kātabbo"ti ca "aparādhake ca sati
Guṇe guṇavati mayā kopo na kātabbo"ti ca "asati guṇe visesena karuṇāyitabbo"ti ca
"kopena ca mayhaṃ guṇayasā nihīyantī"ti ca "kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo
sapattakantā āgacchantī"ti ca "kodho ca nāmāyaṃ sabbāhitakārako
sabbahitavināsako balavā paccatthiko"ti ca "sati ca khantiyā na koci paccatthiko"ti
ca "aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ sati ca khantiyā mayhaṃ
tadabhāvo"ti ca "cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī"ti
ca "kodhe  ca mayā khantiyā abhibhūto tassa dāsabhūto paccatthiko sammadeva abhibhūto
hotī"ti ca "kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto"ti ca "sati ca kodhe
guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ
sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī"ti ca "khantiyā
ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato
sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ
khamanti buddhadhammā ca acinteyyāparimeyyappabhāvā"ti.
      Tato ca anulomiyaṃ khantiyaṃ ṭhito kevalā ime attattaniyabhāvarahitā dhammamattā
yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti,
na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāroti ahaṃkāramamaṃkārānadhiṭṭhānatā
nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotīti evamādinā
khantipāramiyā paccavekkhaṇā veditabbā.
      Tathā saccena vinā sīlādīnaṃ asambhavato paṭiññānurūpaṃ paṭipattiyā abhāvato
ca saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato asaccasandhassa apaccayikabhāvato
āyatiṃ ca anādeyyavacanatāvahanato sampannasaccassa ca sabbaguṇādhiṭṭhānabhāvato
saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisāmatthiyato
sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato bodhisattapaṭipattiyā ca
parinipphattitotiādinā saccapāramiyā sampattiyo paccavekkhitabbā.
      Tathā dānādīsu daḷhasamādānaṃ taṃpaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ
tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantītiādinā
adhiṭṭhāne guṇā paccavekkhitabbā.
      Tathā "attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā
idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ
patiṭṭhāpetukāmenā"ti ca "pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni
lokiyasampattiākaṅkhā yuttarūpā"ti ca "idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ
kātuṃ asakkonto kadā payogena taṃ sādhessāmī"ti ca "idāni mayā hitasukhūpasaṃhārena
saṃvaḍḍhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī"ti ca "etehi vinā na
mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ
ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhānan"ti ca savisesaṃ
sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi
sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu
hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā,
karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukhanti
evamādinā mettāya guṇā paccavekkhitabbā.
      Tathā "upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ
uppādeyyuṃ, sati ca cittavikāre dānādīnaṃ sambhārānaṃ sambhavo eva natthī"ti ca
"mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī"ti
ca "anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na
sakkotī"ti ca "upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgaṃ akatvā pariccajituṃ
na sakkotī"ti ca "upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ
amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkotī"ti ca tathā upekkhāvasena aratiratisahasseva
Nekkhammabalasiddhito upapattito ikkhaṇavasena sabbasambhārakiccanipphattito
accāraddhassa vīriyassa anupekkhaṇe padhānakiccākaraṇato upekkhato eva
titikkhānijjhānasambhavato upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato lokadhammānaṃ
ajjhupekkhaṇena samādinnadhammesu acalādhiṭṭhānasiddhito parāpakārādīsu anābhogavaseneva
mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo
upekkhānubhāvena sampajjantīti evamādinā nayena upekkhāpāramī paccavekkhitabbā.
Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ
paccayoti daṭṭhabbaṃ.
      Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā
nāma sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo
satta saddhammā cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasāpi dhutadhammā
appicchatādayo ca parikkhāRā. Saddhammesu saddhāya buddhadhammasaṃghasīla-
cāgadevatūpasamānussatilūkhapuggalaparivajjanasiniddhapuggalasevanapasādanīyadhammapaccavekkhaṇa-
tadadhimuttatā parikkhāro. Hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnavapaccavekkhaṇa-
kusaladhammūpatthambhanabhāvapaccavekkhaṇahirottapparahitapuggalaparivajjanahirottappa-
sampannapuggalasevanatadadhimuttatā. Bāhusaccassa pubbayogaparipucchakabhāvasaddhammābhiyoga-
anavajjavijjāṭṭhānādiparicayaparipakkindriyatā kilesadūrībhāvaappassutaparivajjana-
bahussutasevanatadadhimuttatā. Vīriyassa apāyabhayapaccavekkhaṇagamanavīthipaccavekkhaṇadhammamahatta-
paccavekkhaṇathinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevanasammappadhāna-
paccavekkhaṇatadadhimuttatā. 1- Satiyā satisampajaññamuṭṭhassatipuggalaparivajjana-
upaṭṭhitassatipuggalasevanatadadhimuttatā. Paññāya paripucchakabhāvavatthuvisadakiriyā-
indriyasamattapaṭipādanaduppaññapuggalaparivajjanapaññavantapuggalasevanagambhīrañāṇacariya-
paccavekkhaṇatadadhimuttatā.
@Footnote: 1 Ma....agamanavidhi...
Catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā
āvajjanādi sīlādivasībhāvakaraṇañca parikkhāro. Tattha sīlādīhi payogasuddhiyā
sattānaṃ abhayadāne āsayasuddhiyā āmisadāne ubhayasuddhiyā dhammadāne samattho
hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo,
ativitthārabhayena na niddhārayimhāti. Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti
veditabbaṃ.
      Ko saṅkilesoti? avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṅkileso,
Visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṅkileso. Sattakālavikappā
sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā,
ahaṃ mamāti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā
khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu
dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā,
iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṅkilesoti daṭṭhabbaṃ.
      Kiṃ vodānanti? taṇhādīhi anupaghāto yathāvuttavikappaviraho ca etāsaṃ
Vodānanti veditabbaṃ. Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapalāsaissā-
macchariyamāyāsāṭheyyathambhasārambhamadappamādādīhi kilesehi deyyadhammapaṭiggāhaka-
vikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.
      Ko paṭipakkhoti? avisesena sabbepi saṅkilesā sabbepi akusalā dhammā
Etesaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā. Api ca
deyyadhammapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ,
kāyādidosavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato
dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato ñāṇassa ca anandhīkaraṇato
lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ,
iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ
Upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya
yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato
lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato samappavattito ca
lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.
      Kā paṭipattīti? dānapāramiyā tāva sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanudanena
Dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti. Tattha āmisadānaṃ abhayadānaṃ
dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ. Tesu bodhisattassa dātabbavatthu
ajjhattikaṃ bāhiranti duvidhaṃ. Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ
mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti dasavidhaṃ. Annādīnaṃ khādanīyabhojanīyādivibhāgena
anekavidhaṃ. Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ.
Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ. Tathā maṇikanakarajatamuttāpavāḷādi-
khettavatthuārāmādidāsidāsagomahiṃsādinānāvidhavittūpakaraṇavasena anekavidhaṃ.
      Tattha mahāpuriso bāhiraṃ vatthuṃ dento "yena atthiko, taṃ tassa deti,
dento ca tassa atthiko"ti sayameva jānanto ayācitopi deti pageva yācito.
Muttacāgo deti, no amuttacāgo, pariyattaṃ deti. No apariyattaṃ sati deyyadhamme. Na
paccupakārasannissito deti. Asati deyyadhamme hi pariyatte saṃvibhāgārahaṃ saṃvibhajati.
Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ yaṃ anatthūpasaṃhitaṃ
pamādāvahañca. Na ca gilānassa yācakassa pānabhojanādiasappāyaṃ pamāṇarahitaṃ vā
deti, pamāṇayuttaṃ pana sappāyameva deti.
      Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ
deti, mātāpitaro ñātisālohitā mittāmaccā puttādāradāsakammakarāti etesu
kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na
ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca
Phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācake deyyadhammaṃ vā
jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakarosakānampi apaviddhaṃ
dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca
kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, napi yācake
payirupāsanādīhi parikilesetvā deti, aparikilesanto eva pana deti, na ca paresaṃ
vañcanādhippāyo bhedanādhippāyo vā dānaṃ deti, asaṅkiliṭṭhacitto eva deti, napi
yācake pharusavāco bhākuṭimukho dānaṃ deti, piyavādī pana pubbabhāsī mitavacano hutvā
deti, yasmiñca deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya
vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodetvā
yācake pariyesitvāpi deti, yañca deyyavatthu parittaṃ yācakopi paccupaṭṭhito, taṃ
acintetvāpi attānaṃ bādhetvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito.
