ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      5. Mahāgovindacariyāvaṇṇanā
      [37]  "punāparaṃ yadā homi      sattarājapurohito
            pūjito naradevehi        mahāgovindabrāhmaṇo.
      [38]  Tadāhaṃ sattarajjesu       yaṃ me āsi upāyanaṃ
            tena demi mahādānaṃ      akkhobhaṃ sāgarūpamaṃ.
      [39]  Na me dessaṃ dhanadhaññaṃ     napi natthi nicayo mayi
            sabbaññutaṃ piyaṃ mayhaṃ       tasmā demi varaṃ dhanan"ti. 1-
        Pañcame sattarājapurohitoti sattabhūādīnaṃ 2-  sattannaṃ rājūnaṃ
sabbakiccānusāsakapurohito. Pūjito naradevehīti tehi eva aññehi ca jambudīpe
sabbeheva khattiyehi catupaccayapūjāya sakkārasammānena ca pūjito.
Mahāgovindabrāhmaṇoti mahānubhāvatāya govindassābhisekena abhisittatāya ca
"mahāgovindo"ti saṅkhaṃ gato brāhmaṇo, abhisittakālato paṭṭhāya hi bodhisattassa ayaṃ
samaññā jātā. Nāmena pana jotipālo nāma. Tassa kira jātadivase sabbāvudhāni jotiṃsu.
Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto attano purohitaṃ
bodhisattassa pitaraṃ
@Footnote: 1 khu. cariyā. 33/546-7  2 ka. sattabhūtādīnaṃ
Upaṭṭhānaṃ āgataṃ pucchitvā "mā bhāyi mahārāja mayhaṃ putto jāto, tassānubhāvena
na kevalaṃ rājageheyeva, sakalanagarepi āvudhāni pajjaliṃsu. Na taṃ nissāya tuyhaṃ antarāyo
atthi, sakalajambudīpe pana paññāya tena samo na bhavissati, tassetaṃ pubbanimittan"ti
purohitena samassāsito tuṭṭhacitto "kumārassa khīramūlaṃ hotū"ti sahassaṃ datvā
"vayappattakāle mayhaṃ dassethā"ti āha. So vuddhippatto aparabhāge alamatthadasso
sattannaṃ rājūnaṃ sabbakiccānusāsako hutvā pabbajitvā ca satte
diṭṭhadhammikasamparāyikehi anatthehi pāletvā atthehi niyojesi. Iti jotitattā
pālanasamatthatāya ca "jotipālo"tissa nāmaṃ akaṃsu. Tena vuttaṃ "nāmena jotipālo
nāmā"ti. 1-
          Tattha bodhisatto disampatissa nāma rañño purohitassa govindabrāhmaṇassa
putto hutvā attano pitu tassa ca rañño accayena tassa putto reṇu sahāyā
cassa sattabhū brahmadatto vessabhū bharato dve ca dhataraṭṭhāti ime satta rājāno
yathā aññamaññaṃ na vivadanti, evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsanto
jambudīpatale sabbesaṃ rājūnaṃ aññesañca brāhmaṇānaṃ devanāgagahapatikānaṃ sakkato
garukato mānito pūjito apacito uttamaṃ gāravaṭṭhānaṃ patto ahosi. Tassa atthadhammesu
kusalatāya "mahāgovindo"tveva samaññā udapādi. Yathāha "govindo vata bho
brāhmaṇo, mahāgovindo vata bho brāhmaṇo"ti. 2- Tena vuttaṃ:-
     #[37]  "punāparaṃ yadā homi      sattarājapurohito
            pūjito naradevehi        mahāgovindabrāhmaṇo"ti.
      Atha bodhisattassa puññānubhāvasamussāhitehi rājūhi tesaṃ anuyuttehi khattiyehi
brāhmaṇagahapatikehi negamajānapadehi ca uparūpari upanīto samantato mahogho viya
ajjhottharamāno aparimeyyo uḷāro lābhasakkāro uppajji yathā taṃ aparimāṇāsu
jātīsu upacitavipulapuññasañcayassa uḷārābhijātassa parisuddhasīlācārassa pesalassa
pariyodātasabbasippassa 3- sabbasattesu puttasadisamahākaruṇāvipphārasiniddhamuduhadayassa.
