ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       23. Vessabhūbuddhavaṃsavaṇṇanā
     sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane
sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ.
Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā saṭṭhivassasahassāyukā
ahesuṃ. Tadā vijitamanobhū sabbalokābhibhū sayambhū vessabhū nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
anomanagare suppatītassa nāma rañño aggamahesiyā sīlavatiyā yasavatiyā nāma kucchismiṃ
paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena anupamuyyāne mātukucchito
nikkhami. Jāyamānova janaṃ tosento vasabhanādaṃ nadi. Tasmā vasabhanādahetuttā
tassa nāmaggahaṇadivase "vessabhū"ti nāmamakaṃsu. So chabbassasahassāni agāraṃ
ajjhāvasi. Rucisurucirativaḍḍhananāmakā tayo pāsādā tassa ahesuṃ.
Sucittādevippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
@Footnote: 1 Ma. sikhīvaraññe
     So cattāri nimittāni disvā sucittāya nāma deviyā suppabuddhe nāma
kumāre uppanne suvaṇṇasivikāya uyyānadassanatthāya gantvā devadattāni
kāsāyāni gahetvā pabbaji. Taṃ sattattiṃsasahassāni anupabbajiṃsu. Atha so tehi
parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucittanigame
sandissamānasarīrāya sirivaḍḍhanāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane
divāvihāraṃ vītināmetvā sāyanhasamaye nirandanāgarājena dinnā  aṭṭha
tiṇamuṭṭhiyo gahetvā sālabodhiṃ padakkhiṇato upāgami. Tassāpi sālassa tadeva
pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Tatheva pupphaphalasirivibhavo veditabbo. So
sālamūlamupagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā
vigatanīvaraṇaṃ sabbakāmamadāvaraṇaṃ anāvaraṇañāṇaṃ paṭilabhitvā "anekajātisaṃsāraṃ
.pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ tattheva
vītināmetvā attano kaniṭṭhabhātikassa soṇakumārassa uttarakumārassa ca
upanissayasampattiṃ disvā devapathena gantvā anomanagarasamīpe aruṇuyyāne
otaritvā uyyānapālena kumāre pakkosāpetvā tesaṃ saparivārānaṃ majjhe
dhammacakkaṃ pavattesi. Tadā asītiyā koṭisahassānaṃ paṭhamo abhisamayo ahosi.
     Puna janapadacārikaṃ caranto bhagavā tattha tattha dhammaṃ desento sattatiyā
koṭisahassānaṃ dhammābhisamayo ahosi, so dutiyo abhisamayo ahosi. Anomanagareyeva
diṭṭhijālaṃ bhindanto titthiyamānaddhajaṃ pātento mānamadaṃ viddhaṃsento dhammaddhajaṃ
samussayanto navutiyojanavitthatāya manussaparisāya parimāṇarahitāya devaparisāya
yamakapāṭihāriyaṃ katvā devamanusse pasādetvā saṭṭhikoṭiyo dhammāmatena
tappesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ:-
      [1] "tattheva maṇḍakappamhi      asamo appaṭipuggalo
          vessabhū nāma nāmena      loke uppajji so jino. 1-
      [2] Ādittaṃ vata rāgaggi 2-    taṇhānaṃ vijitaṃ jānaṃ 3-
          nāgova bandhanaṃ chetvā     patto sambodhimuttamaṃ.
      [3] Dhammacakkaṃ pavattesi        vessabhū lokanāyako 4-
          asītikoṭisahassānaṃ         paṭhamābhisamayo ahu.
      [4] Pakkante cārikaṃ raṭṭhe     lokajeṭṭhe 5- narāsabhe
          sattatikoṭisahassānaṃ        dutiyābhisamayo ahu.
      [5] Mahādiṭṭhiṃ vinodento      pāṭiheraṃ karoti so
          samāgatā naramarū          dasasahassī sadevake.