Na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite
domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti,
dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ  kurūrakammantānaṃ vā jānanto na deti,
tathā rajjampi tādisānaṃ na deti, 1- ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti,
ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ deti, evaṃ tāva bāhiradāne paṭipatti
veditabbā.
      Ajjhattikadānaṃ pana dvīhi ākārehi veditabbaṃ. Kathaṃ? yathā nāma koci
Puriso ghāsacchādanahetu attānaṃ parassa nissajjati. Vidheyyabhāvaṃ upagacchati dāsabyaṃ,
evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto
attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ
upagacchati yathākāmakaraṇīyataṃ, karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ
@Footnote: 1 Ma. rajjaṃ dānaṃ deti
Akampito anolīno anuppadeti, na tattha sajjati na saṅkocaṃ āpajjati yathā taṃ
bāhiravatthusmiṃ, tathā hi mahāpuriso dvīhi ākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ
paribhogāya vā yācakānaṃ tesaṃ manorathaṃ paripūrento, attano vasībhāvāya vā, tattha
sabbena sabbaṃ muttacāgo evamahaṃ nissaṅgabhāvāya sambodhiṃ pāpuṇissāmīti. Evaṃ
ajjhattikavatthusminti veditabbaṃ.
      Tattha yaṃ ajjhattikavatthu dīyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ
deti, na itaraṃ, na ca mahāpuriso mārassa mārakāyikānaṃ devatānaṃ vā vihiṃsādhippāyānaṃ
attano attabhāvaṃ aṅgapaccaṅgāni vā jānamāno deti "mā tesaṃ anattho ahosī"ti.
Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, napi ummattakānaṃ.
Itaresaṃ pana yāciyamāno samanantarameva deti, tādisāya yācanāya dullabhabhāvato
tādisassa ca dānassa dukkarabhāvato.
      Abhayadānaṃ pana rājato corato aggito udakato veripuggalato sīhabyagghādivāḷamigato
nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite gato parittāṇabhāvena veditabbaṃ.
      Dhammadānaṃ pana asaṅkiliṭṭhacittassa aviparītā dhammadesanā, opāyiko hitassa
upadeso diṭṭhadhammikasamparāyikaparamatthavasena yena sāsane anotiṇṇānaṃ avatāraṇaṃ
otiṇṇānaṃ paripācanaṃ. Tatthāyaṃ nayo:- saṅkhepato tāva dānakathā sīlakathā
saggakathā kāmānaṃ ādīnavo saṅkileso ca nekkhamme ānisaṃso. Vitthārato pana
sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ sīlasaṃvaro indriyesu guttadvāratā
bhojane mattaññutā jāgariyānuyogo satta saddhammā aṭṭhatiṃsāya ārammaṇesu
kammakaraṇavasena samathānuyogo rūpakāyādīsu 1- vipassanābhinivesesu yathārahaṃ
@Footnote: 1 Ma. rūpamukhādīsu
Abhinivesamukhena vipassanānuyogo, tathāvisuddhipaṭipadā sammattagahanaṃ tisso vijjā cha
abhiññā catasso paṭisambhidā sāvakabodhīti etesaṃ guṇasaṅkittanavasena yathārahaṃ
tattha tattha patiṭṭhāpanā pariyodapanā ca. Tathā  paccekabodhiyaṃ sammāsambodhiyañca
adhimuttānaṃ sattānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvarasalakkhaṇādisaṅkittanamukhena
tīsupi avatthāsu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā
pariyodapanā ca, evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.
      Tathā mahāpuriso sattānaṃ āmisadānaṃ dento "imināhaṃ dānena sattānaṃ
āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyyan"ti
annadānaṃ deti, tathā sattānaṃ kāmakilesapipāsāvūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya
hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva
nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti,
tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, bodhimaṇḍāsananipphattiyā
āsanaṃ deti, tathāgataseyyānipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā
āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti, byāmappabhānibbattiyā
rūpadānaṃ deti, brahmassaranibbattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya
rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmarabhāvāya bhesajjadānaṃ deti,
kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā
anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano
puttabhāvūpanayanāya puttadānaṃ deti, sakalassapi lokassa patibhāvūpagamanāya dāradānaṃ
deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā
nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya
rajjadānaṃ, jhānādisampattiyā ārāmuyyānataḷākavanadānaṃ, 1-
@Footnote: 1 Ma. tapovanadānaṃ
Cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ
saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ,
samantacakkhupaṭilābhāya cakkhudānaṃ, "dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ
sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā"ti
maṃsalohitādidānaṃ, "sabbalokuttamo bhaveyyan"ti uttamaṅgadānaṃ deti.
      Evaṃ dadanto ca na anesanāya deti na ca paropaghātena na bhayena na
lajjāya dakkhiṇeyyarosanena na paṇīte sati lūkhaṃ na attukkaṃsanena na paravambhanena
na phalābhikaṅkhāya na yācakajigucchāya na acittīkārena deti, atha kho sakkaccaṃ
deti, sahatthena deti, kālena deti, cittīkatvā deti, avibhāgena deti, tīsu kālesu
somanassito deti, tato eva ca datvā na pacchānutāpī hoti. Na paṭiggāhakavasena
mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo
saparivāradāyako. Annadānaṃ hi dento "taṃ saparivāraṃ katvā dassāmī"ti vatthādīhi
saddhiṃ deti. Tathā vatthadānaṃ dento "taṃ saparivāraṃ katvā dassāmī"ti annādīhi
saddhiṃ deti. Yānadānādīsupi eseva nayo.
      Tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ
sesesupi. Tattha rūpadānaṃ nāma nīlapītalohitaodātādivaṇṇāsu pupphavatthadhātūsu
aññataraṃ labhitvā rūpavasena ābhujitvā "rūpadānaṃ dassāmi, rūpadānaṃ
mayhan"ti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti savatthukaṃ katvā,
etaṃ 1- rūpadānaṃ nāma.
      Saddadānaṃ pana bherisaddādivasena veditabbaṃ. Tattha saddaṃ kandamūlāni viya
uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkā, savatthukaṃ pana
katvā dento saddadānaṃ deti nāma, tasmā yadā "saddadānaṃ dassāmī"ti
@Footnote: 1 Sī. evaṃ
Bherimudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti kāreti ca,
"saddadānaṃ me"ti bheriādīni ṭhapeti ṭhapāpeti ca, dhammakathikānaṃ pana sarabhesajjaṃ
telaphāṇitādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti,
upanisinnakakathaṃ anumodanakathañca karoti kāreti ca, tadā saddadānaṃ nāma hoti.
      Tathā gandhadānaṃ mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ piṃsitameva vā
gandhaṃ yaṃ kiñci labhitvā gandhavasena ābhujitvā "gandhadānaṃ dassāmi, gandhadānaṃ
mayhan"ti buddharatanādīnaṃ pūjaṃ karoti kāreti ca, gandhapūjanatthāya agarucandanādike
gandhavatthuke pariccajati, idaṃ gandhadānaṃ.
      Tathā mūlarasādīsu yaṃ kiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā
"rasadānaṃ dassāmi, rasadānaṃ mayhan"ti dakkhiṇeyyānaṃ deti, rasavatthumeva vā
dhaññagavādikaṃ pariccajati, idaṃ rasadānaṃ.
      Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena attharaṇapāvuraṇādivasena ca veditabbaṃ.
Yadā hi mañcapīṭhabhisibimbohanādikaṃ nivāsanapāvuranādikaṃ vā sukhasamphassaṃ rajanīyaṃ
anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā "phoṭṭhabbadānaṃ dassāmi,
phoṭṭhabbadānaṃ mayhan"ti dakkhiṇeyyānaṃ deti, yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā
pariccajati, idaṃ 1- phoṭṭhabbadānaṃ.
      Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojapānajīvitavasena veditabbaṃ.
