ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       23. Vessabhūbuddhavaṃsavaṇṇanā
     sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane
sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ.
Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā saṭṭhivassasahassāyukā
ahesuṃ. Tadā vijitamanobhū sabbalokābhibhū sayambhū vessabhū nāma satthā loke
udapādi. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
anomanagare suppatītassa nāma rañño aggamahesiyā sīlavatiyā yasavatiyā nāma kucchismiṃ
paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena anupamuyyāne mātukucchito
nikkhami. Jāyamānova janaṃ tosento vasabhanādaṃ nadi. Tasmā vasabhanādahetuttā
tassa nāmaggahaṇadivase "vessabhū"ti nāmamakaṃsu. So chabbassasahassāni agāraṃ
ajjhāvasi. Rucisurucirativaḍḍhananāmakā tayo pāsādā tassa ahesuṃ.
Sucittādevippamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
@Footnote: 1 Ma. sikhīvaraññe

--------------------------------------------------------------------------------------------- page357.

So cattāri nimittāni disvā sucittāya nāma deviyā suppabuddhe nāma kumāre uppanne suvaṇṇasivikāya uyyānadassanatthāya gantvā devadattāni kāsāyāni gahetvā pabbaji. Taṃ sattattiṃsasahassāni anupabbajiṃsu. Atha so tehi parivuto cha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucittanigame sandissamānasarīrāya sirivaḍḍhanāya nāma dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye nirandanāgarājena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālabodhiṃ padakkhiṇato upāgami. Tassāpi sālassa tadeva pāṭaliyā pamāṇameva pamāṇaṃ ahosi. Tatheva pupphaphalasirivibhavo veditabbo. So sālamūlamupagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā vigatanīvaraṇaṃ sabbakāmamadāvaraṇaṃ anāvaraṇañāṇaṃ paṭilabhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ tattheva vītināmetvā attano kaniṭṭhabhātikassa soṇakumārassa uttarakumārassa ca upanissayasampattiṃ disvā devapathena gantvā anomanagarasamīpe aruṇuyyāne otaritvā uyyānapālena kumāre pakkosāpetvā tesaṃ saparivārānaṃ majjhe dhammacakkaṃ pavattesi. Tadā asītiyā koṭisahassānaṃ paṭhamo abhisamayo ahosi. Puna janapadacārikaṃ caranto bhagavā tattha tattha dhammaṃ desento sattatiyā koṭisahassānaṃ dhammābhisamayo ahosi, so dutiyo abhisamayo ahosi. Anomanagareyeva diṭṭhijālaṃ bhindanto titthiyamānaddhajaṃ pātento mānamadaṃ viddhaṃsento dhammaddhajaṃ samussayanto navutiyojanavitthatāya manussaparisāya parimāṇarahitāya devaparisāya yamakapāṭihāriyaṃ katvā devamanusse pasādetvā saṭṭhikoṭiyo dhammāmatena tappesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page358.

[1] "tattheva maṇḍakappamhi asamo appaṭipuggalo vessabhū nāma nāmena loke uppajji so jino. 1- [2] Ādittaṃ vata rāgaggi 2- taṇhānaṃ vijitaṃ jānaṃ 3- nāgova bandhanaṃ chetvā patto sambodhimuttamaṃ. [3] Dhammacakkaṃ pavattesi vessabhū lokanāyako 4- asītikoṭisahassānaṃ paṭhamābhisamayo ahu. [4] Pakkante cārikaṃ raṭṭhe lokajeṭṭhe 5- narāsabhe sattatikoṭisahassānaṃ dutiyābhisamayo ahu. [5] Mahādiṭṭhiṃ vinodento pāṭiheraṃ karoti so samāgatā naramarū dasasahassī sadevake. [6] Mahāacchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ devā ceva manussā ca bujjhare saṭṭhikoṭiyo"ti. Tattha ādittanti sakalamidaṃ lokattayaṃ sampadittaṃ. Rāgaggīti rāgena. Taṇhānaṃ vijitanti taṇhānaṃ vijitaṃ raṭṭhaṃ vasavattiṭṭhānanti evaṃ ñatvāti attho. Nāgova bandhanaṃ chetvāti hatthī viya pūtilatābandhanaṃ chinditvā sambodhiṃ patto adhigato. Dasasahassīti dasasahassiyaṃ. Sadevaketi sadevake loke. Bujjhareti bujjhiṃsu. Soṇuttarānaṃ pana dvinnaṃ aggasāvakānaṃ samāgame pabbajitānaṃ asītiyā arahantasahassānaṃ majjhe māghapuṇṇamāyaṃ pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Yadā pana vessabhunā sabbalokābhibhunā saha pabbajitā sattattiṃsasahassasaṅkhā bhikkhū gaṇato ohīnasamaye pakkantā, te vessabhussa @Footnote: 1 cha.Ma. nāyako 2 pāḷayaṃ ida rāgaggīti dissati 3 cha.Ma. tadā @4 cha.Ma. pavattente vessabhūlokanāyake 5 Sī. lokaseṭṭhe

--------------------------------------------------------------------------------------------- page359.