      [6] Mahāacchariyaṃ disvā        abbhutaṃ lomahaṃsanaṃ
          devā ceva manussā ca     bujjhare saṭṭhikoṭiyo"ti.
     Tattha ādittanti sakalamidaṃ lokattayaṃ sampadittaṃ. Rāgaggīti rāgena.
Taṇhānaṃ vijitanti taṇhānaṃ vijitaṃ raṭṭhaṃ vasavattiṭṭhānanti evaṃ ñatvāti attho.
Nāgova bandhanaṃ chetvāti hatthī viya pūtilatābandhanaṃ chinditvā sambodhiṃ patto
adhigato. Dasasahassīti dasasahassiyaṃ. Sadevaketi sadevake loke. Bujjhareti bujjhiṃsu.
     Soṇuttarānaṃ pana dvinnaṃ aggasāvakānaṃ samāgame pabbajitānaṃ asītiyā
arahantasahassānaṃ majjhe māghapuṇṇamāyaṃ pātimokkhaṃ uddisi, so paṭhamo
sannipāto ahosi. Yadā pana vessabhunā sabbalokābhibhunā saha pabbajitā
sattattiṃsasahassasaṅkhā bhikkhū gaṇato ohīnasamaye pakkantā, te vessabhussa
@Footnote: 1 cha.Ma. nāyako        2 pāḷayaṃ ida rāgaggīti dissati     3 cha.Ma. tadā
@4 cha.Ma. pavattente vessabhūlokanāyake       5 Sī. lokaseṭṭhe
Sammāsambuddhassa dhammacakkappavattiṃ sutvā soreyyaṃ nāma nagaraṃ āgantvā
bhagavantaṃ addasaṃsu. Tesaṃ bhagavā dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya
pabbājetvā caturaṅgasamannāgatāya parisāya pātimokkhaṃ uddisi, so dutiyo
sannipāto ahosi
     yadā pana nārivāhananagare upasanto nāma rājaputto rajjaṃ kāresi.
Tassānukampāya bhagavā tattha agamāsi sopi bhagavato āgamanaṃ sutvā saparivāro
bhagavato paccuggamanaṃ katvā nimantetvā mahādānaṃ datvā tassa dhammaṃ sutvā
pasannahadayo pabbaji. Taṃ saṭṭhisahassasaṅkhā purisā anupabbajiṃsu. Te tena
saddhiṃ arahattaṃ pāpuṇiṃsu. So tehi parivuto vessabhū bhagavā pātimokkhaṃ uddisi,
so tatiyo sannipāto ahosi. Tena vuttaṃ:-
      [7] "sannipātā tayo āsuṃ       vessabhussa mahesino
          khīṇāsavānaṃ vimalānaṃ          santacittāna tādinaṃ.
      [8] Asītibhikkhusahassānaṃ           paṭhamo āsi samāgamo
          sattatibhikkhusahassānaṃ          dutiyo āsi samāgamo.
      [9] Saṭṭhibhikkhusahassānaṃ           tatiyo āsi samāgamo
          jarādibhayatītānaṃ             orasānaṃ mahesino"ti.
     Tadā amhākaṃ bodhisatto sarabhavatīnagare paramapiyadassano sudassano nāma
rājā hutvā vessabhumhi lokanāyake sarabhanagaramupagate tassa dhammaṃ sutvā
pasannahadayo dasanakhasamodhānamujjalaṃ jalajāmalāvikalakamalamakulasadisamañjaliṃ sirasi
katvā buddhappamukhassa saṃghassa sacīvaraṃ mahādānaṃ datvā tattheva bhagavato
nivāsatthāya gandhakuṭiṃ katvā taṃ parikkhipitvā vihārasahassaṃ kāretvā sabbañca
Vibhavajātaṃ bhagavato sāsane pariccajitvā tassa santike pabbajitvā ācāraguṇa-
sampanno terasadhutaguṇesu nirato bodhisambhārapariyesanāya rato buddhasāsanābhirato
vihāsi. Sopi taṃ bhagavā byākāsi "anāgate ito ekattiṃsakappe ayaṃ gotamo
nāma buddho bhavissatī"ti. Tena vuttaṃ:-
      [10] "ahantena samayena        sudassano nāma khattiyo
           nimantetvā mahāvīraṃ       dānaṃ datvā mahārahaṃ
           annapānena vatthena       sasaṃghaṃ jinapūjayiṃ.