Ojādīsu hi aññataraṃ rajanīyaṃ vatthuṃ labhitvā dhammārammaṇavasena ābhujitvā
"dhammadānaṃ dassāmi, dhammadānaṃ mayhan"ti sappinavanītādi ojadānaṃ deti,
ambapānādiaṭṭhavidhapānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni
deti, aphāsukabhāvena abhibhūtānaṃ byādhitānaṃ vejje paccupaṭṭhāpeti,
@Footnote: 1 Ma. etaṃ
Jālaṃ phālāpeti, kuminaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ
sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññāni ca sattānaṃ
jīvitaparittānatthaṃ evarūpāni kammāni karoti kārāpeti ca, idaṃ dhammadānaṃ nāma.
      Sabbametaṃ yathāvuttaṃ dānasampadaṃ sakalalokahitasukhāya pariṇāmeti, attano ca
sammāsambodhiyā akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa
aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa ñāṇassa
aparikkhayāya vimuttiyā pariṇāmeti. Imañca dānapāramiṃ paṭipajjantena mahāsattena
jīvite aniccasaññā paccupaṭṭhāpetabbā tathā bhogesu, bahusādhāraṇatā ca nesaṃ
manasikātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhāpetabbā. Evaṃ hi
bhoge gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ
attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu
nirapekkho nissajjati eva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.
      Sīlapāramiyā pana ayaṃ paṭipattikkamo:- yasmā sabbaññusīlālaṅkārehi
satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ.
Tattha ca catūhi ākārehi sīlaṃ visujjhati ajjhāsayavisuddhito samādānato
avītikkamanato sati ca vītikkame puna paṭipākatikakaraṇato. Visuddhāsayatāya hi ekacco
attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhāpetvā
suparisuddhasamācāro hoti. Tathā parato samādāne sati ekacco lokādhipati hutvā
pāpato uttasanto ottappadhammaṃ paccupaṭṭhāpetvā suparisuddhasamācāro hoti. Iti
ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti. Atha pana kadāci satisammosena
sīlassa khaṇḍādibhāvo siyā, tāyayeva yathāvuttāya hirottappasampattiyā khippameva
naṃ vuṭṭhānādinā paṭipākatikaṃ karoti.
      Tayidaṃ sīlaṃ vārittaṃ cārittanti duvidhaṃ. Tatthāyaṃ bodhisattassa vārittasīle
paṭipattikkamo:- sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi
Na āghāto uppajjeyya. Parūpakāraniratatāya parasantako alagaddo viya na
parāmasitabbo, sace pabbajito hoti, abrahmacariyatopi ārācārī hoti
sattavidhamethunasaṃyogavirahito, pageva paradāragamanato. Sace pana apabbajito gahaṭṭho samāno
paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti. Kathento ca saccaṃ hitaṃ piyaṃ vacanaṃ
parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, sabbattha anabhijjhālu abyāpannacitto
aviparītadassano kammassakatañāṇena ca samannāgato sammaggatesu sammāpaṭipannesu
niviṭṭhasaddho hoti niviṭṭhapemo.
      Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi akusaladhammehi ca
oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu patiṭṭhitassa mahāpurisassa
parisuddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasaṃhitā manorathā sīghaṃ sīghaṃ
abhinipphajjanti, pāramiyo paripūrenti, evaṃbhūto hi ayaṃ. Tattha hiṃsānivattiyā
sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa
mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo
lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati.
      Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati, parehi
anāsaṅkanīyo piyo manāpo vissasanīyo vibhavasampattīsu alaggacitto pariccāgasīlo
lobhavāsanañca samucchindati.
      Abrahmacariyanivattiyā alolo hoti santakāyacitto, sattānaṃ piyo hoti
manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto
hoti mātugāmesu aluddhāsayo, nekkhammabahulo lakkhaṇavisese adhigacchati, lobhavāsanañca
samucchindati.
      Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano,
devatānaṃ piyo manāpo, surabhigandhamukho ārakkhitakāyavacīsamācāro, lakkhaṇavisese
ca adhigacchati, kilesavāsanañca samucchindati.
      Pesuññanivattiyā parūpakkamehipi abhejjakāyo hoti abhejjaparivāro,
saddhammesu ca abhejjanakasaddo, daḷhamitto bhavantaraparicitānaṃ viya sattānaṃ
ekantapiyo asaṅkilesabahulo.
      Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano
sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati.
      Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo ca
ādeyyavacano parimitālāpo, mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena
paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya
anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.
      Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati,
khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na
pāpuṇāti, appaṭipuggalo ca hoti.
      Abyāpādena piyadassano hoti, sattānaṃ sambhāvanīyo parahitābhinanditāya
ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho
ca hoti mahānubhāvo.
      Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto
pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme
cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu
nābhiramati ukkāraṭṭhāne viya rājahaṃso, lakkhaṇattayaparijānanakusalo hoti. Ante
ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye
ukkaṭṭhukkaṭṭho ca hoti uḷāruḷārā sampattiyo pāpuṇāti. Iti hidaṃ sīlaṃ nāma
sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ
Ādi caraṇaṃ mukhaṃ pamukhanti bahumānanaṃ uppādetvā kāyavacīsaṃyame indriyadamane
ājīvavisuddhiyaṃ paccayaparibhogesu ca satisampajaññabalena appamattena lābhasakkārasilokaṃ
mittamukhapaccatthikaṃ viya sallakkhetvā "kikīva aṇḍan"tiādinā 1- vuttanayena
sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayaṃ tāva vārittasīle paṭipattikkamo.
      Cārittasīle pana paṭipatti evaṃ veditabbā:- idha bodhisatto kalyāṇamittānaṃ
garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena
kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ
kāyaveyyāvaṭikaṃ. Subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe
vaṇṇetā paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā,
attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī
kusalesu dhammesu, sati ca accayato accayo disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ
āvikattā, uttari ca sammāpaṭipattiṃ sammadeva paripūretā.
      Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāsu dakkho
analaso sahāyabhāvaṃ upagacchati. Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ
patikāravidhāyako. Ñātibhogādibyasanapatitesu sokāpanodano ullumpanasabhāvāvaṭṭhito
hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā
kusale patiṭṭhāpanāya. Paggahārahānaṃ dhammeneva paggaṇhanako. Yāni purimakānaṃ
mahābodhisattānaṃ  uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ
ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamaṃsu,
tāni sutvā anubbiggo anutrāso tepi mahāpurisā manussā eva, kamena pana
sikkhāpāripūriyā bhāvitattabhāvā 2- tādisāya uḷāratamāya ānubhāvasampattiyā
bodhisambhāresu ukkaṃsapāramippattā ahesuṃ. Tasmā mayāpi sīlādisikkhāsu sammadeva
@Footnote: 1 visuddhi. 1/44 (syā), su.vi. 1/7/55  2 Sī. bhāvitattabhāvanā
Tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā
ekantato taṃ padaṃ anupāpuṇissāmīti saddhāpurecārikaṃ vīriyaṃ avissajjento
sammadeva sīlesu paripūrakārī hoti.
      Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto
asaṃsaṭṭho dukkhasaho aparitassanajātiko anuddhato anunnaḷo acapalo amukharo
avikiṇṇavāco santindriyo santamānaso kuhanādimicchājīvarahito ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu āraddhavīriyo
pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye jīvite vā
apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ. Sabbepi dussīlyahetubhūte
kodhūpanāhādike upakkilese pajahati vinodeti. Appamattakena ca visesādhigamena
aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūpari visesādhigamāya vāyamati.
      Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā
mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya
saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ. Pīṭhasappikānaṃ pīṭhaṃ deti yānaṃ
deti vāheti vā. Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya,
muṭṭhassatīnaṃ satisamāyogāya, vibbhantacittānaṃ samādhisampadāya, duppaññānaṃ
paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati.
Byāpādathinamiddhauddhaccakukkuccavicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya
vāyamati. Kāmavitakkādiapakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati.
Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena adhikena
vā paccupakārena sammānetā hoti.
      Āpadāsu sahāyakiccaṃ anutiṭṭhati. Tesaṃ tesañca sattānaṃ pakatisabhāvañca
parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati. Yesu ca yathā
Paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati. Tañca kho akusalato vuṭṭhāpetvā kusale
patiṭṭhāpanavasena, na aññathā. Paricittānurakkhaṇā hi bodhisattānaṃ yāvadeva
kusalābhivaḍḍhiyā. Tathā hi tajjhāsayenāpi paro na hiṃsitabbo, na bhaṇḍitabbo, na
maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne na
codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu
sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā bhavitabbaṃ, na akālasevinā.