Sammāsambuddhassa dhammacakkappavattiṃ sutvā soreyyaṃ nāma nagaraṃ āgantvā bhagavantaṃ addasaṃsu. Tesaṃ bhagavā dhammaṃ desetvā sabbeva te ehibhikkhupabbajjāya pabbājetvā caturaṅgasamannāgatāya parisāya pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi yadā pana nārivāhananagare upasanto nāma rājaputto rajjaṃ kāresi. Tassānukampāya bhagavā tattha agamāsi sopi bhagavato āgamanaṃ sutvā saparivāro bhagavato paccuggamanaṃ katvā nimantetvā mahādānaṃ datvā tassa dhammaṃ sutvā pasannahadayo pabbaji. Taṃ saṭṭhisahassasaṅkhā purisā anupabbajiṃsu. Te tena saddhiṃ arahattaṃ pāpuṇiṃsu. So tehi parivuto vessabhū bhagavā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [7] "sannipātā tayo āsuṃ vessabhussa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [8] Asītibhikkhusahassānaṃ paṭhamo āsi samāgamo sattatibhikkhusahassānaṃ dutiyo āsi samāgamo. [9] Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo jarādibhayatītānaṃ orasānaṃ mahesino"ti. Tadā amhākaṃ bodhisatto sarabhavatīnagare paramapiyadassano sudassano nāma rājā hutvā vessabhumhi lokanāyake sarabhanagaramupagate tassa dhammaṃ sutvā pasannahadayo dasanakhasamodhānamujjalaṃ jalajāmalāvikalakamalamakulasadisamañjaliṃ sirasi katvā buddhappamukhassa saṃghassa sacīvaraṃ mahādānaṃ datvā tattheva bhagavato nivāsatthāya gandhakuṭiṃ katvā taṃ parikkhipitvā vihārasahassaṃ kāretvā sabbañca

--------------------------------------------------------------------------------------------- page360.

Vibhavajātaṃ bhagavato sāsane pariccajitvā tassa santike pabbajitvā ācāraguṇa- sampanno terasadhutaguṇesu nirato bodhisambhārapariyesanāya rato buddhasāsanābhirato vihāsi. Sopi taṃ bhagavā byākāsi "anāgate ito ekattiṃsakappe ayaṃ gotamo nāma buddho bhavissatī"ti. Tena vuttaṃ:- [10] "ahantena samayena sudassano nāma khattiyo nimantetvā mahāvīraṃ dānaṃ datvā mahārahaṃ annapānena vatthena sasaṃghaṃ jinapūjayiṃ. [11] Tassa buddhassa asamassa cakkaṃ vattitamuttamaṃ sutvāna paṇitaṃ dhammaṃ pabbajjamabhirocayiṃ. [12] Mahādānaṃ pavattetvā rattindivamatandito pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike. [13] Ācāraguṇasampanno vattasīlasamāhito sabbaññutaṃ gavesanto ramāmi jinasāsane. [14] Saddhāpītiṃ uppādetvā 1- buddhaṃ vandāmi sattharaṃ 2- pīti uppajjati mayhaṃ bodhiyāyeva kāraṇā. [15] Anivattamānasaṃ ñatvā sambuddho etadabravi ekattiṃse ito kappe ayaṃ buddho bhavissati. [16] Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. @Footnote: 1 cha.Ma. upagantvā 2 Sī.,i. pāde vandāmi satthari

--------------------------------------------------------------------------------------------- page361.

1- Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlasmiṃ bujjhissati mahāyaso. Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissati maṃ jinaṃ. Khemā uppalavaṇṇā ca aggā hessanti sāvakā. Anāsavā vītarāgā santacittā samāhitā. Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. Yadimassa lokanāthassa virajjhissāma sāsanaṃ āgatamhi addhāne hessāma sammukhā imaṃ. 1- @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page362.

1- Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ, evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. 1- [17] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha cakkaṃ vattitanti dhammacakkaṃ pavattitaṃ. Paṇitaṃ dhammanti uttarimanussa- dhammaṃ. Pabbajjaṃ guṇasampannanti ñatvā pabbajinti attho. Vattasīlasamāhitoti vattesu ca sīlesu ca samāhito, tesaṃ tesaṃ pūraṇe samāhitoti attho. Ramāmīti abhiramiṃ. Saddhāpītinti saddhañca pītiñca upagantvā. Vandāmīti abhivandiṃ, atītatthe vattamānavacanaṃ daṭṭhabbaṃ. Sattharanti satthāraṃ. Anivattamānasanti anosakkiyamānamānasaṃ. Tassa pana bhagavato anomaṃ 2- nāma nagaraṃ ahosi. Suppatīto nāmassa pitā khattiyo, yasavatī nāma mātā, soṇo ca uttaro ca dve aggasāvakā, upasanto nāma upaṭṭhāko, rāmā ca 3- samālā ca dve aggasāvikā, sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Saṭṭhivassasahassāni āyu, sucittā nāmassa bhariyā, suppabuddho nāmassa putto, suvaṇṇasivikāya nikkhami. Tena vuttaṃ:- [18] "anomaṃ 2- nāma nagaraṃ suppatīto nāma khattiyo mātā yasavatī nāma vessabhussa mahesino. [19] Cha ca vassasahassāni agāraṃ ajjhāvasi so ruci surati vaḍḍhakā 4- tayo pāsādamuttamā. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 Sī.,i. anupamaṃ @3 Sī.,i. dāmā ca 4 cha.Ma. ruci suruci rativaḍḍhano

--------------------------------------------------------------------------------------------- page363.

[20] Anūnatiṃsasahassāni nāriyo samalaṅkatā sucittā nāma sā nārī suppabuddho nāma atrajo. [21] Nimitte caturo disvā sivikāyābhinikkhami chamāsaṃ padhānacāraṃ acarī purisuttamo. [22] Brahmunā yācito santo vessabhū lokanāyako vattacakko mahāvīro aruṇepi naruttamo. [23] Soṇo ca uttaro ceva ahesuṃ aggasāvakā upasanto nāmupaṭṭhāko vessabhussa mahesino. [24] Rāmā ceva 1- samālā ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahāsāloti vuccati. [25] Sotthiko ceva rammo ca ahesuṃ aggupaṭṭhakā gotamī ca sirimā ca ahesuṃ aggupaṭṭhikā. [26] Saṭṭhiratanamubbedho hemayūpasamūpamo kāyā niccharatī rasmi rattiṃva pabbate sikhī. [27] Saṭṭhivassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [28] Dhammaṃ vitthārikaṃ katvā vibhajitvā mahājanaṃ dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako. [29] Dassaneyyaṃ sabbajanaṃ vihāraṃ iriyāpathaṃ sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. @Footnote: 1 Sī.,i. dāmā ca

--------------------------------------------------------------------------------------------- page364.

Tattha hemayūpasamūpamoti suvaṇṇatthambhasadisoti attho. Niccharatīti ito cito ca sandhāvati. Rasmīti pabhārasmi. Rattiṃva pabbate sikhīti rattiyaṃ pabbatamatthake aggi viya raṃsivijjotā tassa kāyeti attho. Vibhajitvāti vibhāgaṃ katvā, ugghaṭitādivasena sotāpannādivasena cāti attho. Dhammanāvanti aṭṭhaṅgamaggasaṅkhātaṃ dhammanāvaṃ, caturoghanittharaṇatthāya ṭhapetvāti attho. Dassaneyyanti dassanīyo. Sabbajananti sabbo jano, sasāvakasaṃgho sammāsambuddhoti attho. Vihāranti vihāro, sabbattha paccatte upayogavacanaṃ daṭṭhabbaṃ. Vessabhū kira bhagavā usabhavatīnagare kheme migadāye parinibbāyi. Dhātuyo panassa vippakiriṃsu. Usabhavatipure puruttame jinavasabho bhagavā hi vessabhū upavanavihare manorame nirupadhisesamupāgato kirāti. Sesaṃ sabbattha gāthāsu pākaṭamevāti. Vessabhūbuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito ekavīsatimo buddhavaṃso. --------------


             The Pali Atthakatha in Roman Book 51 page 356-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7896&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7896&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8294              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10800              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]