@Footnote: 1 dī.mahā. 10/304/197  2 dī.mahā. 10/305/199  3 Ma. pariyositasabbasippassa
So cintesi "etarahi kho mayhaṃ mahālābhasakkāro, yannūnāhaṃ iminā sabbasatte
santappetvā dānapāramiṃ paripūreyyan"ti. So nagarassa majjhe catūsu dvāresu
attano nivesanadvāreti cha dānasālāyo kāretvā devasikaṃ aparimitadhanapariccāgena
mahādānaṃ pavattesi. Yaṃ yaṃ upāyanaṃ ānīyati, yañca attano atthāya abhisaṅkharīyati,
sabbaṃ taṃ dānasālāsu eva pesesi. Evaṃ divase divase mahāpariccāgaṃ karontassa
cassa cittassa titti vā santoso vā nāhosi, kuto pana saṅkoco. Dānaggaṃ
cassa lābhāsāya āgacchantehi deyyadhammaṃ gahetvā gacchantehi ca mahāsattassa ca
guṇavisese kittayantehi mahājanakāyehi antonagaraṃ bahinagarañca samantato ekoghabhūtaṃ
kappavuṭṭhānamahāvāyusaṅghaṭṭaparibbhamitaṃ viya mahāsamuddaṃ ekakolāhalaṃ ekaninnādaṃ
ahosi. Tena vuttaṃ:-
     #[38]  "tadāhaṃ sattarajjesu      yaṃ me āsi upāyanaṃ
            tena demi mahādānaṃ      akkhobhaṃ sāgarūpaman"ti.
          Tattha tadāhanti yadā sattarājapurohito mahāgovindabrāhmaṇo homi, tadā
ahaṃ. Sattarajjesūti reṇuādīnaṃ sattannaṃ rājūnaṃ rajjesu. Akkhobhanti abbhantarehi
ca bāhirehi ca paccatthikehi appaṭisedhanīyatāya kenaci akkhobhanīyaṃ. "accubbhan"tipi
1- pāṭho, atipuṇṇadānajjhāsayassa deyyadhammassa ca uḷārabhāvena vipulabhāvena ca ativiya
paripuṇṇanti attho. Sāgarūpamanti sāgarasadisaṃ, yathā sāgare udakaṃ sakalenapi lokena
harantena khepetuṃ na sakkā, evaṃ tassa dānagge deyyadhammanti.
         #[39]  Osānagāthāya varaṃ dhananti uttamaṃ icchitaṃ vā dhanaṃ. Sesaṃ vuttanayameva.
      Evaṃ mahāsatto paṭhamakappikamahāmegho viya mahāvassaṃ avibhāgena mahantaṃ dānavassaṃ
vassāpento dānabyāvaṭo hutvāpi sesaṃ sattannaṃ rājūnaṃ atthadhamme appamatto
@Footnote: 1 Sī.acchantipi
Anusāsati. Satta ca brāhmaṇamahāsāle vijjāsippaṃ sikkhāpeti. Satta ca nhātakasatāni
mante vāceti. Tassa aparena samayena evaṃ kalyāṇo kittisaddo abbhuggato
"sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati, sakkhi mahāgovindo brāhmaṇo
brahmunā sākaccheti sallapati mantetī"ti. 1- So cintesi "etarahi kho mayhaṃ ayaṃ
abhūto kittisaddo abbhuggato `brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo
brahmunā sākaccheti sallapati mantetī'ti, yannūnāhaṃ imaṃ bhūtaṃ eva kareyyan"ti.
So "te satta rājāno satta ca brāhmaṇamahāsāle satta ca nhātakasatāni attano
puttadārañca āpucchitvā brahmānaṃ passeyyan"ti cittaṃ paṇidhāya vassike cattāro
māse brahmavihārabhāvanamanuyuñji. Tassa cetasā cetoparivitakkamaññāya brahmā
sanaṅkumāro purato pāturahosi. Taṃ disvā mahāpuriso pucchi:-
            "vaṇṇavā yasavā sirimā    ko nu tvamasi mārisa
            ajānantā taṃ pucchāma     kathaṃ jānemu taṃ mayan"ti. 2-
Tassa brahmā attānaṃ jānāpento:-
            "maṃ ve kumāraṃ jānanti    brahmaloke sanantanaṃ
            sabbe jānanti maṃ devā   evaṃ govinda jānāhī"ti 2-
vatvā tena:-
            "āsanaṃ udakaṃ pajjaṃ       madhusākañca 3- brahmuno
            agghe bhavantaṃ pucchāma     agghaṃ kurutu no bhavan"ti 2-
upanītaṃ atithisakkāraṃ anatthikopi brahmā tassa cittasampahaṃsanatthaṃ
vissāsakaraṇatthañca sampaṭicchanto "paṭiggaṇhāma te aggaṃ, yaṃ tvaṃ govinda bhāsasī"ti
vatvā okāsadānatthaṃ:-
@Footnote: 1 dī.mahā. 10/318/202  2 dī.mahā. 10/318/205  3 ka. madhupākañca
            "diṭṭhadhammahitatthāya       samparāyasukhāya ca
            katāvakāso pucchassu      yaṃ kiñci abhipatthitan"ti 1-
okāsamakāsi.