      Sevitabbayutte pana satte desakālānurūpaṃ sevati. Na ca paresaṃ purato piye
vigarahati, appiye vā pasaṃsati. Na avissaṭṭhavissāsī hoti. Na dhammikaṃ upanimantanaṃ
paṭikkhipati. Na saññattiṃ upagacchati, 1-  nādhikaṃ paṭiggaṇhāti. Saddhāsampanne
saddhānisaṃsakathāya sampahaṃsati. Sīlasutacāgapaññāsampanne paññāsampannakathāya
sampahaṃsati. Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte
abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu
patiṭṭhāpeti. Sāsane otāreti. Saddhādiguṇasampanne paripāceti. Evamayaṃ
mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari
abhivaḍḍhatīti veditabbaṃ.
      Api ca yā sā "kiṃ sīlaṃ kenaṭṭhena sīlan"tiādinā pucchaṃ katvā
"pāṇātipātādīhi viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā
sīlan"tiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge 2- vuttā,
sā sabbāpi idha āharitvā vattabbā. Kevalaṃ hi tattha sāvakabodhisattavasena
sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā
vattabbāti ayameva viseso. Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ
parikkilesavimuttiyā sugatiyampi na rajjasampattiyā na cakkavatti na deva na sakka
@Footnote: 1 Ma. nupagacchati  2 visuddhi. 1/7 (syā)
Na māra na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya na chaḷabhiññatāya
na catuppaṭisambhidādhigamāya na sāvakabodhiyā na paccekabodhiyā pariṇāmeti, atha kho
sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti.
Ayaṃ sīlapāramiyā paṭipattikkamo.
      Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi
ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā
sakalasaṅkilesanivāsanaṭṭhānatāya puttadārādīhi mahāsambādhatāya kasivāṇijjādinānāvidha-
kammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ kāmānañca
satthadhārālaggamadhubindu viya ca avaliyhamānā parittassādā vipulānatthānubandhāti ca,
vijjulatobhāsena gahetabbanaccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya
viparītasaññāya anubhavitabbā, karīsāvacchādanā 1- viya paṭikārabhūtā, udakatemitaṅguliyā
tanūdakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, baḷisāmisaṃ viya
byasanasannipātakāraṇaṃ, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā,
makkaṭalepo viya bandhanimittaṃ, ghātakāvacchādanā 2- viya anatthacchādanā, sapattagāmavāso
viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo
viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambībīraṇamadhupiṇḍaṃ 3-
viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā,
appassādatāya aṭṭhikaṅkalūpamātiādinā 4- ca nayena ādīnavaṃ sallakkhetvā
tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu
ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ. Yasmā pana nekkhammaṃ
pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā. Pabbajjamanutiṭṭhantena ca
mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā
anuṭṭhātabbā.
@Footnote: 1 Sī.,Ma. karīsāvacchādanasukhaṃ  2 Sī.,Ma. ghātakāvacchādanakisālayo  3 Ma...madhubinduṃ
@4 Ma.mū. 12/234/196
      Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ. Pabbajitvā
ca yathāvutte sīle patiṭṭhitena tassā eva hi sīlapāramiyā vodāpanatthaṃ dhutaguṇā
samādātabbā. Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchā
santuṭṭhā sallekhapavivekaasaṃsaggavīriyārambhasubharatādiguṇasalilavikkhālitakilesamalatāya
anavajjasīlavataguṇaparisuddhasabbasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā
catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ adhigantuṃ cattālīsāya ārammaṇesu yathārahaṃ
upacārappanābhedaṃ jhānaṃ upasampajja viharanti. Evaṃ hissa sammadeva nekkhammapāramī
paripūritā hoti.
      Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni dasa asubhāni
dasānussatiyo cattāro brahmavihārā cattāro āruppā ekā saññā ekaṃ
vavatthānanti cattālīsāya samādhibhāvanāya kammaṭṭhānāni bhāvanāvidhānañca
vitthārato vattabbāni, taṃ panetaṃ sabbaṃ yasmā visuddhimagge sabbākārato
vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalaṃ hi tattha
sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ
katvā vattabbanti ayameva visesoti. Evamettha nekkhammapāramiyā paṭipattikkamo
veditabbo.
      Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya
andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena
parivajjetabbāni. Tatthimāni mohakāraṇāni:- arati tandi vijambhitā ālasiyaṃ
gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno 1-
aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ
sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso
@Footnote: 1 Sī.micchāmāno
Kāyadaḷhibahulatā asaṃvegasīlatā pañca nīvaraṇāni, saṅkhepato ye vā pana dhamme
āsevato anuppannā paññā nuppajjati, uppannā parihāyati. Iti imāni
sammohakāraṇāni parivajjentena bāhusacce jhānādīsu ca yogo karaṇīyo.
      Tatthāyaṃ bāhusaccassa visayavibhāgo:- pañcakkhandhā dvādasāyatanāni
aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo
tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca, yāni ca loke
anavajjāni vijjāṭṭhānāni ye ca sattānaṃ hitasukhavidhānayoggā byākaraṇavisesā,
iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya satiyā
vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca
paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā.
      Tathā sattānaṃ itikattabbatāsu ṭhānuppattikapaṭibhānabhūtā āyāpāyaupāyakosallabhūtā
1- ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā. Tathā khandhādīnaṃ
sabhāvadhammaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā paññā
nibbattetabbā. Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññā
nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evaṃ hi nāmarūpamattamidaṃ
yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā
vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena
anattāti ajjhattikadhamme bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ
pajahanto pare ca tattha taṃ jahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā
hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhapento
jhānavimokkhasamādhisamāpattiyo abhiññāyo ca lokiyā vasībhāvaṃ pāpento paññāya matthakaṃ
pāpuṇāti.
@Footnote: 1 Sī. āyāpāyakosallabhūtā
      Tattha yā imā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ
pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammupagañāṇaṃ anāgataṃsañāṇanti
saparibhaṇḍā pañcalokiyaabhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatana-
dhātuindriyasaccapaṭiccasamuppādādibhedesu bhūmibhūtesu dhammesu uggahaparipucchā-
vasena ñāṇaparicayaṃ katvā sīlavisuddhicittavisuddhīti mūlabhūtāsu imāsu dvīsu
visuddhīsu patiṭṭhāya diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi-
paṭipadāñāṇadassanavisuddhiñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo
sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ
yasmā "tattha ekopi hutvā bahudhā hotītiādikaṃ iddhivikubbanaṃ kātukāmena
ādikammikena yoginā"tiādinā "khandhāti rūpakkhandho vedanākkhandho saññākkhandho
saṅkhārakkhandho viññāṇakkhandho"tiādinā ca visayavibhāgena saddhiṃ visuddhimagge 1-
sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalaṃ hi
tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena
karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā, ñāṇadassanavisuddhiṃ apāpetvā
paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva viseso. Evamettha
paññāpāramiyā paṭipattikkamo veditabbo.
      Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramipāripūraṇatthaṃ
sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena
kālaṃ "ko nu kho ajja mayā puññasambhāro ñāṇasambhāro vā upacito,
kiṃ vā mayā parahitaṃ katan"ti divase divase paccavekkhantena sattahitatthaṃ
ussāho karaṇīyo, sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthu kāye
jīvite ca nirapekkhacittena ossajitabbaṃ.  yaṃ kiñci kammaṃ karoti kāyena vācāya vā,
@Footnote: 1 visuddhi. 3/10-11 (syā)
Taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ. Uḷārehi
ittarehi 1- ca kāmehi vinivattacitteneva bhavitabbaṃ, sabbāsupi itikattabbatāsu
upāyakosallaṃ paccupaṭṭhāpetvāva paṭipajjitabbaṃ.
      Tasmiṃ tasmiṃ sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena
avisaṃvādinā. Sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā. Yā kāci
sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā. Sabbesañca sattānaṃ
puññaṃ abbhanumoditabbaṃ. Buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā.
Yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ
kātabbaṃ. Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa
mahāsattassa bodhisattassa aparimeyyo puññasambhāro ñāṇasambhāro ca divase
divase upacīyati.
      Api ca sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca
pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapatikāro pariyesitabbo upanetabbo
ca. Yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu
ārāmuyyānapāsādataḷākādīsu araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā
attanā sukhaṃ paṭilabhati, yañca suṇāti buddhānubuddhapaccekabuddhā mahābodhisattā
ca nekkhammapaṭipattiyaṃ ṭhitā diṭṭhadhammasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhaṃ
anubhavantīti, taṃ sabbaṃ sabbasattesu anodhiso upasaṃharatīti ayaṃ tāva nayo
asamāhitabhūmiyaṃ patiṭṭhitassa.
      Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ
passaddhiṃ sukhaṃ samādhiṃ yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti.
Tathā mahati saṃsāradukkhe tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ
sattanikāyaṃ
@Footnote: 1 ka. uttarehi
Disvā tatrāpi chedanabhedanaphālanapiṃsanaggisantāpādijanitā dukkhā tibbā
kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ
kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate,
jotimālākulasarīre khuppipāsāvātātapādīhi ḍayhamāne ca visussamāne 1- ca
vantakheḷādiāhāre uddhabāhuṃ viravante nijjhāmataṇhikādike mahādukkhaṃ
vediyamāne pete ca, pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante
hatthacchedādikāraṇāyogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena
balavantehi abhibhavanīyato paresaṃ vahanato parādhīnato ca nārake pete
tiracchānagate ca atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante
manusse ca, tathā visayavisaparibhogavikkhittacittatāya rāgādipariḷāhena
ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya
anupasantapariḷāhavuttike anupasantanihataparādhīne kāmāvacaradeve ca, mahatā vāyāmena
vidūramākāsaṃ vigāhitasakuntā viya balavatā dūre pāṇinā khittasarā viya ca satipi
cirappavattiyaṃ aniccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evāti
rūpārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhapetvā mettāya karuṇāya
ca anodhiso sattā pharitabbā. Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ
upacinantena yathā pāramiyo pāripūriṃ gacchanti, evaṃ sakkaccakārinā sātaccakārinā
anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.
      Api ca acinteyyāparimeyyavipuloḷāravimalanirupamanirupakkilesaguṇanicayanidhāna-
bhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma
acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā
hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni,
karuṇekarasatā, 2- buddhadhammesu
@Footnote: 1 Sī. parisussamāne  2 Sī.,Ma. karuṇokāsatā
Sacchikaraṇena visesappaccayo nijjhānakhanti, sabbadhammesu nirūpalepo, sabbasattesu
piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca
niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjaṃ,
vivekaninnacittatā, jhānānuyogo, anavajjadhammena akitti, yathāsutassa dhammassa
paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanā ārambhadaḷhatā,
dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu
vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu yogakammābhiyogena
lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantīti evamādikā sabbāpi
bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi
anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ
sampādetabbaṃ. Sampajjamāne ca yathāvutte vīriye khantisaccādhiṭṭhānādayo ca
dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti
khantiādīsupi imināva nayena paṭipatti veditabbā.
      Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena
tesaṃ jīvitasāpateyyadārarakkhāabhedapiyahitavacanāvihiṃsādikāraṇāni, nekkhammena tesaṃ
āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ,
vīriyena tattha ussāhārambhaahaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ
avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi
acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu
vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa
mahābodhisattassa puthujjanehi samādhāraṇo aparimeyyo puññañāṇasambhārūpacayo
ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.
      Ko vibhāgoti? dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti
Samattiṃsapāramiyo. Tattha katābhinīhārassa bodhisattassa
Parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo eva, tehi
avokiṇṇā sukkadhammā upapāramiyo, akaṇhaasukkā paramatthapāramiyoti keci.
Samudāgamanakālesu vā pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo,
buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato
pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena
ubhayahitaparipūraṇato paramatthapāramiyo.
      Evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare.
Dosūpasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamatthasukhappattānaṃ puññūpacayabhedato
tabbibhāgoti aññe. Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ
sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ
pāramī upapāramī paramatthapāramīti bodhisattassuppattito yathāvuttavibhāgoti keci.
Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva
kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare.
Aññe pana "parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena
pavattā upapāramiyo, sayaṃkaraṇavasena pavattā paramatthapāramiyo"ti vadanti.
      Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī.
Paresaṃ tadubhayasukhāvaho paramatthapāramīti eke. Puttadāradhanādiupakaraṇapariccāgo
pana dānapāramī, aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo
dānaparamatthapāramīti. Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena
tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena
tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ
hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo, yathāvuttabhedānaṃ pariccāgādīnaṃ
vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso
Khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo,
dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti upakaraṇādivināsepi
acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu
mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa
upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti
evamādinā etāsaṃ vibhāgo veditabboti.
      Ko saṅgahoti ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato
dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi
nekkhammapāramī sīlapāramiyā saṅgahitā tassā pabbajjābhāve, nīvaraṇavivekabhāve
pana jhānapāramiyā, kusaladhammabhāve chahipi saṅgahitā. Saccapāramī sīlapāramiyā
ekadeso eva vacīviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā.
Mettāpāramī jhānapāramiyā eva. Upekkhāpāramī jhānapaññāpāramīhi. Adhiṭṭhānapāramī
sabbāhipi saṅgahitāti.
      Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasayugalādīni
pañcadasayugalādisādhakāni honti. Seyyathidaṃ? dānasīlayugalena parahitāhitānaṃ
karaṇākaraṇayugalasiddhi, dānakhantiyugalena alobhādosayugalasiddhi, dānavīriyayugalena
cāgasutayugalasiddhi, dānajhānayugalena kāmadosappahānayugalasiddhi. Dānapaññāyugalena
ariyayānadhurayugalasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena
bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi,
sīlapaññādvayena dānadvayasiddhi, khantivīriyayugalena khamātejadvayasiddhi,
khantijhānayugalena virodhānurodhappahānayugalasiddhi, khantipaññāyugalena
suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi,
vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi, dānasīlakkhantittikena
lobhadosamohappahānattikasiddhi,
Dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena
puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti.
Evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni catukkādīni ca
yojetabbāni.
      Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo.
Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni, seyyathidaṃ? saccādhiṭṭhānaṃ
Cāgādhiṭṭhānaṃ upasamādhiṭṭhānaṃ paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha
vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca,
saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānametassāti vā saccādhiṭṭhānaṃ. Evaṃ sesesupi.
Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa
paṭiññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ. Tāsaṃ paṭipakkhapariccāgato
cāgādhiṭṭhānaṃ. Sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ. Tehi eva
parahitopāyakosallato paññādhiṭṭhānaṃ.
      Visesato pana yācakajanaṃ avisaṃvādetvā dassāmīti paṭijānanato paṭiññaṃ
avisaṃvādetvā dānato dānaṃ avisaṃvādetvā anumodanato macchariyādipaṭipakkhapariccāgato
deyyadhammapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato yathārahaṃ yathākālaṃ
yathāvidhānañca dānato paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā
saṃvarasamādānassa avītikkamanato dussīlyapariccāgato duccaritavūpasamanato paññuttarato
ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato parāparādhavikappapariccāgato
kodhapariyuṭṭhānavūpasamanato paññuttarato ca caturadhiṭṭhānapadaṭṭhānā khanti. Paṭiññānurūpaṃ
parahitakaraṇato visadapariccāgato 1- akusalavūpasamanato paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ
vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato nīvaraṇapariccāgato cittavūpasamanato
paññuttarato ca
@Footnote: 1 Ma. visādapariccāgato
Caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato
anupāyakiriyāpariccāgato mohajapariḷāhavūpasamanato sabbaññutāpaṭilābhato ca
caturadhiṭṭhānapadaṭṭhānā paññā.
      Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ. Vatthukāmakilesakāmapariccāgehi
cāgādhiṭṭhānaṃ. Dosadukkhavūpasamehi upasamādhiṭṭhānaṃ. Anubodhapaṭivedhehi paññādhiṭṭhānaṃ.
Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ. Tividhacāgapariggahitaṃ
dosattayavirodhi cāgādhiṭṭhānaṃ. Tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ.
Tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni
cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato paṭiññānuvidhānato ca, cāgādhiṭṭhānapariggahitāni
saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato sabbapariccāgaphalattā ca,
upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhavūpasamanato 1-
kāmūpasamanato kāmapariḷāhavūpasamanato ca, paññādhiṭṭhānapariggahitāni
saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato ñāṇānuparivattanato cāti evaṃ
sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā.
Saccaṃ hi etāsaṃ janakahetu, cāgo pariggāhakahetu, upasamo parivuddhihetu, paññā
pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ
katapaṇidhānassa parahitāya attapariccāgato, ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā.
Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato asati abhāvato
yathāpaṭiññañca bhāvato.
      Tattha mahāpurisā sasatamattahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi
gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi garu piyabhāvakarehi
upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.
@Footnote: 1 Ma. kammūpasamanato kammapariḷāhavūpasamanato
      Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa
hi carimakabhavūpapattīti eke. Tatra hi gabbhokkantiṭhitiabhinikkhamanesu
paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto
uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā
vacasā "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā"ti 1-
tikkhattuṃ sīhanādaṃ nadi.
      Upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa
yobbanārogyajīvitasampattimadānaṃ upasamo. Cāgādhiṭṭhānasamudāgamena mahatā
ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.
      Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci. Tattha hi
yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi
saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesūpakkilesapariccāgo,
tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ, upasamādhiṭṭhānasamudāgamena paramūpasamappatti,
tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho,
tato hi paññādhiṭṭhānaṃ paripuṇṇanti. Taṃ asiddhaṃ. Abhisambodhiyāpi paramatthabhāvato.
      Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha
hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ
paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgatassa  saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ.
Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamena upasamādhiṭṭhānaṃ
paripuṇṇaṃ. Paññādhiṭṭhānasamudāgatassa veneyyānaṃ āsayādiparijānanena
paññādhiṭṭhānaṃ paripuṇṇanti. Tadapi asiddhaṃ, apariyositattā buddhakiccassa.
@Footnote: 1 dī.mahā. 10/31/13, Ma.u. 14/207/173
      Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare. Tatra
hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaṃ paripuṇṇaṃ.
Sabbūpadhipaṭinissaggena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Sabbasaṅkhārūpasamena upasamādhiṭṭhānaṃ
paripuṇṇaṃ. Paññāpayojanapariniṭṭhānena paññādhiṭṭhānaṃ paripuṇṇanti. Tatra
mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa
saccādhiṭṭhānaparipūraṇamabhibyattaṃ visesena karuṇākhette abhisambodhiyaṃ
paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette
dhammacakkappa vattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ,
visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa
upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.
      Tatra saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ.
Cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ. Upasamādhiṭṭhānasamudāgatassa
āpadāsu thāmo veditabbo. Paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ
sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na
gacchati avisaṃvādanato. Cāgādhiṭṭhānasamudāgamena lobhāgatiṃ na gacchati anabhisaṅgato.
Upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anaparādhato. Paññādhiṭṭhānasamudāgamena
mohāgatiṃ na gacchati yathā bhūtāvabodhato.
      Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena
abhīto parivajjeti, catutthena asammūḷho vinodeti. Paṭhamena nekkhammasukhappatti.
Itarehi pavivekaupasamasambodhijapītisukhappattiyo 1- hontīti daṭṭhabbā. Tathā
vivekajapītisukhasamādhijapītisukhaapītijakāyasukhasatipārisuddhijaupekkhāsukhappattiyo
etehi catūhi yathākkamaṃ honti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi
@Footnote: 1 cha.Ma.....sambodhisukhappattiyo
Sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho,
1- evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi
saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti
buddhattasiddhipariyosānāti. Evametāsaṃ saṅgaho veditabbo.
      Ko sampādanūpāyoti? sakalassāpi puññādisambhārassa sammāsambodhiṃ
Uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā
ādarabahumānayogena, sātaccakāritā nirantarayogena, cirakālādiyogo ca antarā
avosānāpajjanenāti. Taṃ panassa kālaparimāṇaṃ parato āvibhavissati. Iti
caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo. Tathā mahāsattena bodhāya
paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo
"imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī"ti. Taṃtaṃpariggahavatthuṃ ca paṭilābhato puretarameva
dānamukhe nissajjitabbaṃ "yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ,
sabbaṃ taṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā
paribhuñjitabban"ti.
      Evaṃ hissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati
pariggahavatthu aviññāṇakaṃ vā saviññāṇakaṃ vā, tattha ye ime pubbe dāne
akatapariccayo pariggahavatthussa parittabhāvo uḷāramanuññatā parikkhayacintāti
cattāro dānavinibandhā, tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu
paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati, tena niṭṭhamettha
gantabbaṃ "addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā
citte na saṇṭhātī"ti. So evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati,
handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthu yācakānaṃ
pariccattanti dānaṃ deti muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.
@Footnote: 1 cha.Ma. sabbapāramisaṅgaho
      Tathā mahāsatto deyyadhammassa parittabhāve sati vekalle ca iti paṭisañcikkhati
"ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavikalo jāto, tasmā idāni
mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi
dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī"ti. So itarītarena
taṃ dānaṃ deti muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato.
Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.
      Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte
uppajmāne iti paṭisañcikkhati "nanu tayā sappurisa uḷāratamā sabbaseṭṭhā
sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme
dātuṃ yuttarūpan"ti. So uḷāraṃ manuññañca deti muttacāgo payatapāṇī vossaggarato
yācayogo dānasaṃvibhāgarato. Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti
vihato samucchinno.
      Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati. So
iti paṭisañcikkhati "ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā, api ca
me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ
yathāladdhena deyyadhammena parittena vā vipulena vā dānameva dadeyyaṃ, yenāhaṃ
āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī"ti. So yathāladdhena dānaṃ deti muttacāgo
payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa catutthodānavinibandho
hato hoti vihato samucchinno. Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā,
tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo. Yathā ca dānapāramiyā,
evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.
      Api ca yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ
sampādanūpāyo. Buddhānaṃ hi attānaṃ niyyātetvā ṭhito mahāpuriso tattha
      Tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa sukhūpakaraṇānañca
upacchedakesu dussahesupi kicchesu 1- durabhisambhavesupi sattasaṅkhārasamupanītesu
anatthesu tibbesu pāṇaharesu "ayaṃ mayā attabhāvo buddhānaṃ paraccatto, yaṃ vā taṃ vā
ettha hotū"ti taṃnimittaṃ na kampati na vedhati īsakampi aññadatthaṃ na gacchati,
kusalārambhe aññadatthu acalādhiṭṭhānova hoti, evaṃ attasanniyyātanampi etāsaṃ
sampādanūpāyo.
      Api ca samāsato katābhinīhārassa attani sinehassa parisosanaṃ 2- paresu ca sinehassa
parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa
mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho
parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāsevanena pana piyaputte viya sabbasatte
sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃtadavatthānurūpaṃ
attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho
mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi  saṅgahavatthūhi
caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ
paripācanañca karoti.
      Mahāsattānaṃ hi mahākaruṇā mahāpaññā ca dānena alaṅkatā, dānaṃ
piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā saṅgahitā ca.
Tesaṃ sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha
samānasukhadukkhatāya samānattatāya siddhi. Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi
caturadhiṭṭhānaparipūritābhivuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ 3-
sijjhati. Dānaṃ hi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhivuddhaṃ, piyavacanaṃ
saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena
paripūritābhivuddhā. Tathāgatānaṃ hi sabbasāvakapaccekabuddhehi samānattatā
@Footnote: 1 Sī. kiccesu  2 Ma. pariyādānaṃ  3 Sī. abhinivesanaṃ
Parinibbāne. Tatra hi nesaṃ avisesato ekībhāvo tenevāha "natthi vimuttiyā
nānattan"ti. Honti cettha:-
                "sacco cāgī upasanto  paññavā anukampako
                sambhatasabbasambhāro 1-  kaṃ nāmatthaṃ na sādhaye.
                Mahākāruṇiko satthā    hitesī ca upekkhako
                nirapekkho ca sabbattha   aho acchariyo jino.
                Viratto sabbadhammesu    sattesu ca upekkhako
                sadā sattahite yutto   aho acchariyo jino.