      [11] Tassa buddhassa asamassa      cakkaṃ vattitamuttamaṃ
           sutvāna paṇitaṃ dhammaṃ        pabbajjamabhirocayiṃ.
      [12] Mahādānaṃ pavattetvā      rattindivamatandito
           pabbajjaṃ guṇasampannaṃ        pabbajiṃ jinasantike.
      [13] Ācāraguṇasampanno        vattasīlasamāhito
           sabbaññutaṃ gavesanto       ramāmi jinasāsane.
      [14] Saddhāpītiṃ uppādetvā 1-  buddhaṃ vandāmi sattharaṃ 2-
           pīti uppajjati mayhaṃ        bodhiyāyeva kāraṇā.
      [15] Anivattamānasaṃ ñatvā       sambuddho etadabravi
           ekattiṃse ito kappe     ayaṃ buddho bhavissati.
      [16] Ahu kapilavhayā rammā      nikkhamitvā tathāgato
           padhānaṃ padahitvāna         katvā dukkarakārikaṃ.
           Ajapālarukkhamūlasmiṃ         nisīditvā tathāgato
           tattha pāyāsaṃ paggayha      nerañjaramupehiti.
@Footnote: 1 cha.Ma. upagantvā        2 Sī.,i. pāde vandāmi satthari
           1- Nerañjarāya tīramhi        pāyāsaṃ adi so jino
           paṭiyattavaramaggena            bodhimūlamhi ehiti.
           Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
           assattharukkhamūlasmiṃ            bujjhissati mahāyaso.
           Imassa janikā mātā          māyā nāma bhavissati
           pitā suddhodano nāma         ayaṃ hessati gotamo.
           Kolito upatisso ca          aggā hessanti sāvakā
           anāsavā vītarāgā           santacittā samāhitā
           ānando nāmupaṭṭhāko        upaṭṭhissati maṃ jinaṃ.
           Khemā uppalavaṇṇā ca         aggā hessanti sāvakā.
           Anāsavā vītarāgā           santacittā samāhitā.
           Bodhi tassa bhagavato           assatthoti pavuccati
           citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
           Nandamātā ca uttarā         aggā hessantupaṭṭhikā
           āyu vassasataṃ tassa           gotamassa yasassino.
           Idaṃ sutvāna vacanaṃ            asamassa mahesino
           āmoditā naramarū            buddhavījaṅkuro ayaṃ.
           Ukkuṭṭhisaddā vattanti         apphoṭenti hasanti ca
           katañjalī namassanti            dasasahassī sadevakā.
           Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
           āgatamhi addhāne           hessāma sammukhā imaṃ. 1-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
           1- Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
           heṭṭhātitthaṃ gahetvāna        uttaranti mahānadiṃ,
           evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
           anāgatamhi addhāne          hessāma sammukhā imaṃ. 1-
      [17] Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ           dasapāramipūriyā"ti.
     Tattha cakkaṃ vattitanti dhammacakkaṃ pavattitaṃ. Paṇitaṃ dhammanti uttarimanussa-
dhammaṃ. Pabbajjaṃ guṇasampannanti ñatvā pabbajinti attho. Vattasīlasamāhitoti
vattesu ca sīlesu ca samāhito, tesaṃ tesaṃ pūraṇe samāhitoti attho. Ramāmīti
abhiramiṃ. Saddhāpītinti saddhañca pītiñca upagantvā. Vandāmīti abhivandiṃ, atītatthe
vattamānavacanaṃ daṭṭhabbaṃ. Sattharanti satthāraṃ. Anivattamānasanti anosakkiyamānamānasaṃ.