          Atha naṃ mahāpuriso samparāyikaṃ eva atthaṃ:-
                  "pucchāmi brahmānaṃ sanaṅkumāraṃ
                  kaṅkhī akaṅkhiṃ paravediyesu
                  katthaṭṭhito kimhi ca sikkhamāno
                  pappoti macco amataṃ brahmalokan"ti 2-
pucchi.
          Tassa brahmā byākaronto:-
                  "hitvā mamattaṃ manujesu brahme
                  ekodibhūto karuṇedhimutto 3-
                  nirāmagandho virato methunasmā
                  etthaṭṭhito ettha ca sikkhamāno
                  pappoti macco amataṃ brahmalokan"ti 2-
brahmalokagāmimaggaṃ kathesi.
          Tattha maṃ ve kumāraṃ jānantīti ve ekaṃsena maṃ "kumāro"ti jānanti.
Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇaṃ. Evaṃ govinda jānāhīti
govinda evaṃ maṃ dhārehi.
@Footnote: 1 dī.mahā. 10/318/205  2 dī.mahā. 10/209/206  3 pāḷi. karuṇādhimutto
          Āsananti idaṃ bhoto brahmuno nisīdanatthāya āsanaṃ paññattaṃ. Idaṃ udakaṃ
paribhojanīyaṃ pādānaṃ dhovanatthaṃ pānīyaṃ pipāsaharaṇatthāya. Idaṃ pajjaṃ parissamavinodanatthaṃ
pādabbhañjanatelaṃ. Idaṃ madhusākaṃ atakkaṃ aloṇikaṃ adhūpanaṃ udakena seditaṃ sākaṃ sandhāya
vadati. Tadā hi bodhisattassa taṃ cātumāsaṃ brahmacariyaṃ abhisallekhavuttiparamukkaṭṭhaṃ
ahosi. Tassime sabbe agghe katvā pucchāma, tayidaṃ agghaṃ kurutu paṭiggaṇhātu
no bhavaṃ idaṃ agghanti vuttaṃ hoti. Iti mahāpuriso brahmuno nesaṃ aparibhuñjanaṃ
jānantopi vattasīse ṭhatvā attano āciṇṇaṃ atithipūjanaṃ dassento evamāha.
Brahmāpissa adhippāyaṃ jānanto "paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda
bhāsasī"ti āha.
     Tattha tassa te āsane mayaṃ nisinnā nāma homa, pādodakena pādā dhotā
nāma hontu, pānīyaṃ pītā nāma homa, pādabbhañjanena pādā makkhitā nāma hontu,
udakasākampi paribhuttaṃ nāma hotūti attho.
     Kaṅkhī akaṅkhiṃ paravediyesūti ahaṃ savicikiccho parena sayaṃ abhisaṅkhatattā parassa
pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.
     Hitvā mamattanti "idaṃ mama, idaṃ mamā"ti pavattanakaṃ upakaraṇataṇhaṃ cajitvā.
Manujesūti sattesu. Brahmeti bodhisattaṃ ālapati. Ekodibhūtoti eko udeti
pavattatīti ekodibhūto ekībhūto, etena kāyavivekaṃ dasseti. Atha vā eko udetīti
ekodi, samādhi. Taṃ bhūto pattoti ekodibhūto. Upacārappanāsamādhīhi samāhitoti attho.
Etaṃ ekodibhāvaṃ karuṇābrahmavihāravasena dassento "karuṇedhimutto"ti āha.
Karuṇajjhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti
kilesasaṅkhātavissagandharahito. Etthaṭṭhitoti etesu dhammesu ṭhito, ete dhamme
sampādetvā. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno. 1- Etaṃ
brahmavihārabhāvanaṃ bhāventoti attho. Ayamettha saṅkhepo, vitthāro pana pāḷiyaṃ
āgatoyevāti.