                Sabbadā sabbasattānaṃ    hitāya ca sukhāya ca
                uyyutto akilāsu ca    aho acchariyo jino"ti.
      Kittakena kālena sampādananti? heṭṭhimena tāva paricchedena cattāri
Asaṅkhyeyyāni mahākappānaṃ satasahassañca. Majjhimena aṭṭha asaṅkhyeyyāni
mahākappānaṃ satasahassañca. Uparimena pana soḷasa asaṅkhyeyyāni mahākappānaṃ
satasahassañca. Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā.
Paññādhikānaṃ hi saddhā mandā hoti paññā tikkhā, saddhādhikānaṃ paññā
majjhimā hoti, vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi
adhigantabbāti aṭṭhakathāyaṃ vuttaṃ.
      Apare pana "vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo"ti
vadanti. Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena
yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā
yuttātipi vadanti. 2- Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti
@Footnote: 1 Sī. sambhavo sabbasambhāro  2 Ma. vadanti eva
Ugghaṭitaññūvipañcitaññūneyyabhedena. Tesu yo ugghaṭitaññū, so sammāsambuddhassa
sammukhā catuppadikaṃ gāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha
paṭisambhidāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti, sace sāvakabodhiyaṃ adhimutto
siyā.
      Dutiyo bhagavato sammukhā catuppadikaṃ gāthaṃ suṇanto apariyosite eva gāthāya
catutthapade chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthūpanissayo hoti,
yadi sāvakabodhiyaṃ adhimutto siyā.
      Itaro pana bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya
chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti.
      Tayopete vinā kālabhedena katābhinīhārā buddhānaṃ santike laddhabyākaraṇā
ca anukkamena pāramiyo paripūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ
pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase
divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme
ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyā lokatthacariyā
buddhatthacariyā paramakoṭiṃ pāpentāpi antarā ca sambuddhā bhavissantīti netaṃ ṭhānaṃ
vijjati. Kasmā? ñāṇassa aparipaccanato buddhakārakadhammānaṃ apariniṭṭhānato.
Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā
sammāsambodhiṃ tadantarā sabbussāhena vāyamantenāpi na sakkā adhigantunti
pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.
      Ko ānisaṃsoti? ye te katābhinīhārānaṃ bodhisattānaṃ:-
              "evaṃ sabbaṅgasampannā   bodhiyā niyatā narā
              saṃsaraṃ dīghamaddhānaṃ        kappakoṭisatehipi.
              Avīcimhi nuppajjanti      tathā lokantaresu ca
              nijjhāmataṇhā khuppipāsā  na honti kālakañjikā.
              Na honti khuddakā pāṇā  uppajjantāpi duggatiṃ
              jāyamānā manussesu     jaccandhā na bhavanti te.
              Sotavekallatā natthi     na bhavanti mūgapakkhikā
              itthibhāvaṃ na gacchanti     ubhatobyañjanapaṇḍakā.
              Na bhavanti pariyāpannā    bodhiyā niyatā narā
              muttā ānantarikehi     sabbattha suddhagocaRā.
              Micchādiṭṭhiṃ na sevanti    kammakiriyadassanā
              vasamānāpi saggesu      asaññaṃ nūpapajjare.
              Suddhāvāsesu devesu    hetu nāma na vijjati
              nekkhammaninnā sappurisā  visaṃyuttā bhavābhave
              caranti lokatthacariyāyo   pūrenti sabbapāramī"ti 1-
evaṃ saṃvaṇṇitā ānisaṃsā, ye ca "sato sampajāno ānanda bodhisatto tusitā
kāyā cavitvā mātukucchiṃ okkamatī"tiādinā 2- soḷasa acchariyabbhutadhammappakārā,
ye ca "sītaṃ byāpagataṃ 3- hoti, uṇhañca upasampatī"tiādinā "jāyamāne kho
sāriputta bodhisatte ayaṃ dasasahassī lokadhātu  saṅkampati sampakampati sampavedhatī"ti-
ādinā 4- ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ
adhippāyasamijjhanaṃ kammādīsu vasībhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu
dassitākārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā. Tathā yathānidassitabhedā
alobhādosādiguṇayugalādayo cāti veditabbā.
@Footnote: 1 abhi.A. 1/77  2 dī.mahā. 10/17/10, Ma.u. 14/200-1/169
@3 cha.Ma. byapagataṃ, khu.buddha. 33/82/455  4 dī.mahā. 10/13, Ma.u. 14/201/170
      Api ca yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti
hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena,
yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi
anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti,
yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena
yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte
abhibhavati puññavisesayogato.
      Appābādho hoti appātaṅko, suviddhā cassa saddhā hoti suvisadā,
suvisuddhaṃ vīriyaṃ, satisamādhipaññā suvisadā, mandakileso hoti mandadaratho
mandapariḷāho, kilesānaṃ mandabhāveneva suvaco hoti padakkhiṇaggāhī, khamo hoti
sorato, sakhilo hoti paṭisanthārakusalo, akkodhano hoti anupanāhī, amakkhī hoti
apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī,
asāraddho hoti appamatto, parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca
gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā
nuppajjanti, uppannā ca vūpasamanti, yesu ca apāyesu uppajjati, na tattha pacurajano
viya dukkhena adhimattaṃ pīḷīyati, bhiyyoso mattāya saṃvegamāpajjati. Tasmā mahāpurisassa
yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo
guṇavisesā ānisaṃsāti veditabbā.
      Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā
mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā. Tattha
āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya
yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti. Rūpasampadā nāma
abhirūpatā dassīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho
Hoti sambhāvanīyo. Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya
jātimadādimadamattānampi upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane
karoti. Issariyasampadā nāma mahāvibhavatā mahesakkhatā mahāparivāratā ca, tāhi
saṅgaṇhitabbe catūhi saṅgahavatthūhi saṅgaṇhituṃ niggahetabbe dhammena niggahetuñca
samattho hoti.
      Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto
hoti, alaṅghanīyā cassa āṇā hoti. Mahānubhāvatā nāma ānubhāvamahantatā,
tāya parehi na abhibhūyati, sayameva pana pare aññadatthu abhibhavati dhammena yathābhūtaguṇehi
ca, evamete āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca
aparimāṇassa puññasambhārassa parivuḍḍhihetubhūtā yānattaye sattānaṃ avatāraṇassa
paripācanassa ca kāraṇabhūtāti veditabbā.
      Kiṃ phalanti? samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato
Pana dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāya-
sampattiadhiṭṭhānadasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammappabhuti-
anantāparimāṇaguṇasamudayopasobhinī dhammakāyasirī. Yāvatā pana buddhaguṇā ye
anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā,
idametāsaṃ phalaṃ vuttañhetaṃ 1-:-
                   "buddhopi buddhassa bhaveyya vaṇṇaṃ
                   kappampi ce aññamabhāsamāno
                   khīyetha kappo ciradīghamantare
                   vaṇṇo na khīyetha tathāgatassā"ti. 2-
      Evamettha pāramīsu pakiṇṇakakathā veditabbā.
@Footnote: 1 Sī. vuttañhetaṃ bhagavatā  2 su.vi. 1/304/259, su.vi. 3/141/63, pa.sū.
@2/425/304, udāna.A. 360
      Yaṃ pana pāḷiyaṃ "datvā dātabbakaṃ dānan"tiādinā sabbāpi pāramī
ekajjhaṃ dassetvā parato "kosajjaṃ bhayato disvā"tiādinā pariyosānagāthādvayaṃ
vuttaṃ, taṃ yehi vīriyārambhamettābhāvanā appamādavihārehi yathāvuttā buddhakārakadhammā
visadabhāvaṃ gatā sammāsambodhisaṅkhātā ca attano vimutti paripācitā, tehi
veneyyānampi vimuttiparipācanāya ovādadānatthaṃ vuttaṃ.
      Tattha kosajjaṃ bhayato disvā, vīriyārambhañca khematoti iminā paṭipakkhe
ādīnavadassanamukhena vīriyārambhe ānisaṃsaṃ dasseti. Āraddhavīriyā hothāti iminā
vīriyārambhe niyojeti. Yasmā ca:-
              "sabbapāpassa akaraṇaṃ     kusalassūpasampadā
              sacittapariyodapanaṃ        etaṃ buddhāna sāsanan"ti 1-
saṅkhepato, vitthārato pana sakalena buddhavacanena pakāsitā sabbāpi sampattiyo
ekanteneva sammappadhānādhīnā, tasmā bhagavā vīriyārambhe niyojetvā "esā
buddhānusāsanī"ti āha.