     Tassa pana bhagavato anomaṃ 2- nāma nagaraṃ ahosi. Suppatīto nāmassa
pitā khattiyo, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā,
upasanto nāma upaṭṭhāko, rāmā ca 3- samālā ca dve aggasāvikā,
sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Saṭṭhivassasahassāni āyu,
sucittā nāmassa bhariyā, suppabuddho nāmassa putto, suvaṇṇasivikāya nikkhami.
Tena vuttaṃ:-
      [18] "anomaṃ 2- nāma nagaraṃ       suppatīto nāma khattiyo
           mātā yasavatī nāma          vessabhussa mahesino.
      [19] Cha ca vassasahassāni          agāraṃ ajjhāvasi so
           ruci surati vaḍḍhakā 4-        tayo pāsādamuttamā.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti       2 Sī.,i. anupamaṃ
@3 Sī.,i. dāmā ca                  4 cha.Ma. ruci suruci rativaḍḍhano
      [20] Anūnatiṃsasahassāni           nāriyo samalaṅkatā
           sucittā nāma sā nārī      suppabuddho nāma atrajo.
      [21] Nimitte caturo disvā       sivikāyābhinikkhami
           chamāsaṃ padhānacāraṃ          acarī purisuttamo.
      [22] Brahmunā yācito santo     vessabhū lokanāyako
           vattacakko mahāvīro        aruṇepi naruttamo.
      [23] Soṇo ca uttaro ceva      ahesuṃ aggasāvakā
           upasanto nāmupaṭṭhāko      vessabhussa mahesino.
      [24] Rāmā ceva 1- samālā ca   ahesuṃ aggasāvikā
           bodhi tassa bhagavato         mahāsāloti vuccati.
      [25] Sotthiko ceva rammo ca     ahesuṃ aggupaṭṭhakā
           gotamī ca sirimā ca         ahesuṃ aggupaṭṭhikā.
      [26] Saṭṭhiratanamubbedho          hemayūpasamūpamo
           kāyā niccharatī rasmi        rattiṃva pabbate sikhī.
      [27] Saṭṭhivassasahassāni          āyu tassa mahesino
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [28] Dhammaṃ vitthārikaṃ katvā       vibhajitvā mahājanaṃ
           dhammanāvaṃ ṭhapetvāna        nibbuto so sasāvako.
      [29] Dassaneyyaṃ sabbajanaṃ         vihāraṃ iriyāpathaṃ
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
@Footnote: 1 Sī.,i. dāmā ca
     Tattha hemayūpasamūpamoti suvaṇṇatthambhasadisoti attho. Niccharatīti ito
cito ca sandhāvati. Rasmīti pabhārasmi. Rattiṃva pabbate sikhīti rattiyaṃ pabbatamatthake
aggi viya raṃsivijjotā tassa kāyeti attho. Vibhajitvāti vibhāgaṃ katvā,
ugghaṭitādivasena sotāpannādivasena cāti attho. Dhammanāvanti aṭṭhaṅgamaggasaṅkhātaṃ
dhammanāvaṃ, caturoghanittharaṇatthāya ṭhapetvāti attho. Dassaneyyanti dassanīyo.
Sabbajananti sabbo jano, sasāvakasaṃgho sammāsambuddhoti attho. Vihāranti
vihāro, sabbattha paccatte upayogavacanaṃ daṭṭhabbaṃ.
     Vessabhū kira bhagavā usabhavatīnagare kheme migadāye parinibbāyi. Dhātuyo
panassa vippakiriṃsu.
                    Usabhavatipure puruttame
                    jinavasabho bhagavā hi vessabhū
                    upavanavihare manorame
                    nirupadhisesamupāgato kirāti.
     Sesaṃ sabbattha gāthāsu pākaṭamevāti.
                     Vessabhūbuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekavīsatimo buddhavaṃso.
                         --------------



             The Pali Atthakatha in Roman Book 51 page 356-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7896              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7896              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8294              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10800              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]