@Footnote: 1 Sī.,Ma. ete sikkhamāno
     Atha mahāpuriso tassa brahmuno vacanaṃ sutvā āmagandhe jigucchanto
"idānevāhaṃ pabbajissāmī"ti āha. Brahmāpi "sādhu mahāpurisa pabbajassu, evaṃ
sati mayhampi tava santike āgamanaṃ svāgamanameva bhavissati, tvaṃ tāta sakalajambudīpe
aggapuriso paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattiṃ issariyañca pahāya pabbajanaṃ
nāma gandhahatthino ayobandhanaṃ chinditvā vanagamanaṃ viya atiuḷāraṃ, buddhatanti
nāmesā"ti mahābodhisattassa daḷhīkammaṃ katvā brahmalokameva gato. Mahāsattopi
"mama ito nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulānaṃ atthaṃ anusāsāmi,
tasmā tesaṃ ārocetvā sace tepi pabbajanti sundarameva, no ce purohitaṭṭhānaṃ
niyyātetvā pabbajissāmī"ti cintetvā reṇussa tāva rañño ārocetvā tena
bhiyyoso mattāya kāmehi nimantiyamāno attano saṃvegahetuṃ ekantena
pabbajitukāmatañcassa nivedetvā tena "yadi evaṃ ahampi pabbajissāmī"ti vutte
"sādhū"ti sampaṭicchitvā eteneva nayena sattabhūādayo cha khattiye satta ca
brāhmaṇamahāsāle satta ca nhātakasatāni attano bhariyāyo ca āpucchitvā sattāhamattameva
tesaṃ cittānurakkhaṇatthaṃ ṭhatvā mahābhinikkhamanasadisaṃ nikkhamitvā pabbaji.
     Tassa te sattarājāno ādiṃ katvā sabbeva anupabbajiṃsu. Sā ahosi mahatī
parisā. Anekayojanavitthārāya parisāya parivuto mahāpuriso dhammaṃ desento
gāmanigamajanapadarājadhānīsu cārikaṃ carati, mahājanaṃ puññe patiṭṭhāpeti. Gatagataṭṭhāne
buddhakolāhalaṃ viya hoti. Manussā "govindapaṇḍito kira āgacchatī"ti sutvā
puretarameva maṇḍapaṃ kāretvā taṃ alaṅkārāpetvā paccuggantvā maṇḍapaṃ
pavesetvā nānaggarasabhojanena patimānenti. Mahālābhasakkāro mahogho viya
ajjhottharanto uppajji. Mahāpuriso mahājanaṃ puññe patiṭṭhāpesi sīlasampadāya
indriyasaṃvare bhojane mattaññutāya jāgariyānuyoge kasiṇaparikamme jhānesu abhiññāsu
aṭṭhasamāpattīsu brahmavihāresūti. Buddhuppādakālo viya ahosi.
      Bodhisatto yāvatāyukaṃ pāramiyo pūrento samāpattisukhena vītināmetvā
āyupariyosāne brahmaloke nibbatti. Tassa taṃ brahmacariyaṃ iddhañceva phītañca
Vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ ciraṃ dīghamaddhānaṃ
pavattittha. Tassa ye sāsanaṃ sabbena sabbaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇato
sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na ājāniṃsu, te appekacce paranimmitavasavattīnaṃ
devānaṃ sahabyataṃ upapajjiṃsu, te appekacce nimmānaratīnaṃ .pe. Tusitānaṃ yāmānaṃ
tāvatiṃsānaṃ cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnā, te
gandhabbakāyaṃ paripūresuṃ. Iti mahājano yebhuyyena brahmalokūpago saggūpago ca
ahosi. Tasmā devabrahmalokā paripūriṃsu. Cattāro apāyā suññā viya ahesuṃ.
     Idhāpi akittijātake 1- viya bodhisambhāraniddhāraṇā veditabbā:- tadā satta
rājāno mahātherā ahesuṃ, sesaparisā buddhaparisā, mahāgovindo lokanātho. Tathā
reṇuādīnaṃ sattannaṃ rājūnaṃ aññamaññāvirodhena yathā sakarajje patiṭṭhāpanaṃ, tathā
mahati sattavidhe rajje tesaṃ atthadhammānusāsane appamādo, "brahmunāpi sākacchaṃ
samāpajjatī"ti  pavattasambhāvanaṃ yathābhūtaṃ kātuṃ cattāro māse paramukkaṃsagato
brahmacariyavāso, tena brahmuno attani samāpajjanaṃ, brahmuno ovāde ṭhatvā sattahi
rājūhi sakalena ca lokena upanītaṃ lābhasakkāraṃ kheḷapiṇḍaṃ viya chaḍḍetvā aparimāṇāya
khattiyabrāhmaṇādiparisāya anupabbajjānimittāya pabbajjāya anuṭṭhānaṃ, 2- buddhānaṃ
sāsanassa viya attano sāsanassa cirakālānuppabandhoti evamādayo guṇānubhāvā
vibhāvetabbāti.
                    Mahāgovindacariyāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 52 page 56-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1198              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1198              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11432              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11432              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]