      Tatrāyaṃ saṅkhepattho:- yvāyaṃ sabbasaṅkilesamūlabhāvato sabbānatthavidhāyakanti
kosajjaṃ bhayato tappaṭipakkhato catūhi yogehi anupaddavabhāvasādhanato vīriyārambhañca
khemato disvā adhisīlasikkhādisampādanavasena vīriyassa ārambho sammappadhānānuyogo,
tattha yaṃ sammadeva niyojanaṃ  "āraddhavīriyā hothā"ti, esā buddhānaṃ bhagavantānaṃ
anusāsanī anusiṭṭhi ovādoti. Sesagāthāsupi imināva nayena attho veditabbo.
      Ayaṃ pana viseso:- vivādanti viruddhavādaṃ, chavivādavatthuvasena vivadananti attho.
Avivādanti vivādapaṭipakkhaṃ mettāvacīkammaṃ, mettābhāvanaṃ vā. Atha vā avivādanti
avivādahetubhūtaṃ chabbidhaṃ sāraṇīyadhammaṃ. Samaggāti avaggā, kāyena ceva cittena ca
@Footnote: 1 dī.mahā. 10/90/43, khu.dha. 25/183/49
Sahitā aviramitā aviyuttāti attho. Sakhilāti sakkīlā mudusīlā, aññamaññamhi
muduhadayāti attho. Esā buddhānusāsanīti ettha sabbena sabbaṃ vivādamanupagamma
yadidaṃ chasāraṇīyadhammaparipūraṇavasena samaggavāse niyojanaṃ, esā buddhānaṃ anusaṭṭhīti
yojetabbaṃ. Samaggavāsaṃ hi vasamānā sīladiṭṭhisāmaññagatā avivadamānā sukheneva
tisso sikkhā paripūressantīti satthā samaggavāse niyojanaṃ attano sāsananti
dassesi.
      Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ pamussanaṃ akusalesu ca dhammesu
cittavossaggaṃ. Vuttañhetaṃ "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā
manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vosaggānuppadānaṃ
kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā
olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ .pe.
Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti.
      Appamādanti appamajjanaṃ, taṃ pamādassa paṭipakkhato veditabbaṃ. Atthato hi
appamādo nāma satiyā avippavāso, "satiyā avippavāso"ti ca niccaṃ upaṭṭhitāya
satiyā evetaṃ nāmaṃ. Apare pana "satisampajaññappadhānā tathā pavattā
cattāro arūpino khandhā appamādo"ti vadanti. Yasmā pana appamādabhāvanā
nāma visuṃ ekā bhāvanā natthi. Yā hi kāci puññakiriyā kusalakiriyā, sabbā
sā appamādabhāvanātveva veditabbā.
      Visesato pana vivaṭṭūpanissayaṃ saraṇagamanaṃ kāyikavācasikasaṃvarañca upādāya
sabbā sīlabhāvanā sabbā samādhibhāvanā sabbā paññābhāvanā sabbā
kusalabhāvanā anavajjabhāvanā appamādabhāvanā. "appamādo"ti hi idaṃ mahantaṃ
atthaṃ dīpeti, mahantaṃ atthaṃ pariggahetvā tiṭṭhati, sakalampi tepiṭakaṃ buddhavacanaṃ
āharitvā appamādapadassa atthaṃ katvā kathento dhammakathiko "atitthena pakkhando"ti
na vattabbo. Kasmā? appamādapadassa mahantabhāvato. Tathā hi sammāsambuddho
Kusinārāyaṃ yamakasālānamantare parinibbānasamaye nipanno abhisambodhito paṭṭhāya
pañcacattālīsāya vassesu attanā bhāsitaṃ dhammaṃ ekeneva padena saṅgahetvā
dassento "appamādena sampādethā"ti 1- bhikkhūnaṃ ovādamadāsi. Tathā cāha
"seyyathāpi bhikkhave yāni kānici jaṅghamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena,
evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā, appamādo tesaṃ aggamakkhāyatī"ti. 2- Tattha appamādabhāvanaṃ
sikhāppattaṃ dassento satthā "bhāvethaṭṭhaṅgikaṃ maggan"ti āha.
      Tassattho:- yo esa sīlādikhandhattayasaṅgaho sammādiṭṭhipubbaṅgamo sammādiṭṭhi
ādīnaṃyeva aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgiko ariyamaggo, taṃ bhāvetha attano santāne
uppādetha. Dassanamaggamatte aṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, 3-
evaṃ vo appamādabhāvanā sikhāppattā bhavissatīti. Esā buddhasāsanīti yadidaṃ
kusalesu dhammesu appamajjanaṃ, tañca ussukkāpetvā ariyamaggassa bhāvanā esā
buddhānaṃ bhagavantānaṃ anusiṭṭhi ovādoti.
      Iti bhagavā arahattanikūṭeneva cariyāpiṭakadesanaṃ niṭṭhāpesi. Itthaṃ sukhantiādīsu
itthanti kappe ca satasahassetiādinā pakārena. Sudanti nipātamattaṃ. Bhagavāti
bhāgyavantatādīhi kāraṇehi bhagavā. Attano pubbacariyanti purimāsu
akittipaṇḍitādijātīsu attano paṭipattidukkarakiriyaṃ. Sambhāvayamānoti hatthatale
āmalakaṃ viya sammadeva pakāsento. Buddhāpadāniyaṃ nāmāti buddhānaṃ purātanakammaṃ
porāṇakaṃ dukkarakiriyaṃ adhikaccaṃ pavattattā desitattā buddhāpadāniyanti evaṃnāmakaṃ.
Dhammapariyāyanti dhammadesanaṃ dhammabhūtaṃ vā kāraṇaṃ. Abhāsitthāti avoca. Yaṃ panettha na
vuttaṃ, taṃ heṭṭhā vuttanayattā uttānatthattā ca na vuttanti veditabbaṃ.
                         --------------
@Footnote: 1 dī.mahā. 10/218/135  2 Ma.mū. 12/300/262  3 Sī. ghaṭetha
                             Nigamanakathā
      ettāvatā ca:-
              visuddhacarito 1- satthā   buddhicariyāya pāragū
              sabbacariyāsu 2- kusalo   lokācariyo anuttaro.
              Yaṃ acchariyadhammānaṃ       sabbamacchariyātigo
              attano pubbacariyānaṃ     ānubhāvavibhāvanaṃ.
              Desesi nātho cariyā-   piṭakaṃ yañca tādino
              dhammasaṅgāhakā therā    saṅgāyiṃsu tatheva ca.
              Tassa atthaṃ pakāsetuṃ     porāṇatthakathānayaṃ
              nissāya yā samāraddhā   atthasaṃvaṇṇanā mayā.
              Yā tattha paramatthānaṃ     niddhāretvā yathārahaṃ
              pakāsanā paramattha-      dīpanī nāma nāmato.
              Sampattā pariniṭṭhānaṃ     anākulavinicchayā
              sādhikāyaṭṭhavīsāya       pāḷiyā bhāṇavārato.
              Iti taṃ saṅkharontena     yaṃ taṃ adhigataṃ mayā
              puññaṃ tassānubhāvena     lokanāthassa sāsanaṃ.
              Ogāhetvā visuddhāya   sīlādipaṭipattiyā
              sabbepi dehino hontu   vimuttirasabhāgino.
@Footnote: 1 Ma. visuddhacariyako  2 Ma.buddhacariyāsu
              Ciraṃ tiṭṭhatu lokasmiṃ      sammāsambuddhasāsanaṃ
              tasmiṃ sagāravā niccaṃ     hontu sabbepi pāṇino.
              Sammā vassatu kālena    devopi jagatīpati
              saddhammanirato lokaṃ      dhammeneva pasāsatūti.
              Iti badaratitthavihāravāsinā ācariyadhammapālena katā.
                       Cariyāpiṭakavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 52 page 316-389. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=7027              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=7027              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=244              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12259              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12259              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]